Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5734
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
Viṣṇu fights with Madhu and Kaitabha
gate maheśvare deve svādhivāsaṃ pitāmahaḥ / (1.2) Par.?
tadeva sumahat padmaṃ bheje nābhisamutthitam // (1.3) Par.?
atha dīrgheṇa kālena tatrāpratimapauruṣau / (2.1) Par.?
mahāsurau samāyātau bhrātarau madhukaiṭabhau // (2.2) Par.?
krodhena mahatāviṣṭau mahāparvatavigrahau / (3.1) Par.?
karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ // (3.2) Par.?
tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ / (4.1) Par.?
trailokyakaṇṭakāvetāvasurau hantumarhasi // (4.2) Par.?
tasya tad vacanaṃ śrutvā harirnārāyaṇaḥ prabhuḥ / (5.1) Par.?
ājñāpayāmāsa tayorvadhārthaṃ puruṣāvubhau // (5.2) Par.?
tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ / (6.1) Par.?
vyanayat kaiṭabhaṃ viṣṇurjiṣṇuśca vyanayanmadhum // (6.2) Par.?
tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham / (7.1) Par.?
babhāṣe madhuraṃ vākyaṃ snehāviṣṭamanā hariḥ // (7.2) Par.?
asmānmayocyamānastvaṃ padmādavatara prabho / (8.1) Par.?
nāhaṃ bhavantaṃ śaknomi voḍhuṃ tejomayaṃ gurum // (8.2) Par.?
tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ / (9.1) Par.?
avāpa vaiṣṇavīṃ nidrāmekībhūyātha viṣṇunā // (9.2) Par.?
sahasraśīrṣanayanaḥ śaṅkhacakragadādharaḥ / (10.1) Par.?
brahmā nārāyaṇākhyo 'sau suṣvāpa salile tadā // (10.2) Par.?
new creation of Brahmā
so 'nubhūya ciraṃ kālamānandaṃ paramātmanaḥ / (11.1) Par.?
anādyanantam advaitaṃ svātmānaṃ brahmasaṃjñitam // (11.2) Par.?
tataḥ prabhāte yogātmā bhūtvā devaścaturmukhaḥ / (12.1) Par.?
sasarja sṛṣṭiṃ tadrūpāṃ vaiṣṇavaṃ bhāvamāśritaḥ // (12.2) Par.?
purastādasṛjad devaḥ sanandaṃ sanakaṃ tathā / (13.1) Par.?
ṛbhuṃ sanatkumāraṃ ca pūrvajaṃ taṃ sanātanam // (13.2) Par.?
te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ / (14.1) Par.?
viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim // (14.2) Par.?
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau pitāmahaḥ / (15.1) Par.?
babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ // (15.2) Par.?
tataḥ purāṇapuruṣo jaganmūrtirjanārdanaḥ / (16.1) Par.?
vyājahārātmanaḥ putraṃ mohanāśāya padmajam // (16.2) Par.?
viṣṇuruvāca / (17.1) Par.?
kaccinna vismṛto devaḥ śūlapāṇiḥ sanātanaḥ / (17.2) Par.?
yaduktavānātmano 'sau putratve tava śaṅkaraḥ // (17.3) Par.?
avāpya saṃjñāṃ govindāt padmayoniḥ pitāmahaḥ / (18.1) Par.?
prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram // (18.2) Par.?
Brahmā creates ghosts
tasyaivaṃ tapyamānasya na kiṃcit samavartata / (19.1) Par.?
tato dīrgheṇa kālena duḥkhāt krodho 'bhyajāyata // (19.2) Par.?
krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ / (20.1) Par.?
tatastebhyo 'śrubindubhyo bhūtāḥ pretāstathābhavan // (20.2) Par.?
sarvāṃstānaśrujān dṛṣṭvā brahmātmānam anindata / (21.1) Par.?
jahau prāṇāṃśca bhagavān krodhāviṣṭaḥ prajāpatiḥ // (21.2) Par.?
origin of Rudra; nirukti
tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt / (22.1) Par.?
sahasrādityasaṃkāśo yugāntadahanopamaḥ // (22.2) Par.?
ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ / (23.1) Par.?
rodamānaṃ tato brahmā mā rodīrityabhāṣata / (23.2) Par.?
rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi // (23.3) Par.?
anyāni sapta nāmāni patnīḥ putrāṃścaśāśvatān / (24.1) Par.?
sthānāni caiṣāmaṣṭānāṃ dadau lokapitāmahaḥ // (24.2) Par.?
bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca / (25.1) Par.?
bhīmaścogro mahādevastāni nāmāni sapta vai // (25.2) Par.?
sūryo jalaṃ mahī vahnirvāyurākāśameva ca / (26.1) Par.?
dīkṣito brāhmaṇaścandra ityetā aṣṭamūrtayaḥ // (26.2) Par.?
sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca / (27.1) Par.?
teṣāmaṣṭatanurdevo dadāti paramaṃ padam // (27.2) Par.?
suvarcalā tathaivomā vikeśī ca tathā śivā / (28.1) Par.?
svāhā diśaśca dīkṣā ca rohiṇī ceti patnayaḥ // (28.2) Par.?
śanaiścarastathā śukro lohitāṅgo manojavaḥ / (29.1) Par.?
skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ // (29.2) Par.?
evaṃprakāro bhagavān devadevo maheśvaraḥ / (30.1) Par.?
prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ // (30.2) Par.?
ātmanyādhāya cātmānamaiśvaraṃ bhāvamāsthitaḥ / (31.1) Par.?
pītvā tadakṣaraṃ brahma śāśvataṃ paramāmṛtam // (31.2) Par.?
Śiva creates immortal Rudras
prajāḥ sṛjeti cādiṣṭo brahmaṇā nīlalohitaḥ / (32.1) Par.?
svātmanā sadṛśān rudrān sasarja manasā śivaḥ // (32.2) Par.?
kapardino nirātaṅkān nīlakaṇṭhān pinākinaḥ / (33.1) Par.?
triśūlahastānṛṣṭighnān mahānandāṃs trilocanān // (33.2) Par.?
jarāmaraṇanirmuktān mahāvṛṣabhavāhanān / (34.1) Par.?
vītarāgāṃśca sarvajñān koṭikoṭiśatān prabhuḥ // (34.2) Par.?
tān dṛṣṭvā vividhān rudrān nirmalān nīlalohitān / (35.1) Par.?
jarāmaraṇanirmuktān vyājahara haraṃ guruḥ // (35.2) Par.?
mā srākṣīr īdṛśīr deva prajā mṛtyuvivarjitāḥ / (36.1) Par.?
anyāḥ sṛjasva bhūteśa janmamṛtyusamanvitāḥ // (36.2) Par.?
tatastamāha bhagavān kapardī kāmaśāsanaḥ / (37.1) Par.?
nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ // (37.2) Par.?
tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ / (38.1) Par.?
svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata / (38.2) Par.?
sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ // (38.3) Par.?
jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ / (39.1) Par.?
sraṣṭṛtvam ātmasaṃbodho hyadhiṣṭhātṛtvameva ca // (39.2) Par.?
avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare / (40.1) Par.?
sa eva śaṅkaraḥ sākṣāt pinākī parameśvaraḥ // (40.2) Par.?
tataḥ sa bhagavān brahmā vīkṣya devaṃ trilocanam / (41.1) Par.?
sahaiva mānasaiḥ putraiḥ prītivisphārilocanaḥ // (41.2) Par.?
jñātvā parataraṃ bhāvamaiśvaraṃ jñānacakṣuṣā / (42.1) Par.?
tuṣṭāva jagatāmekaṃ kṛtvā śirasi cāñjalim // (42.2) Par.?
brahmovāca / (43.1) Par.?
namaste 'stu mahādeva namaste parameśvara / (43.2) Par.?
namaḥ śivāya devāya namaste brahmarūpiṇe // (43.3) Par.?
namo 'stu te maheśāya namaḥ śāntāya hetave / (44.1) Par.?
pradhānapuruṣeśāya yogādhipataye namaḥ // (44.2) Par.?
namaḥ kālāya rudrāya mahāgrāsāya śūline / (45.1) Par.?
namaḥ pinākahastāya trinetrāya namo namaḥ // (45.2) Par.?
namastrimūrtaye tubhyaṃ brahmaṇo janakāya te / (46.1) Par.?
brahmavidyādhipataye brahmavidyāpradāyine // (46.2) Par.?
namo vedarahasyāya kālakālāya te namaḥ / (47.1) Par.?
vedāntasārasārāya namo vedātmamūrtaye // (47.2) Par.?
namo buddhāya śuddhāya yogināṃ gurave namaḥ / (48.1) Par.?
prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te // (48.2) Par.?
namo brahmaṇyadevāya brahmādhipataye namaḥ / (49.1) Par.?
triyambakāya devāya namaste parameṣṭhine // (49.2) Par.?
namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine / (50.1) Par.?
anādimalahīnāya jñānagamyāya te namaḥ // (50.2) Par.?
namastārāya tīrthāya namo yogarddhihetave / (51.1) Par.?
namo dharmādhigamyāya yogagamyāya te namaḥ // (51.2) Par.?
namaste niṣprapañcāya nirābhāsāya te namaḥ / (52.1) Par.?
brahmaṇe viśvarūpāya namaste paramātmane // (52.2) Par.?
tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam / (53.1) Par.?
tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya // (53.2) Par.?
tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ / (54.1) Par.?
parameṣṭhī śivaḥ śāntaḥ puruṣo niṣkalo haraḥ // (54.2) Par.?
tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ / (55.1) Par.?
tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā // (55.2) Par.?
bhūmirāpo 'nalo vāyurvyomāhaṅkāra eva ca / (56.1) Par.?
yasya rūpaṃ namasyāmi bhavantaṃ brahmasaṃjñitam // (56.2) Par.?
yasya dyaurabhavanmūrdhā pādau pṛthvī diśo bhujāḥ / (57.1) Par.?
ākāśamudaraṃ tasmai virāje praṇamāmyaham // (57.2) Par.?
saṃtāpayati yo viśvaṃ svabhābhirbhāsayan diśaḥ / (58.1) Par.?
brahmatejomayaṃ nityaṃ tasmai sūryātmane namaḥ // (58.2) Par.?
havyaṃ vahati yo nityaṃ raudrī tejomayī tanuḥ / (59.1) Par.?
kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ // (59.2) Par.?
āpyāyati yo nityaṃ svadhāmnā sakalaṃ jagat / (60.1) Par.?
pīyate devatāsaṅghaistasmai somātmane namaḥ // (60.2) Par.?
bibhartyaśeṣabhūtāni yo 'ntaścarati sarvadā / (61.1) Par.?
śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ // (61.2) Par.?
sṛjatyaśeṣamevedaṃ yaḥ svakarmānurūpataḥ / (62.1) Par.?
svātmanyavasthitastasmai caturvaktrātmane namaḥ // (62.2) Par.?
yaḥ śeṣaśayane śete viśvamāvṛtya māyayā / (63.1) Par.?
svātmānubhūtiyogena tasmai viśvātmane namaḥ // (63.2) Par.?
bibharti śirasā nityaṃ dvisaptabhuvanātmakam / (64.1) Par.?
brahmāṇḍaṃ yo 'khilādhārastasmai śeṣātmane namaḥ // (64.2) Par.?
yaḥ parānte parānandaṃ pītvā divyaikasākṣikam / (65.1) Par.?
nṛtyatyanantamahimā tasmai rudrātmane namaḥ // (65.2) Par.?
yo 'ntarā sarvabhūtānāṃ niyantā tiṣṭhatīśvaraḥ / (66.1) Par.?
taṃ sarvasākṣiṇaṃ devaṃ namasye bhavatastanum // (66.2) Par.?
yaṃ vinidrā jitaśvāsāḥ saṃtuṣṭāḥ samadarśinaḥ / (67.1) Par.?
jyotiḥ paśyanti yuñjānāstasmai yogātmane namaḥ // (67.2) Par.?
yayā saṃtarate māyāṃ yogī saṃkṣīṇakalmaṣaḥ / (68.1) Par.?
apārataraparyantāṃ tasmai vidyātmane namaḥ // (68.2) Par.?
yasya bhāsā vibhātīdamadvayaṃ tamasaḥ param / (69.1) Par.?
prapadye tat paraṃ tattvaṃ tadrūpaṃ parameśvaram // (69.2) Par.?
nityānandaṃ nirādhāraṃ niṣkalaṃ paramaṃ śivam / (70.1) Par.?
prapadye paramātmānaṃ bhavantaṃ parameśvaram // (70.2) Par.?
evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ / (71.1) Par.?
prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam // (71.2) Par.?
tatastasmai mahādevo divyaṃ yogamanuttamam / (72.1) Par.?
aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ // (72.2) Par.?
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā / (73.1) Par.?
vyājahāra svayaṃ devaḥ so 'nugṛhya pitāmaham // (73.2) Par.?
yattvayābhyarthitaṃ brahman putratve bhavato mama / (74.1) Par.?
kṛtaṃ mayā tat sakalaṃ sṛjasva vividhaṃ jagat // (74.2) Par.?
tridhā bhinno 'smyahaṃ brahman brahmaviṣṇuharākhyayā / (75.1) Par.?
sargarakṣālayaguṇairniṣkalaḥ parameśvaraḥ // (75.2) Par.?
sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ / (76.1) Par.?
mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ // (76.2) Par.?
tasya devādidevasya śaṃbhorhṛdayadeśataḥ / (77.1) Par.?
saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ // (77.2) Par.?
brahmaviṣṇuśivā brahman sargasthityantahetavaḥ / (78.1) Par.?
vibhajyātmānameko 'pi svecchayā śaṅkaraḥ sthitaḥ // (78.2) Par.?
tathānyāni ca rūpāṇi mama māyākṛtāni tu / (79.1) Par.?
nirūpaḥ kevalaḥ svaccho mahādevaḥ svabhāvataḥ // (79.2) Par.?
ebhyaḥ parataro devastrimūrtiḥ paramā tanuḥ / (80.1) Par.?
māheśvarī trinayanā yogināṃ śāntidā sadā // (80.2) Par.?
tasyā eva parāṃ mūrtiṃ māmavehi pitāmaha / (81.1) Par.?
śāśvataiśvaryavijñānatejoyogasamanvitām // (81.2) Par.?
so 'haṃ grasāmi sakalamadhiṣṭhāya tamoguṇam / (82.1) Par.?
kālo bhūtvā na tamasā māmanyo 'bhibhaviṣyati // (82.2) Par.?
yadā yadā hi māṃ nityaṃ vicintayasi padmaja / (83.1) Par.?
tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha // (83.2) Par.?
etāvaduktvā brahmāṇaṃ so 'bhivandya guruṃ haraḥ / (84.1) Par.?
sahaiva mānasaiḥ putraiḥ kṣaṇādantaradhīyata // (84.2) Par.?
so 'pi yogaṃ samāsthāya sasarja vividhaṃ jagat / (85.1) Par.?
nārāyaṇākhyo bhagavān yathāpūrvaṃ prajāpatiḥ // (85.2) Par.?
marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum / (86.1) Par.?
dakṣamatriṃ vasiṣṭhaṃ ca so 'sṛjad yogavidyayā // (86.2) Par.?
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ / (87.1) Par.?
sarve te brahmaṇā tulyāḥ sādhakā brahmavādinaḥ // (87.2) Par.?
saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān / (88.1) Par.?
sthānābhimāninaḥ sarvān yathā te kathitaṃ purā // (88.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ // (89.1) Par.?
Duration=0.3477258682251 secs.