Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt // (1.1) Par.?
tad uktaṃ svabhāvapuruṣāvyaktakarmakālātmavādibhiḥ // (2.1) Par.?
parameśam adṛṣṭvaiva muktir mithyaiva kalpitā iti // (3.1) Par.?
tathā sugato yadi sarvaśaḥ kapilo neti kā pramā // (4.1) Par.?
athobhāv api sarvajñau mitibhedas tayoḥ katham iti // (5.1) Par.?
tair yataḥ praṇītāni śāstrāṇi ata evaiteṣu vastusaṃgraho 'py asphuṭaḥ puṃspratibaddhāpavargajñānam aspaṣṭam ity arthaḥ // (6.1) Par.?
ye cātropāyāḥ puṃsprakṛtivivekajñānabrahmādvaitābhyāsaṣoḍaśapadārthajñānādayaḥ phalāni ca svargāpavargalakṣaṇāni tat sarvaṃ tadvad aspaṣṭam eva tathātathāvakṣyamāṇanirvāhāsahatvāt // (7.1) Par.?
tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam // (8.1) Par.?
tathāhi saddīkṣādinā brahmahatyādimahāpātakayogino 'py apetapātakatvaṃ dṛṣṭam ity ato viṣasya māraṇātmakaśaktyapaharaṇavat pāśānāṃ bandhakatvavyapagamaḥ siddhaḥ // (9.1) Par.?
tad śuddhiṃ vrajati uktaṃ / (10.1) Par.?
tulāyāṃ dīkṣāto brahmahetyato mukhyāt // (10.1) Par.?
pratyayato jānīyād bandhanavigamaṃ viṣakṣayavat iti // (11.1) Par.?
phalaṃ cehānyasarvadarśanadṛṣṭād bhogāpavargalakṣaṇāt phalāt prakṛṣṭam // (12.1) Par.?
uktaṃ hi śrīmanmataṃgake agnihotrādibhiḥ pūtās tathā cāndrāyaṇādibhiḥ // (13.1) Par.?
lokatraye 'pi modante vimānasthā yaśasvinaḥ // (14.1) Par.?
athāpnuyuḥ padaṃ śākram iṣṭvā kratuśataṃ vidheḥ // (15.1) Par.?
yā gatiḥ śivabhaktānāṃ śāṭhyenāpi mahātmanām // (16.1) Par.?
na sā yajñasahasreṇa prāpyate munipuṃgaveti // (17.1) Par.?
apavargo 'py asmin darśane sarvāṇy āgamāgocaratvāt paraḥ tattadāgamapraṇetṝṇāṃ sāñjanatvenāsarvajñatvāt tadupadiṣṭāyā mukter muktyābhāsatvāt // (18.1) Par.?
uktaṃ ca śrīmadbhārgavottare / (19.1) Par.?
anyatantreṣu ye muktā dharmādharmakṣayān narāḥ // (19.2) Par.?
te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti // (20) Par.?
atha kiṃ tadanyadarśanānām asphuṭatvam ity āha // (21) Par.?
Duration=0.036318063735962 secs.