Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5732
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ / (1.2) Par.?
praṇamya varadaṃ viṣṇuṃ papracchuḥ saṃśayānvitāḥ // (1.3) Par.?
ṛṣaya ūcuḥ / (2.1) Par.?
kathito bhavatā sargo mukhyādīnāṃ janārdana / (2.2) Par.?
idānīṃ saṃśayaṃ cemamasmākaṃ chettumarhasi // (2.3) Par.?
kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk / (3.1) Par.?
putratvamagamacchaṃbhur brahmaṇo 'vyaktajanmanaḥ // (3.2) Par.?
kathaṃ ca bhagavāñjajñe brahmā lokapitāmahaḥ / (4.1) Par.?
aṇḍajo jagatāmīśastanno vaktumihārhasi // (4.2) Par.?
śrīkūrma uvāca / (5.1) Par.?
śṛṇudhvamṛṣayaḥ sarve śaṅkarasyāmitaujasaḥ / (5.2) Par.?
putratvaṃ brahmaṇastasya padmayonitvameva ca // (5.3) Par.?
atītakalpāvasāne tamobhūtaṃ jagattrayam / (6.1) Par.?
āsīdekārṇavaṃ sarvaṃ na devādyā na carṣayaḥ // (6.2) Par.?
tatra nārāyaṇo devo nirjane nirupaplave / (7.1) Par.?
āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ // (7.2) Par.?
sahasraśīrṣā bhūtvā sa sahasrākṣaḥ sahasrapāt / (8.1) Par.?
sahasrabāhuḥ sarvajñaścintyamāno manīṣibhiḥ // (8.2) Par.?
pītavāsā viśālākṣo nīlajīmūtasannibhaḥ / (9.1) Par.?
mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ // (9.2) Par.?
kadācit tasya suptasya līlārthaṃ divyamadbhutam / (10.1) Par.?
trailokyasāraṃ vimalaṃ nābhyāṃ paṅkajam udbabhau // (10.2) Par.?
śatayojanavistīrṇaṃ taruṇādityasannibham / (11.1) Par.?
divyagandhamayaṃ puṇyaṃ karṇikākesarānvitam // (11.2) Par.?
tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ / (12.1) Par.?
hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame // (12.2) Par.?
sa taṃ kareṇa viśvātmā samutthāpya sanātanam / (13.1) Par.?
provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ // (13.2) Par.?
asminnekārṇave ghore nirjane tamasāvṛte / (14.1) Par.?
ekākī ko bhavāñchete brūhi me puruṣarṣabha // (14.2) Par.?
tasya tad vacanaṃ śrutvā vihasya garuḍadhvajaḥ / (15.1) Par.?
uvāca devaṃ brahmāṇaṃ meghagambhīraniḥsvanaḥ // (15.2) Par.?
bho bho nārāyaṇaṃ devaṃ lokānāṃ prabhavāpyayam / (16.1) Par.?
mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam // (16.2) Par.?
mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham / (17.1) Par.?
saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam // (17.2) Par.?
evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ / (18.1) Par.?
jānannapi mahāyogī ko bhavāniti vedhasam // (18.2) Par.?
tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ / (19.1) Par.?
pratyuvācāmbujābhākṣaṃ sasmitaṃ ślakṣṇayā girā // (19.2) Par.?
ahaṃ dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / (20.1) Par.?
mayyeva saṃsthitaṃ viśvaṃ brahmāhaṃ viśvatomukhaḥ // (20.2) Par.?
trailokya in the belly of Brahmā
śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ / (21.1) Par.?
anujñāpyātha yogena praviṣṭo brahmaṇastanum // (21.2) Par.?
trailokyametat sakalaṃ sadevāsuramānuṣam / (22.1) Par.?
udare tasya devasya dṛṣṭvā vismayamāgataḥ // (22.2) Par.?
tadāsya vaktrānniṣkramya pannagendraniketanaḥ / (23.1) Par.?
ajātaśatrurbhagavān pitāmahamathābravīt // (23.2) Par.?
bhavānapyevamevādya śāśvataṃ hi mamodaram / (24.1) Par.?
praviśya lokān paśyaitān vicitrān puruṣarṣabha // (24.2) Par.?
tataḥ prahlādanīṃ vāṇīṃ śrutvā tasyābhinandya ca / (25.1) Par.?
śrīpaterudaraṃ bhūyaḥ praviveśa kuśadhvajaḥ // (25.2) Par.?
tāneva lokān garbhasthānapaśyat satyavikramaḥ / (26.1) Par.?
paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ // (26.2) Par.?
tato dvārāṇi sarvāṇi pihitāni mahātmanā / (27.1) Par.?
janārdanena brahmāsau nābhyāṃ dvāramavindata // (27.2) Par.?
tatra yogabalenāsau praviśya kanakāṇḍajaḥ / (28.1) Par.?
ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ // (28.2) Par.?
virarājāravindasthaḥ padmagarbhasamadyutiḥ / (29.1) Par.?
brahmā svayaṃbhūrbhagavān jagadyoniḥ pitāmahaḥ // (29.2) Par.?
sa manyamāno viśveśamātmānaṃ paramaṃ padam / (30.1) Par.?
provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā // (30.2) Par.?
kiṃ kṛtaṃ bhavatedānīmātmano jayakāṅkṣayā / (31.1) Par.?
eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati // (31.2) Par.?
śrutvā nārāyaṇo vākyaṃ brahmaṇo lokatantriṇaḥ / (32.1) Par.?
sāntvapūrvamidaṃ vākyaṃ babhāṣe madhuraṃ hariḥ // (32.2) Par.?
bhavān dhātā vidhātā ca svayaṃbhūḥ prapitāmahaḥ / (33.1) Par.?
na mātsaryābhiyogena dvārāṇi pihitāni me // (33.2) Par.?
kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā / (34.1) Par.?
ko hi bādhitumanvicched devadevaṃ pitāmaham // (34.2) Par.?
na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān / (35.1) Par.?
sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava // (35.2) Par.?
asmācca kāraṇād brahman putro bhavatu me bhavān / (36.1) Par.?
padmayoniriti khyāto matpriyārthaṃ jaganmaya // (36.2) Par.?
tataḥ sa bhagavān devo varaṃ dattvā kirīṭine / (37.1) Par.?
praharṣamatulaṃ gatvā punarviṣṇumabhāṣata // (37.2) Par.?
bhavān sarvātmako 'nantaḥ sarveṣāṃ parameśvaraḥ / (38.1) Par.?
sarvabhūtāntarātmā vai paraṃ brahma sanātanam // (38.2) Par.?
ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ / (39.1) Par.?
manmayaṃ sarvamevedaṃ brahmāhaṃ puruṣaḥ paraḥ // (39.2) Par.?
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ / (40.1) Par.?
ekā mūrtirdvidhā bhinnā nārāyaṇapitāmahau // (40.2) Par.?
tenaivamukto brahmāṇaṃ vāsudevo 'bravīdidam / (41.1) Par.?
iyaṃ pratijñā bhavato vināśāya bhaviṣyati // (41.2) Par.?
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / (42.1) Par.?
pradhānapuruṣeśānaṃ vedāhaṃ parameśvaram // (42.2) Par.?
yaṃ na paśyanti yogīndrāḥ sāṃkhyā api maheśvaram / (43.1) Par.?
anādinidhanaṃ brahma tameva śaraṇaṃ vraja // (43.2) Par.?
tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam / (44.1) Par.?
bhavān na nūnamātmānaṃ vetti tat paramakṣaram // (44.2) Par.?
brahmāṇaṃ jagatāmekamātmānaṃ paramaṃ padam / (45.1) Par.?
nāvābhyāṃ vidyate hyanyo lokānāṃ parameśvaraḥ // (45.2) Par.?
saṃtyajya nidrāṃ vipulāṃ svamātmānaṃ vilokaya / (46.1) Par.?
tasya tat krodhajaṃ vākyaṃ śrutvā viṣṇurabhāṣata // (46.2) Par.?
mā maivaṃ vada kalyāṇa parivādaṃ mahātmanaḥ / (47.1) Par.?
na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te // (47.2) Par.?
kiṃtu mohayati brahman bhavantaṃ pārameśvarī / (48.1) Par.?
māyāśeṣaviśeṣāṇāṃ hetur ātmasamudbhavā // (48.2) Par.?
etāvaduktvā bhagavān viṣṇustūṣṇīṃ babhūva ha / (49.1) Par.?
jñātvā tat paramaṃ tattvaṃ svamātmānaṃ maheśvaram // (49.2) Par.?
kuto 'pyaparimeyātmā bhūtānāṃ parameśvaraḥ / (50.1) Par.?
prasādaṃ brahmaṇe kartuṃ prādurāsīt tato haraḥ // (50.2) Par.?
lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ / (51.1) Par.?
triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ // (51.2) Par.?
divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ / (52.1) Par.?
mālāmatyadbhutākārāṃ dhārayan pādalambinīm // (52.2) Par.?
taṃ dṛṣṭvā devamīśānaṃ brahmā lokapitāmahaḥ / (53.1) Par.?
mohito māyayātyarthaṃ pītavāsasam abravīt // (53.2) Par.?
ka eṣa puruṣo 'nantaḥ śūlapāṇistrilocanaḥ / (54.1) Par.?
tejorāśir ameyātmā samāyāti janārdana // (54.2) Par.?
tasya tad vacanaṃ śrutvā viṣṇurdānavamardanaḥ / (55.1) Par.?
apaśyadīśvaraṃ devaṃ jvalantaṃ vimale 'mbhasi // (55.2) Par.?
jñātvā tatparamaṃ bhāvamaiśvaraṃ brahmabhāvanam / (56.1) Par.?
provācotthāya bhagavān devadevaṃ pitāmaham // (56.2) Par.?
ayaṃ devo mahādevaḥ svayaṃjyotiḥ sanātanaḥ / (57.1) Par.?
anādinidhano 'cintyo lokānāmīśvaro mahān // (57.2) Par.?
śaṅkaraḥ śaṃbhurīśānaḥ sarvātmā parameśvaraḥ / (58.1) Par.?
bhūtānāmadhipo yogī maheśo vimalaḥ śivaḥ // (58.2) Par.?
eṣa dhātā vidhātā ca pradhānapuruṣeśvaraḥ / (59.1) Par.?
yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ // (59.2) Par.?
sṛjatyeṣa jagat kṛtsnaṃ pāti saṃharate tathā / (60.1) Par.?
kālo bhūtvā mahādevaḥ kevalo niṣkalaḥ śivaḥ // (60.2) Par.?
brahmāṇaṃ vidadhe pūrvaṃ bhavantaṃ yaḥ sanātanaḥ / (61.1) Par.?
vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ // (61.2) Par.?
asyaiva cāparāṃ mūrtiṃ viśvayoniṃ sanātanīm / (62.1) Par.?
vāsudevābhidhānāṃ māmavehi prapitāmaha // (62.2) Par.?
kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam / (63.1) Par.?
divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam // (63.2) Par.?
labdhvā śaivaṃ tadā cakṣurviṣṇorlokapitāmahaḥ / (64.1) Par.?
bubudhe parameśānaṃ purataḥ samavasthitam // (64.2) Par.?
sa labdhvā paramaṃ jñānamaiśvaraṃ prapitāmahaḥ / (65.1) Par.?
prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam // (65.2) Par.?
oṅkāraṃ samanusmṛtya saṃstabhyātmānamātmanā / (66.1) Par.?
atharvaśirasā devaṃ tuṣṭāva ca kṛtāñjaliḥ // (66.2) Par.?
saṃstutastena bhagavān brahmaṇā parameśvaraḥ / (67.1) Par.?
avāpa paramāṃ prītiṃ vyājahāra smayanniva // (67.2) Par.?
matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān / (68.1) Par.?
mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam // (68.2) Par.?
tvamātmā hyādipuruṣo mama dehasamudbhavaḥ / (69.1) Par.?
varaṃ varaya viśvātman varado 'haṃ tavānagha // (69.2) Par.?
sa devadevavacanaṃ niśamya kamalodbhavaḥ / (70.1) Par.?
nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam // (70.2) Par.?
bhagavan bhūtabhavyeśa mahādevāmbikāpate / (71.1) Par.?
tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam // (71.2) Par.?
mohito 'smi mahādeva māyayā sūkṣmayā tvayā / (72.1) Par.?
na jāne paramaṃ bhāvaṃ yāthātathyena te śiva // (72.2) Par.?
tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt / (73.1) Par.?
prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ // (73.2) Par.?
sa tasya vacanaṃ śrutvā jagannātho vṛṣadhvajaḥ / (74.1) Par.?
vyājahāra tadā putraṃ samālokya janārdanam // (74.2) Par.?
yadarthitaṃ bhagavatā tat kariṣyāmi putraka / (75.1) Par.?
vijñānamaiśvaraṃ divyamutpatsyati tavānagha // (75.2) Par.?
tvameva sarvabhūtānāmādikartā niyojitaḥ / (76.1) Par.?
tathā kuruṣva deveśa mayā lokapitāmaha // (76.2) Par.?
eṣa nārāyaṇo 'nanto mamaiva paramā tanuḥ / (77.1) Par.?
bhaviṣyati taveśāno yogakṣemavaho hariḥ // (77.2) Par.?
evaṃ vyāhṛtya hastābhyāṃ prītātmā parameśvaraḥ / (78.1) Par.?
saṃspṛśya devaṃ brahmāṇaṃ hariṃ vacanamabravīt // (78.2) Par.?
tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya / (79.1) Par.?
varaṃ vṛṇīṣva nahyāvāṃ vibhinnau paramārthataḥ // (79.2) Par.?
śrutvātha devavacanaṃ viṣṇurviśvajaganmayaḥ / (80.1) Par.?
prāha prasannayā vācā samālokya caturmukham // (80.2) Par.?
eṣa eva varaḥ ślāghyo yadahaṃ parameśvaram / (81.1) Par.?
paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi // (81.2) Par.?
tathetyuktvā mahādevaḥ punarviṣṇumabhāṣata / (82.1) Par.?
bhavān sarvasya kāryasya kartāham adhidaivatam // (82.2) Par.?
manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ / (83.1) Par.?
bhavān somastvahaṃ sūryo bhavān rātrirahaṃ dinam // (83.2) Par.?
bhavān prakṛtiravyaktamahaṃ puruṣa eva ca / (84.1) Par.?
bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ // (84.2) Par.?
bhavān vidyātmikā śaktiḥ śaktimānahamīśvaraḥ / (85.1) Par.?
yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ // (85.2) Par.?
ekībhāvena paśyanti yogino brahmavādinaḥ / (86.1) Par.?
tvām anāśritya viśvātman na yogī māmupaiṣyati / (86.2) Par.?
pālayaitajjagat kṛtsnaṃ sadevāsuramānuṣam // (86.3) Par.?
itīdamuktvā bhagavānanādiḥ svamāyayā mohitabhūtabhedaḥ / (87.1) Par.?
jagāma janmarddhivināśahīnaṃ dhāmaikamavyaktam anantaśaktiḥ // (87.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ // (88.1) Par.?
Duration=0.51871705055237 secs.