Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya ca viniyogasya vibhajanasya muktiḥ phalam anuṣaṅgataḥ anuniṣpannatayā muktir api vakṣyamāṇā bhautikadīkṣādibhiḥ samabhilaṣitabhogopabhogāt parataḥ parakaivalyāvirbhāvaḥ // (1) Par.?
tathā coktaṃ rurusaṃhitāyām // (2) Par.?
dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ // (3) Par.?
bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti // (4) Par.?
tena bhuktimuktī parāparavibhāgena bahudhā bhidyete // (5) Par.?
tatra parā muktiḥ pātālādikalāntādhvavartivicitraiśvaryasampannatattadbhuvanādhipatyaṃ tattadbhuvanavāsitvamātraṃ cāparā // (6) Par.?
evaṃ parā muktiḥ parameśvarasāmyam aparā tu mantramantreśvaratvam // (7) Par.?
āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ // (8) Par.?
athānyebhyo darśanebhyaḥ ko 'sya pārameśvarasya jñānasya viśeṣa iti muniḥ praṣṭum āha // (9) Par.?
Duration=0.017545938491821 secs.