Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca / (1.2) Par.?
yadā cāsya prajāḥ sṛṣṭā na vyavardhanta dhīmataḥ // (1.3) Par.?
tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ / (2.1) Par.?
tataḥ sa vidadhe buddhimarthaniścayagāminīm // (2.2) Par.?
athātmani samadrākṣīt tamomātrāṃ niyāmikām / (3.1) Par.?
rajaḥsattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ // (3.2) Par.?
tamastad vyanudat paścāt rajaḥsattvena saṃyutaḥ / (4.1) Par.?
tat tamaḥ pratinunnaṃ vai mithunaṃ samajāyata // (4.2) Par.?
adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā / (5.1) Par.?
svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām // (5.2) Par.?
creation of Virāj
dvidhākarot punardehamardhena puruṣo 'bhavat / (6.1) Par.?
dvidhā
indecl.
∞ kṛ
3. sg., Impf.
root
punar
indecl.
∞ deha
ac.s.m.
∞ ardha
i.s.n.
puruṣa
n.s.m.
bhū
3. sg., Impf.
root
→ ardha (6.2) [conj]
ardhena nārī puruṣo virājamasṛjat prabhuḥ // (6.2) Par.?
ardha
i.s.n.
← bhū (6.1) [conj (1)]
nārī
n.s.f.
puruṣa
n.s.m.
virāj
ac.s.m.
∞ sṛj
3. sg., Impf.
root
prabhu
n.s.m.
nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām / (7.1) Par.?
sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā // (7.2) Par.?
tad
n.s.f.
→ upe (8.1) [acl]
div
ac.s.m.
pṛthivī
ac.s.f.
ca
indecl.
∞ eva
indecl.
mahiman
i.s.m.
vyāp
Abs., indecl.
saṃsthā
PPP, n.s.f.
root
yogaiśvaryabalopetā jñānavijñānasaṃyutā / (8.1) Par.?
yoga
comp.
∞ aiśvarya
comp.
∞ bala
comp.
∞ upe
PPP, n.s.f.
← tad (7.2) [acl (2)]
jñāna
comp.
∞ vijñāna
comp.
∞ saṃyuta
n.s.f.
yo 'bhavat puruṣāt putro virāḍavyaktajanmanaḥ // (8.2) Par.?
svāyaṃbhuvo manurdevaḥ so 'bhavat puruṣo muniḥ / (9.1) Par.?
sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram // (9.2) Par.?
bhartāraṃ brahmaṇaḥ putraṃ manumevānupadyata / (10.1) Par.?
tasmācca śatarūpā sā putradvayamasūyata // (10.2) Par.?
priyavratottānapādau kanyādvayamanuttamam / (11.1) Par.?
tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ // (11.2) Par.?
prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ / (12.1) Par.?
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham / (12.2) Par.?
yajñaśca dakṣiṇā caiva yābhyāṃ saṃvardhitaṃ jagat // (12.3) Par.?
yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire / (13.1) Par.?
yajña
g.s.m.
tu
indecl.
putra
n.p.m.
jan.
3. pl., Perf.
root
yāmā iti samākhyātā devāḥ svāyaṃbhuve 'ntare // (13.2) Par.?
yāma
n.p.m.
iti
indecl.
samākhyā
PPP, n.p.m.
root
deva
n.p.m.
antara.
l.s.n.
prasūtyāṃ ca tathā dakṣaścatasro viṃśatiṃ tathā / (14.1) Par.?
prasūti
l.s.f.
← sṛj (14.2) [obl (2)]
ca
indecl.
tathā
indecl.
← sṛj (14.2) [advmod (2)]
dakṣa
n.s.m.
← sṛj (14.2) [nsubj (2)]
∞ catur
ac.p.f.
viṃśati
ac.s.f.
← kanyā (14.2) [nummod (2)]
tathā
indecl.
← sṛj (14.2) [advmod (2)]
sasarja kanyā nāmāni tāsāṃ samyaṅnibodhata // (14.2) Par.?
sṛj
3. sg., Perf.
root
→ dakṣa (14.1) [nsubj]
→ prasūti (14.1) [obl]
→ tathā (14.1) [advmod]
→ tathā (14.1) [advmod]
kanyā.
ac.p.f.
→ viṃśati (14.1) [nummod]
nāman
ac.p.n.
tad
g.p.f.
samyak
indecl.
∞ nibudh.
2. pl., Pre. imp.
root
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā / (15.1) Par.?
buddhir lajjā vapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī // (15.2) Par.?
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ / (16.1) Par.?
tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // (16.2) Par.?
khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā / (17.1) Par.?
saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā // (17.2) Par.?
bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ / (18.1) Par.?
pulastyaḥ pulahaścaiva kratuḥ paramadharmavit // (18.2) Par.?
atrirvasiṣṭho vahniśca pitaraśca yathākramam / (19.1) Par.?
khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ // (19.2) Par.?
śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ / (20.1) Par.?
dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate // (20.2) Par.?
puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā / (21.1) Par.?
kriyāyāścābhavat putro daṇḍaḥ samaya eva ca // (21.2) Par.?
buddhyā bodhaḥ sutastadvadapramādo vyajāyata / (22.1) Par.?
lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ // (22.2) Par.?
kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata / (23.1) Par.?
yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ // (23.2) Par.?
kāmasya harṣaḥ putro 'bhūd devānando vyajāyata / (24.1) Par.?
ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ // (24.2) Par.?
jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam / (25.1) Par.?
nikṛtyanṛtayorjajñe bhayaṃ naraka eva ca // (25.2) Par.?
māyā ca vedanā caiva mithunaṃ tvidametayoḥ / (26.1) Par.?
bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam // (26.2) Par.?
vedanā ca sutaṃ cāpi duḥkhaṃ jajñe 'tha rauravāt / (27.1) Par.?
mṛtyorvyādhijarāśokatṛṣṇākrodhāśca jajñire // (27.2) Par.?
duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ / (28.1) Par.?
naiṣāṃ bhāryāsti putro vā sarve te hyūrdhvaretasaḥ // (28.2) Par.?
ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ / (29.1) Par.?
saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavāḥ // (29.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ // (30.1) Par.?
Duration=0.14651799201965 secs.