Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
origin of 11 Rudras
evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ / (1.2) Par.?
sahaiva mānasaiḥ putraistatāpa paramaṃ tapaḥ // (1.3) Par.?
tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ / (2.1) Par.?
triśūlapāṇirīśānaḥ prādurāsīt trilocanaḥ // (2.2) Par.?
ardhanārīnaravapuḥ duṣprekṣyo 'tibhayaṅkaraḥ / (3.1) Par.?
vibhajātmānamityuktvā brahmā cāntardadhe bhayāt // (3.2) Par.?
tathokto 'sau dvidhā strītvaṃ puruṣatvamathākarot / (4.1) Par.?
bibheda puruṣatvaṃ ca daśadhā caikadhā punaḥ // (4.2) Par.?
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ / (5.1) Par.?
kapālīśādayo viprā devakārye niyojitāḥ // (5.2) Par.?
saumyāsaumyaistathā śāntāśāntaiḥ strītvaṃ ca sa prabhuḥ / (6.1) Par.?
bibheda bahudhā devaḥ svarūpairasitaiḥ sitaiḥ // (6.2) Par.?
tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi / (7.1) Par.?
lakṣmyādayo yābhirīśā viśvaṃ vyāpnoti śāṅkarī // (7.2) Par.?
Devī becomes daughter of Dakṣa
vibhajya punar īśānī svātmānaṃ śaṅkarād vibhoḥ / (8.1) Par.?
mahādevaniyogena pitāmahamupasthitā // (8.2) Par.?
tāmāha bhagavān brahmā dakṣasya duhitā bhava / (9.1) Par.?
sāpi tasya niyogena prādurāsīt prajāpateḥ // (9.2) Par.?
niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm / (10.1) Par.?
dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt // (10.2) Par.?
prajāpatiṃ vinindyaiṣā kālena parameśvarī / (11.1) Par.?
menāyāmabhavat putrī tadā himavataḥ satī // (11.2) Par.?
sa cāpi parvatavaro dadau rudrāya pārvatīm / (12.1) Par.?
hitāya sarvadevānāṃ trilokasyātmano 'pi ca // (12.2) Par.?
saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī / (13.1) Par.?
śivā satī haimavatī surāsuranamaskṛtā // (13.2) Par.?
tasyāḥ prabhāvamatulaṃ sarve devāḥ savāsavāḥ / (14.1) Par.?
vindanti munayo vetti śaṅkaro vā svayaṃ hariḥ // (14.2) Par.?
etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ / (15.1) Par.?
brahmaṇaḥ padmayonitvaṃ śaṅkarasyāmitaujasaḥ // (15.2) Par.?
sūta uvāca / (16.1) Par.?
ityākarṇyātha munayaḥ kūrmarūpeṇa bhāṣitam / (16.2) Par.?
viṣṇunā punarevainaṃ papracchuḥ praṇatā harim // (16.3) Par.?
ṛṣaya ūcuḥ / (17.1) Par.?
kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī / (17.2) Par.?
śivā satī haimavatī yathāvad brūhi pṛcchatām // (17.3) Par.?
teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ / (18.1) Par.?
pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam // (18.2) Par.?
śrīkūrma uvāca / (19.1) Par.?
purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam / (19.2) Par.?
rahasyametad vijñānaṃ gopanīyaṃ viśeṣataḥ // (19.3) Par.?
sāṃkhyānāṃ paramaṃ sāṃkhyaṃ brahmavijñānamuttamam / (20.1) Par.?
saṃsārārṇavamagnānāṃ jantūnāmekamocanam // (20.2) Par.?
yā sā māheśvarī śaktirjñānarūpātilālasā / (21.1) Par.?
vyomasaṃjñā parā kāṣṭhā seyaṃ haimavatī matā // (21.2) Par.?
śivā sarvagatānantā guṇātītā suniṣkalā / (22.1) Par.?
ekānekavibhāgasthā jñānarūpātilālasā // (22.2) Par.?
ananyā niṣkale tattve saṃsthitā tasya tejasā / (23.1) Par.?
svābhāvikī ca tanmūlā prabhā bhānorivāmalā // (23.2) Par.?
ekā māheśvarī śaktiranekopādhiyogataḥ / (24.1) Par.?
parāvareṇa rūpeṇa krīḍate tasya sannidhau // (24.2) Par.?
seyaṃ karoti sakalaṃ tasyāḥ kāryamidaṃ jagat / (25.1) Par.?
na kāryaṃ nāpi karaṇamīśvarasyeti sūrayaḥ // (25.2) Par.?
catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ / (26.1) Par.?
adhiṣṭhānavaśāt tasyāḥ śṛṇudhvaṃ munipuṅgavāḥ // (26.2) Par.?
śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ / (27.1) Par.?
caturvyūhastato devaḥ procyate parameśvaraḥ // (27.2) Par.?
anayā parayā devaḥ svātmānandaṃ samaśnute / (28.1) Par.?
caturṣvapi ca vedeṣu caturmūrtirmaheśvaraḥ // (28.2) Par.?
asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat / (29.1) Par.?
tatsambandhādanantāyā rudreṇa paramātmanā // (29.2) Par.?
role of time
saiṣā sarveśvarī devī sarvabhūtapravartikā / (30.1) Par.?
procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ // (30.2) Par.?
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat / (31.1) Par.?
sa kālo 'gnirharo rudro gīyate vedavādibhiḥ // (31.2) Par.?
kālaḥ sṛjati bhūtāni kālaḥ saṃharate prajāḥ / (32.1) Par.?
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // (32.2) Par.?
pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ / (33.1) Par.?
kālenānyāni tattvāni samāviṣṭāni yoginā // (33.2) Par.?
tasya sarvajagatsūtiḥ śaktirmāyeti viśrutā / (34.1) Par.?
tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ // (34.2) Par.?
saiṣā māyātmikā śaktiḥ sarvākārā sanātanī / (35.1) Par.?
vaiśvarūpyaṃ maheśasya sarvadā saṃprakāśayet // (35.2) Par.?
anyāśca śaktayo mukhyāstasya devasya nirmitāḥ / (36.1) Par.?
jñānaśaktiḥ kriyāśaktiḥ prāṇaśaktiriti trayam // (36.2) Par.?
sarvāsāmeva śaktīnāṃ śaktimanto vinirmitāḥ / (37.1) Par.?
māyayaivātha viprendrāḥ sā cānādiranantayā // (37.2) Par.?
sarvaśaktyātmikā māyā durnivārā duratyayā / (38.1) Par.?
māyāvī sarvaśaktīśaḥ kālaḥ kālakāraḥ prabhuḥ // (38.2) Par.?
karoti kālaḥ sakalaṃ saṃharet kāla eva hi / (39.1) Par.?
kālaḥ sthāpayate viśvaṃ kālādhīnamidaṃ jagat // (39.2) Par.?
labdhvā devādhidevasya sannidhiṃ parameṣṭhinaḥ / (40.1) Par.?
anantasyākhileśasya śaṃbhoḥ kālātmanaḥ prabhoḥ // (40.2) Par.?
pradhānaṃ puruṣo māyā māyā caivaṃ prapadyate / (41.1) Par.?
ekā sarvagatānantā kevalā niṣkalā śivā // (41.2) Par.?
ekā śaktiḥ śivaiko 'pi śaktimānucyate śivaḥ / (42.1) Par.?
śaktayaḥ śaktimanto 'nye sarvaśaktisamudbhavāḥ // (42.2) Par.?
śaktiśaktimatorbhedaṃ vadanti paramārthataḥ / (43.1) Par.?
abhedaṃ cānupaśyanti yoginastattvacintakāḥ // (43.2) Par.?
śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ / (44.1) Par.?
viśeṣaḥ kathyate cāyaṃ purāṇe brahmavādibhiḥ // (44.2) Par.?
bhogyā viśveśvarī devī maheśvarapativratā / (45.1) Par.?
procyate bhagavān bhoktā kapardī nīlalohitaḥ // (45.2) Par.?
mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ / (46.1) Par.?
procyate matirīśānī mantavyā ca vicārataḥ // (46.2) Par.?
ityetadakhilaṃ viprāḥ śaktiśaktimadudbhavam / (47.1) Par.?
procyate sarvavedeṣu munibhistattvadarśibhiḥ // (47.2) Par.?
etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam / (48.1) Par.?
sarvavedāntavedeṣu niścitaṃ brahmavādibhiḥ // (48.2) Par.?
ekaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam / (49.1) Par.?
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // (49.2) Par.?
ānandamakṣaraṃ brahma kevalaṃ niṣkalaṃ param / (50.1) Par.?
yoginastat prapaśyanti mahādevyāḥ paraṃ padam // (50.2) Par.?
parātparataraṃ tattvaṃ śāśvataṃ śivamacyutam / (51.1) Par.?
anantaprakṛtau līnaṃ devyāstat paramaṃ padam // (51.2) Par.?
śubhaṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dvaitavarjitam / (52.1) Par.?
ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam // (52.2) Par.?
saiṣā dhātrī vidhātrī ca paramānandamicchatām / (53.1) Par.?
saṃsāratāpānakhilān nihantīśvarasaṃśrayā // (53.2) Par.?
tasmād vimuktimanvicchan pārvatīṃ parameśvarīm / (54.1) Par.?
āśrayet sarvabhāvānām ātmabhūtāṃ śivātmikām // (54.2) Par.?
labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram / (55.1) Par.?
sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm // (55.2) Par.?
tāṃ dṛṣṭvā jāyamānāṃ ca svecchayaiva varānanām / (56.1) Par.?
menā himavataḥ patnī prāhedaṃ parvateśvaram // (56.2) Par.?
menovāca / (57.1) Par.?
paśya bālāmimāṃ rājan rājīvasadṛśānanām / (57.2) Par.?
hitāya sarvabhūtānāṃ jātā ca tapasāvayoḥ // (57.3) Par.?
so 'pi dṛṣṭvā tataḥ putrīṃ taruṇādityasannibhām / (58.1) Par.?
kapardinīṃ caturvaktrāṃ trinetrāmatilālasām // (58.2) Par.?
aṣṭahastāṃ viśālākṣīṃ candrāvayavabhūṣaṇām / (59.1) Par.?
nirguṇāṃ saguṇāṃ sākṣāt sadasadvyaktivarjitām // (59.2) Par.?
praṇamya śirasā bhūmau tejasā cātivihvalaḥ / (60.1) Par.?
bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm // (60.2) Par.?
himavānuvāca / (61.1) Par.?
kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite / (61.2) Par.?
na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate // (61.3) Par.?
girīndravacanaṃ śrutvā tataḥ sā parameśvarī / (62.1) Par.?
vyājahāra mahāśailaṃ yogināmabhayapradā // (62.2) Par.?
devyuvāca / (63.1) Par.?
Devī reveals Śiva
māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām / (63.2) Par.?
ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ // (63.3) Par.?
ahaṃ vai sarvabhāvānātmā sarvāntarā śivā / (64.1) Par.?
śāśvataiśvaryavijñānamūrtiḥ sarvapravartikā // (64.2) Par.?
anantānantamahimā saṃsārārṇavatāriṇī / (65.1) Par.?
divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram // (65.2) Par.?
etāvaduktvā vijñānaṃ dattvā himavate svayam / (66.1) Par.?
svaṃ rūpaṃ darśayāmāsa divyaṃ tat pārameśvaram // (66.2) Par.?
koṭisūryapratīkāśaṃ tejobimbaṃ nirākulam / (67.1) Par.?
jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam // (67.2) Par.?
daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam / (68.1) Par.?
triśūlavarahastaṃ ca ghorarūpaṃ bhayānakam // (68.2) Par.?
praśāntaṃ saumyavadanamanantāścaryasaṃyutam / (69.1) Par.?
candrāvayavalakṣmāṇaṃ candrakoṭisamaprabham // (69.2) Par.?
kirīṭinaṃ gadāhastaṃ nūpurairupaśobhitam / (70.1) Par.?
divyamālyāmbaradharaṃ divyagandhānulepanam // (70.2) Par.?
śaṅkhacakradharaṃ kāmyaṃ trinetraṃ kṛttivāsasam / (71.1) Par.?
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamābhyantaraṃ param // (71.2) Par.?
sarvaśaktimayaṃ śubhraṃ sarvākāraṃ sanātanam / (72.1) Par.?
brahmendropendrayogīndrair vandyamānapadāmbujam // (72.2) Par.?
sarvataḥ pāṇipādāntaṃ sarvato 'kṣiśiromukham / (73.1) Par.?
sarvamāvṛtya tiṣṭhantaṃ dadarśa parameśvaram // (73.2) Par.?
dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param / (74.1) Par.?
bhayena ca samāviṣṭaḥ sa rājā hṛṣṭamānasaḥ // (74.2) Par.?
ātmanyādhāya cātmānam oṅkāraṃ samanusmaran / (75.1) Par.?
nāmnām aṣṭasahasreṇa tuṣṭāva parameśvarīm // (75.2) Par.?
himavānuvāca / (76.1) Par.?
śivomā paramā śaktiranantā niṣkalāmalā / (76.2) Par.?
śāntā māheśvarī nityā śāśvatī paramākṣarā // (76.3) Par.?
acintyā kevalānantyā śivātmā paramātmikā / (77.1) Par.?
anādiravyayā śuddhā devātmā sarvagācalā // (77.2) Par.?
ekānekavibhāgasthā māyātītā sunirmalā / (78.1) Par.?
mahāmāheśvarī satyā mahādevī nirañjanā // (78.2) Par.?
kāṣṭhā sarvāntarasthā ca cicchaktiratilālasā / (79.1) Par.?
nandā sarvātmikā vidyā jyotīrūpāmṛtākṣarā // (79.2) Par.?
śāntiḥ pratiṣṭhā sarveṣāṃ nivṛttiramṛtapradā / (80.1) Par.?
vyomamūrtirvyomalayā vyomādhārācyutāmarā // (80.2) Par.?
anādinidhanāmoghā kāraṇātmā kalākalā / (81.1) Par.?
kratuḥ prathamajā nābhiramṛtasyātmasaṃśrayā // (81.2) Par.?
prāṇeśvarapriyā mātā mahāmahiṣaghātinī / (82.1) Par.?
prāṇeśvarī prāṇarūpā pradhānapuruṣeśvarī // (82.2) Par.?
sarvaśaktikalākārā jyotsnā dyaur mahimāspadā / (83.1) Par.?
sarvakāryaniyantrī ca sarvabhūteśvareśvarī // (83.2) Par.?
anādiravyaktaguhā mahānandā sanātanī / (84.1) Par.?
ākāśayoniryogasthā mahāyogeśvareśvarī // (84.2) Par.?
mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī / (85.1) Par.?
saṃsārayoniḥ sakalā sarvaśaktisamudbhavā // (85.2) Par.?
saṃsārapārā durvārā durnirīkṣyā durāsadā / (86.1) Par.?
prāṇaśaktiḥ prāṇavidyā yoginī paramā kalā // (86.2) Par.?
mahāvibhūtirdurdharṣā mūlaprakṛtisaṃbhavā / (87.1) Par.?
anādyanantavibhavā parārthā puruṣāraṇiḥ // (87.2) Par.?
sargasthityantakaraṇī sudurvācyā duratyayā / (88.1) Par.?
śabdayoniḥ śabdamayī nādākhyā nādavigrahā // (88.2) Par.?
pradhānapuruṣātītā pradhānapuruṣātmikā / (89.1) Par.?
purāṇī cinmayī puṃsāmādiḥ puruṣarūpiṇī // (89.2) Par.?
bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā / (90.1) Par.?
janmamṛtyujarātītā sarvaśaktisamanvitā // (90.2) Par.?
vyāpinī cānavacchinnā pradhānānupraveśinī / (91.1) Par.?
kṣetrajñaśaktir avyaktalakṣaṇā malavarjitā // (91.2) Par.?
anādimāyāsaṃbhinnā tritattvā prakṛtirguhā / (92.1) Par.?
mahāmāyāsamutpannā tāmasī pauruṣī dhruvā // (92.2) Par.?
vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā / (93.1) Par.?
akāryā kāryajananī nityaṃ prasavadharmiṇī // (93.2) Par.?
sargapralayanirmuktā sṛṣṭisthityantadharmiṇī / (94.1) Par.?
brahmagarbhā caturviṃśā padmanābhācyutātmikā // (94.2) Par.?
vaidyutī śāśvatī yonirjaganmāteśvarapriyā / (95.1) Par.?
sarvādhārā mahārūpā sarvaiśvaryasamanvitā // (95.2) Par.?
viśvarūpā mahāgarbhā viśveśecchānuvartinī / (96.1) Par.?
mahīyasī brahmayonir mahālakṣmīsamudbhavā // (96.2) Par.?
mahāvimānamadhyasthā mahānidrātmahetukā / (97.1) Par.?
sarvasādhāraṇī sūkṣmā hyavidyā pāramārthikā // (97.2) Par.?
anantarūpānantasthā devī puruṣamohinī / (98.1) Par.?
anekākārasaṃsthānā kālatrayavivarjitā // (98.2) Par.?
brahmajanmā harermūrtirbrahmaviṣṇuśivātmikā / (99.1) Par.?
brahmeśaviṣṇujananī brahmākhyā brahmasaṃśrayā // (99.2) Par.?
vyaktā prathamajā brāhmī mahatī jñānarūpiṇī / (100.1) Par.?
vairāgyaiśvaryadharmātmā brahmamūrtir hṛdisthitā / (100.2) Par.?
apāṃyoniḥ svayaṃbhūtir mānasī tattvasaṃbhavā // (100.3) Par.?
īśvarāṇī ca śarvāṇī śaṅkarārdhaśarīriṇī / (101.1) Par.?
bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā // (101.2) Par.?
maheśvarasamutpannā bhuktimuktiphalapradā / (102.1) Par.?
sarveśvarī sarvavandyā nityaṃ muditamānasā // (102.2) Par.?
brahmendropendranamitā śaṅkarecchānuvartinī / (103.1) Par.?
īśvarārdhāsanagatā maheśvarapativratā // (103.2) Par.?
sakṛdvibhāvitā sarvā samudrapariśoṣiṇī / (104.1) Par.?
pārvatī himavatputrī paramānandadāyinī // (104.2) Par.?
guṇāḍhyā yogajā yogyā jñānamūrtirvikāsinī / (105.1) Par.?
sāvitrī kamalā lakṣmīḥ śrīranantorasi sthitā // (105.2) Par.?
sarojanilayā mudrā yoganidrā surārdinī / (106.1) Par.?
sarasvatī sarvavidyā jagajjyeṣṭhā sumaṅgalā // (106.2) Par.?
vāgdevī varadā vācyā kīrtiḥ sarvārthasādhikā / (107.1) Par.?
yogīśvarī brahmavidyā mahāvidyā suśobhanā // (107.2) Par.?
guhyavidyātmavidyā ca dharmavidyātmabhāvitā / (108.1) Par.?
svāhā viśvambharā siddhiḥ svadhā medhā dhṛtiḥ śrutiḥ // (108.2) Par.?
nītiḥ sunītiḥ sukṛtirmādhavī naravāhinī / (109.1) Par.?
ajā vibhāvarī saumyā bhoginī bhogadāyinī // (109.2) Par.?
śobhā vaṃśakarī lolā mālinī parameṣṭhinī / (110.1) Par.?
trailokyasundarī ramyā sundarī kāmacāriṇī // (110.2) Par.?
mahānubhāvā sattvasthā mahāmahiṣamardanī / (111.1) Par.?
padmamālā pāpaharā vicitrā mukuṭānanā // (111.2) Par.?
kāntā citrāmbaradharā divyābharaṇabhūṣitā / (112.1) Par.?
haṃsākhyā vyomanilayā jagatsṛṣṭivivardhinī // (112.2) Par.?
niryantrā yantravāhasthā nandinī bhadrakālikā / (113.1) Par.?
ādityavarṇā kaumārī mayūravaravāhinī // (113.2) Par.?
vṛṣāsanagatā gaurī mahākālī surārcitā / (114.1) Par.?
aditirniyatā raudrī padmagarbhā vivāhanā // (114.2) Par.?
virūpākṣī lelihānā mahāpuranivāsinī / (115.1) Par.?
mahāphalānavadyāṅgī kāmapūrā vibhāvarī // (115.2) Par.?
vicitraratnamukuṭā praṇatārtiprabhañjanī / (116.1) Par.?
kauśikī karṣaṇī rātristridaśārtivināśinī // (116.2) Par.?
bahurūpā surūpā ca virūpā rūpavarjitā / (117.1) Par.?
bhaktārtiśamanī bhavyā bhavabhāvavināśanī // (117.2) Par.?
nirguṇā nityavibhavā niḥsārā nirapatrapā / (118.1) Par.?
yaśasvinī sāmagītirbhavāṅganilayālayā // (118.2) Par.?
dīkṣā vidyādharī dīptā mahendravinipātinī / (119.1) Par.?
sarvātiśāyinī vidyā sarvasiddhipradāyinī // (119.2) Par.?
sarveśvarapriyā tārkṣyā samudrāntaravāsinī / (120.1) Par.?
akalaṅkā nirādhārā nityasiddhā nirāmayā // (120.2) Par.?
kāmadhenur bṛhadgarbhā dhīmatī mohanāśinī / (121.1) Par.?
niḥsaṃkalpā nirātaṅkā vinayā vinayapradā // (121.2) Par.?
jvālāmālāsahasrāḍhyā devadevī manonmanī / (122.1) Par.?
mahābhagavatī durgā vāsudevasamudbhavā // (122.2) Par.?
mahendropendrabhaginī bhaktigamyā parāvarā / (123.1) Par.?
jñānajñeyā jarātītā vedāntaviṣayā gatiḥ // (123.2) Par.?
dakṣiṇā dahanā dāhyā sarvabhūtanamaskṛtā / (124.1) Par.?
yogamāyā vibhāvajñā mahāmāyā mahīyasī // (124.2) Par.?
saṃdhyā sarvasamudbhūtirbrahmavṛkṣāśrayānatiḥ / (125.1) Par.?
bījāṅkurasamudbhūtir mahāśaktir mahāmatiḥ // (125.2) Par.?
khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī / (126.1) Par.?
vikṛtiḥ śāṃkarī śāstrī gaṇagandharvasevitā // (126.2) Par.?
vaiśvānarī mahāśālā devasenā guhapriyā / (127.1) Par.?
mahārātriḥ śivānandā śacī duḥsvapnanāśinī // (127.2) Par.?
ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī / (128.1) Par.?
guhāmbikā guṇotpattirmahāpīṭhā marutsutā // (128.2) Par.?
havyavāhāntarāgādiḥ havyavāhasamudbhavā / (129.1) Par.?
jagadyonirjaganmātā janmamṛtyujarātigā // (129.2) Par.?
buddhimātā buddhimatī puruṣāntaravāsinī / (130.1) Par.?
tarasvinī samādhisthā trinetrā divisaṃsthitā // (130.2) Par.?
sarvendriyamanomātā sarvabhūtahṛdi sthitā / (131.1) Par.?
saṃsāratāriṇī vidyā brahmavādimanolayā // (131.2) Par.?
brahmāṇī bṛhatī brāhmī brahmabhūtā bhavāraṇiḥ / (132.1) Par.?
hiraṇmayī mahārātriḥ saṃsāraparivartikā // (132.2) Par.?
sumālinī surūpā ca bhāvinī tāriṇī prabhā / (133.1) Par.?
unmīlanī sarvasahā sarvapratyayasākṣiṇī // (133.2) Par.?
susaumyā candravadanā tāṇḍavāsaktamānasā / (134.1) Par.?
sattvaśuddhikarī śuddhirmalatrayavināśinī // (134.2) Par.?
jagatpriyā jaganmūrtistrimūrtiramṛtāśrayā / (135.1) Par.?
nirāśrayā nirāhārā niraṅkuravanodbhavā // (135.2) Par.?
candrahastā vicitrāṅgī sragviṇī padmadhāriṇī / (136.1) Par.?
parāvaravidhānajñā mahāpuruṣapūrvajā // (136.2) Par.?
vidyeśvarapriyā vidyā vidyujjihvā jitaśramā / (137.1) Par.?
vidyāmayī sahasrākṣī sahasravadanātmajā // (137.2) Par.?
sahasraraśmiḥ sattvasthā maheśvarapadāśrayā / (138.1) Par.?
kṣālinī sanmayī vyāptā taijasī padmabodhikā // (138.2) Par.?
mahāmāyāśrayā mānyā mahādevamanoramā / (139.1) Par.?
vyomalakṣmīḥ siṃharathā cekitānāmitaprabhā // (139.2) Par.?
vīreśvarī vimānasthā viśokāśokanāśinī / (140.1) Par.?
anāhatā kuṇḍalinī nalinī padmavāsinī // (140.2) Par.?
sadānandā sadākīrtiḥ sarvabhūtāśrayasthitā / (141.1) Par.?
vāgdevatā brahmakalā kalātītā kalāraṇiḥ // (141.2) Par.?
brahmaśrīrbrahmahṛdayā brahmaviṣṇuśivapriyā / (142.1) Par.?
vyomaśaktiḥ kriyāśaktirjñānaśaktiḥ parā gatiḥ // (142.2) Par.?
kṣobhikā bandhikā bhedyā bhedābhedavivarjitā / (143.1) Par.?
abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī // (143.2) Par.?
guhyaśaktirguṇātītā sarvadā sarvatomukhī / (144.1) Par.?
bhaginī bhagavatpatnī sakalā kālakāriṇī // (144.2) Par.?
sarvavit sarvatobhadrā guhyātītā guhāraṇiḥ / (145.1) Par.?
prakriyā yogamātā ca gaṅgā viśveśvareśvarī // (145.2) Par.?
kapilā kāpilā kāntā kanakābhā kalāntarā / (146.1) Par.?
puṇyā puṣkariṇī bhoktrī purandarapuraḥsarā // (146.2) Par.?
poṣaṇī paramaiśvaryabhūtidā bhūtibhūṣaṇā / (147.1) Par.?
pañcabrahmasamutpattiḥ paramārthārthavigrahā // (147.2) Par.?
dharmodayā bhānumatī yogijñeyā manojavā / (148.1) Par.?
manoharā manorakṣā tāpasī vedarūpiṇī // (148.2) Par.?
vedaśaktirvedamātā vedavidyāprakāśinī / (149.1) Par.?
yogeśvareśvarī mātā mahāśaktirmanomayī // (149.2) Par.?
viśvāvasthā viyanmūrtirvidyunmālā vihāyasī / (150.1) Par.?
kiṃnarī surabhī vandyā nandinī nandivallabhā // (150.2) Par.?
bhāratī paramānandā parāparavibhedikā / (151.1) Par.?
sarvapraharaṇopetā kāmyā kāmeśvareśvarī // (151.2) Par.?
acintyācintyavibhavā hṛllekhā kanakaprabhā / (152.1) Par.?
kūṣmāṇḍī dhanaratnāḍhyā sugandhā gandhadāyinī // (152.2) Par.?
trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā / (153.1) Par.?
sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā // (153.2) Par.?
śāntiḥ prabhāvatī dīptiḥ paṅkajāyatalocanā / (154.1) Par.?
ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā // (154.2) Par.?
satkriyā girijā śuddhā nityapuṣṭā nirantarā / (155.1) Par.?
durgā kātyāyanī caṇḍī carcikā śāntavigrahā // (155.2) Par.?
hiraṇyavarṇā rajanī jagadyantrapravartikā / (156.1) Par.?
mandarādrinivāsā ca śāradā svarṇamālinī // (156.2) Par.?
ratnamālā ratnagarbhā pṛthvī viśvapramāthinī / (157.1) Par.?
padmānanā padmanibhā nityatuṣṭāmṛtodbhavā // (157.2) Par.?
dhunvatī duḥprakampyā ca sūryamātā dṛṣadvatī / (158.1) Par.?
mahendrabhaginī mānyā vareṇyā varadarpitā // (158.2) Par.?
kalyāṇī kamalā rāmā pañcabhūtā varapradā / (159.1) Par.?
vācyā vareśvarī vandyā durjayā duratikramā // (159.2) Par.?
kālarātrirmahāvegā vīrabhadrapriyā hitā / (160.1) Par.?
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī // (160.2) Par.?
karālā piṅgalākārā nāmabhedāmahāmadā / (161.1) Par.?
yaśasvinī yaśodā ca ṣaḍadhvaparivartikā // (161.2) Par.?
śaṅkhinī padminī sāṃkhyā sāṃkhyayogapravartikā / (162.1) Par.?
caitrā saṃvatsarārūḍhā jagatsaṃpūraṇīndrajā // (162.2) Par.?
śumbhāriḥ khecarī svasthā kambugrīvā kalipriyā / (163.1) Par.?
khagadhvajā khagārūḍhā parārghyā paramālinī // (163.2) Par.?
aiśvaryavartmanilayā viraktā garuḍāsanā / (164.1) Par.?
jayantī hṛdguhā ramyā gahvareṣṭhā gaṇāgraṇīḥ // (164.2) Par.?
saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī / (165.1) Par.?
kalikalmaṣahantrī ca guhyopaniṣaduttamā // (165.2) Par.?
niṣṭhā dṛṣṭiḥ smṛtirvyāptiḥ puṣṭistuṣṭiḥ kriyāvatī / (166.1) Par.?
viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā // (166.2) Par.?
lohitā sarpamālā ca bhīṣaṇī vanamālinī / (167.1) Par.?
anantaśayanānanyā naranārāyaṇodbhavā // (167.2) Par.?
nṛsiṃhī daityamathanī śaṅkhacakragadādharā / (168.1) Par.?
saṃkarṣaṇasamutpattirambikāpādasaṃśrayā // (168.2) Par.?
mahājvālā mahāmūrtiḥ sumūrtiḥ sarvakāmadhuk / (169.1) Par.?
suprabhā sustanā gaurī dharmakāmārthamokṣadā // (169.2) Par.?
bhrūmadhyanilayā pūrvā purāṇapuruṣāraṇiḥ / (170.1) Par.?
mahāvibhūtidā madhyā sarojanayanā samā // (170.2) Par.?
aṣṭādaśabhujānādyā nīlotpaladalaprabhā / (171.1) Par.?
sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā // (171.2) Par.?
vairāgyajñānaniratā nirālokā nirindriyā / (172.1) Par.?
vicitragahanādhārā śāśvatasthānavāsinī // (172.2) Par.?
sthāneśvarī nirānandā triśūlavaradhāriṇī / (173.1) Par.?
aśeṣadevatāmūrtirdevatā varadevatā / (173.2) Par.?
gaṇāmbikā gireḥ putrī niśumbhavinipātinī // (173.3) Par.?
avarṇa varṇarahitā nivarṇā bījasaṃbhavā / (174.1) Par.?
anantavarṇānanyasthā śaṅkarī śāntamānasā // (174.2) Par.?
agotrā gomatī goptrī guhyarūpā guṇottarā / (175.1) Par.?
gaur gor gavyapriyā gauṇī gaṇeśvaranamaskṛtā // (175.2) Par.?
satyamātrā satyasaṃdhā trisaṃdhyā saṃdhivarjitā / (176.1) Par.?
sarvavādāśrayā saṃkhyā sāṃkhyayogasamudbhavā // (176.2) Par.?
asaṃkhyeyāprameyākhyā śūnyā śuddhakulodbhavā / (177.1) Par.?
bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā // (177.2) Par.?
visaṅgā bhedarahitā manojñā madhusūdanī / (178.1) Par.?
mahāśrīḥ śrīsamutpattistamaḥpāre pratiṣṭhitā // (178.2) Par.?
tritattvamātā trividhā susūkṣmapadasaṃśrayā / (179.1) Par.?
śāntyatītā malātītā nirvikārā nirāśrayā // (179.2) Par.?
śivākhyā cittanilayā śivajñānasvarūpiṇī / (180.1) Par.?
daityadānavanirmātrī kāśyapī kālakalpikā // (180.2) Par.?
śāstrayoniḥ kriyāmūrtiś caturvargapradarśikā / (181.1) Par.?
nārāyaṇī narodbhūtiḥ kaumudī liṅgadhāriṇī // (181.2) Par.?
kāmukī lalitā bhāvā parāparavibhūtidā / (182.1) Par.?
parāntajātamahimā vaḍavā vāmalocanā // (182.2) Par.?
subhadrā devakī sītā vedavedāṅgapāragā / (183.1) Par.?
manasvinī manyumātā mahāmanyusamudbhavā // (183.2) Par.?
amṛtyuramṛtā svāhā puruhūtā puruṣṭutā / (184.1) Par.?
aśocyā bhinnaviṣayā hiraṇyarajatapriyā // (184.2) Par.?
hiraṇyā rājatī haimī hemābharaṇabhūṣitā / (185.1) Par.?
vibhrājamānā durjñeyā jyotiṣṭomaphalapradā // (185.2) Par.?
mahānidrāsamudbhūtiranidrā satyadevatā / (186.1) Par.?
dīrghā kakudminī hṛdyā śāntidā śāntivardhinī // (186.2) Par.?
lakṣmyādiśaktijananī śakticakrapravartikā / (187.1) Par.?
triśaktijananī janyā ṣaḍūrmiparivarjitā // (187.2) Par.?
sudhāmā karmakaraṇī yugāntadahanātmikā / (188.1) Par.?
saṃkarṣaṇī jagaddhātrī kāmayoniḥ kirīṭinī // (188.2) Par.?
aindrī trailokyanamitā vaiṣṇavī parameśvarī / (189.1) Par.?
pradyumnadayitā dāntā yugmadṛṣṭis trilocanā // (189.2) Par.?
madotkaṭā haṃsagatiḥ pracaṇḍā caṇḍavikramā / (190.1) Par.?
vṛṣāveśā viyanmātā vindhyaparvatavāsinī // (190.2) Par.?
himavanmerunilayā kailāsagirivāsinī / (191.1) Par.?
cāṇūrahantṛtanayā nītijñā kāmarūpiṇī // (191.2) Par.?
vedavidyāvratasnātā dharmaśīlānilāśanā / (192.1) Par.?
vīrabhadrapriyā vīrā mahākālasamudbhavā // (192.2) Par.?
vidyādharapriyā siddhā vidyādharanirākṛtiḥ / (193.1) Par.?
āpyāyanī harantī ca pāvanī poṣaṇī khilā // (193.2) Par.?
mātṛkā manmathodbhūtā vārijā vāhanapriyā / (194.1) Par.?
karīṣiṇī sudhāvāṇī vīṇāvādanatatparā // (194.2) Par.?
sevitā sevikā sevyā sinīvālī garutmatī / (195.1) Par.?
arundhatī hiraṇyākṣī mṛgāṅkā mānadāyinī // (195.2) Par.?
vasupradā vasumatī vasordhārā vasuṃdharā / (196.1) Par.?
dhārādharā varārohā varāvarasahasradā // (196.2) Par.?
śrīphalā śrīmatī śrīśā śrīnivāsā śivapriyā / (197.1) Par.?
śrīdharā śrīkarī kalyā śrīdharārdhaśarīriṇī // (197.2) Par.?
anantadṛṣṭir akṣudrā dhātrīśā dhanadapriyā / (198.1) Par.?
nihantrī daityasaṅghānāṃ siṃhikā siṃhavāhanā // (198.2) Par.?
suṣeṇā candranilayā sukīrtiśchinnasaṃśayā / (199.1) Par.?
rasajñā rasadā rāmā lelihānāmṛtasravā // (199.2) Par.?
nityoditā svayaṃjyotir utsukā mṛtajīvanī / (200.1) Par.?
vajradaṇḍā vajrajihvā vaidehī vajravigrahā // (200.2) Par.?
maṅgalyā maṅgalā mālā malinā malahāriṇī / (201.1) Par.?
gāndharvī gāruḍī cāndrī kambalāśvatarapriyā // (201.2) Par.?
saudāminī janānandā bhrukuṭīkuṭilānanā / (202.1) Par.?
karṇikārakarā kakṣyā kaṃsaprāṇāpahāriṇī // (202.2) Par.?
yugaṃdharā yugāvartā trisaṃdhyā harṣavardhanī / (203.1) Par.?
pratyakṣadevatā divyā divyagandhā divāparā // (203.2) Par.?
śakrāsanagatā śākrī sādhvī nārī śavāsanā / (204.1) Par.?
iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā // (204.2) Par.?
śatarūpā śatāvartā vinatā surabhiḥ surā / (205.1) Par.?
surendramātā sudyumnā suṣumnā sūryasaṃsthitā // (205.2) Par.?
samīkṣyā satpratiṣṭhā ca nivṛttirjñānapāragā / (206.1) Par.?
dharmaśāstrārthakuśalā dharmajñā dharmavāhanā // (206.2) Par.?
dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā / (207.1) Par.?
dharmaśaktirdharmamayī vidharmā viśvadharmiṇī // (207.2) Par.?
dharmāntarā dharmameghā dharmapūrvā dhanāvahā / (208.1) Par.?
dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā // (208.2) Par.?
kāpālī śākalā mūrtiḥ kalā kalitavigrahā / (209.1) Par.?
sarvaśaktivinirmuktā sarvaśaktyāśrayāśrayā // (209.2) Par.?
sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī / (210.1) Par.?
pradhānapuruṣeśeśā mahādevaikasākṣiṇī / (210.2) Par.?
sadāśivā viyanmūrtir viśvamūrtir amūrtikā // (210.3) Par.?
end of sahasranāman
evaṃ nāmnāṃ sahasreṇa stutvāsau himavān giriḥ / (211.1) Par.?
bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ // (211.2) Par.?
yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari / (212.1) Par.?
bhīto 'smi sāmprataṃ dṛṣṭvā rūpamanyat pradarśaya // (212.2) Par.?
evamuktātha sā devī tena śailena pārvatī / (213.1) Par.?
saṃhṛtya darśayāmāsa svarūpamaparaṃ punaḥ // (213.2) Par.?
nīlotpaladalaprakhyaṃ nīlotpalasugandhikam / (214.1) Par.?
dvinetraṃ dvibhujaṃ saumyaṃ nīlālakavibhūṣitam // (214.2) Par.?
raktapādāmbujatalaṃ suraktakarapallavam / (215.1) Par.?
śrīmad viśālasaṃvṛttalalāṭatilakojjvalam // (215.2) Par.?
bhūṣitaṃ cārusarvāṅgaṃ bhūṣaṇair atikomalam / (216.1) Par.?
dadhānamurasā mālāṃ viśālāṃ hemanirmitām // (216.2) Par.?
īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam / (217.1) Par.?
prasannavadanaṃ divyamanantamahimāspadam // (217.2) Par.?
tadīdṛśaṃ samālokya svarūpaṃ śailasattamaḥ / (218.1) Par.?
bhītiṃ saṃtyajya hṛṣṭātmā babhāṣe parameśvarīm // (218.2) Par.?
himavānuvāca / (219.1) Par.?
adya me saphalaṃ janma adya me saphalaṃ tapaḥ / (219.2) Par.?
yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā // (219.3) Par.?
tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam / (220.1) Par.?
tvayyeva līyate devi tvameva ca parā gatiḥ // (220.2) Par.?
vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām / (221.1) Par.?
apare paramārthajñāḥ śiveti śivasaṃśraye // (221.2) Par.?
tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ / (222.1) Par.?
avidyā niyatirmāyā kalādyāḥ śataśo 'bhavan // (222.2) Par.?
tvaṃ hi sā paramā śaktiranantā parameṣṭhinī / (223.1) Par.?
sarvabhedavinirmuktā sarvabhedāśrayā nijā // (223.2) Par.?
tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ / (224.1) Par.?
pradhānādyaṃ jagat kṛtsnaṃ karoti vikaroti ca // (224.2) Par.?
tvayaiva saṃgato devaḥ svamānandaṃ samaśnute / (225.1) Par.?
tvameva paramānandastvamevānandadāyinī // (225.2) Par.?
tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam / (226.1) Par.?
śivaṃ sarvagataṃ sūkṣmaṃ paraṃ brahma sanātanam // (226.2) Par.?
tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi / (227.1) Par.?
vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ // (227.2) Par.?
ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi / (228.1) Par.?
sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ // (228.2) Par.?
ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ / (229.1) Par.?
vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi // (229.2) Par.?
adhyātmavidyā vidyānāṃ gatīnāṃ paramā gatiḥ / (230.1) Par.?
māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi // (230.2) Par.?
oṅkāraḥ sarvaguhyānāṃ varṇānāṃ ca dvijottamaḥ / (231.1) Par.?
āśramāṇāṃ ca gārhasthyamīśvarāṇāṃ maheśvaraḥ // (231.2) Par.?
puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ / (232.1) Par.?
sarvopaniṣadāṃ devi guhyopaniṣad ucyase // (232.2) Par.?
īśānaścāsi kalpānāṃ yugānāṃ kṛtameva ca / (233.1) Par.?
ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī // (233.2) Par.?
tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi / (234.1) Par.?
arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi // (234.2) Par.?
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu / (235.1) Par.?
sāvitrī cāsi japyānāṃ yajuṣāṃ śatarudriyam // (235.2) Par.?
parvatānāṃ mahāmerurananto bhogināmasi / (236.1) Par.?
sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi // (236.2) Par.?
rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam / (237.1) Par.?
anādimadhyāntam anantam ādyaṃ namāmi satyaṃ tamasaḥ parastāt // (237.2) Par.?
yadeva paśyanti jagatprasūtiṃ vedāntavijñānaviniścitārthāḥ / (238.1) Par.?
ānandamātraṃ praṇavābhidhānaṃ tadeva rūpaṃ śaraṇaṃ prapadye // (238.2) Par.?
aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum / (239.1) Par.?
tejomayaṃ janmavināśahīnaṃ prāṇābhidhānaṃ praṇato 'smi rūpam // (239.2) Par.?
ādyantahīnaṃ jagadātmabhūtaṃ vibhinnasaṃsthaṃ prakṛteḥ parastāt / (240.1) Par.?
kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam // (240.2) Par.?
sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam / (241.1) Par.?
sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam // (241.2) Par.?
ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam / (242.1) Par.?
aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam // (242.2) Par.?
dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham / (243.1) Par.?
anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam // (243.2) Par.?
aśeṣavedātmakamekamādyaṃ svatejasā pūritalokabhedam / (244.1) Par.?
trikālahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham // (244.2) Par.?
sahasramūrdhānam anantaśaktiṃ sahasrabāhuṃ puruṣaṃ purāṇam / (245.1) Par.?
śayānamantaḥ salile tathaiva nārāyaṇākhyaṃ praṇato 'smi rūpam // (245.2) Par.?
daṃṣṭrākarālaṃ tridaśābhivandyaṃ yugāntakālānalakalparūpam / (246.1) Par.?
aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam // (246.2) Par.?
phaṇāsahasreṇa virājamānaṃ bhogīndramukhyairabhipūjyamānam / (247.1) Par.?
janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam // (247.2) Par.?
avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam / (248.1) Par.?
yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam // (248.2) Par.?
prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam / (249.1) Par.?
sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi // (249.2) Par.?
oṃ namaste mahādevi namaste parameśvari / (250.1) Par.?
namo bhagavatīśāni śivāyai te namo namaḥ // (250.2) Par.?
tvanmayo 'haṃ tvadādhārastvameva ca gatirmama / (251.1) Par.?
tvāmeva śaraṇaṃ yāsye prasīda parameśvari // (251.2) Par.?
mayā nāsti samo loke devo vā dānavo 'pi vā / (252.1) Par.?
jaganmātaiva matputrī sambhūtā tapasā yataḥ // (252.2) Par.?
eṣā tavāmbikā devi kilābhūta pitṛkanyakā / (253.1) Par.?
menāśeṣajaganmātur aho puṇyasya gauravam // (253.2) Par.?
pāhi mām amareśāni menayā saha sarvadā / (254.1) Par.?
namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām // (254.2) Par.?
aho me sumahad bhāgyaṃ mahādevīsamāgamāt / (255.1) Par.?
ājñāpaya mahādevi kiṃ kariṣyāmi śaṅkari // (255.2) Par.?
etāvaduktvā vacanaṃ tadā himagirīśvaraḥ / (256.1) Par.?
samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat // (256.2) Par.?
atha sā tasya vacanaṃ niśamya jagato 'raṇiḥ / (257.1) Par.?
sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim // (257.2) Par.?
devyuvāca / (258.1) Par.?
śṛṇuṣva caitat paramaṃ guhyamīśvaragocaram / (258.2) Par.?
upadeśaṃ giriśreṣṭha sevitaṃ brahmavādibhiḥ // (258.3) Par.?
yanme sākṣāt paraṃ rūpamaiśvaraṃ dṛṣṭamadbhutam / (259.1) Par.?
sarvaśaktisamāyuktamanantaṃ prerakaṃ param // (259.2) Par.?
śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ / (260.1) Par.?
tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja // (260.2) Par.?
bhaktyā tvananyayā tāta padbhāvaṃ paramāśritaḥ / (261.1) Par.?
sarvayajñatapodānais tadevārcaya sarvadā // (261.2) Par.?
tadeva manasā paśya tad dhyāyasva japasva ca / (262.1) Par.?
mamopadeśāt saṃsāraṃ nāśayāmi tavānagha // (262.2) Par.?
ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān / (263.1) Par.?
saṃsārasāgarādasmāduddharāmyacireṇa tu // (263.2) Par.?
dhyānena karmayogena bhaktyā jñānena caiva hi / (264.1) Par.?
prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ // (264.2) Par.?
śrutismṛtyuditaṃ samyak karma varṇāśramātmakam / (265.1) Par.?
adhyātmajñānasahitaṃ muktaye satataṃ kuru // (265.2) Par.?
dharmāt saṃjāyate bhaktirbhaktyā samprāpyate param / (266.1) Par.?
śrutismṛtibhyāmudito dharmo yajñādiko mataḥ // (266.2) Par.?
nānyato jāyate dharmo vedād dharmo hi nirbabhau / (267.1) Par.?
tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet // (267.2) Par.?
mamaivaiṣā parā śaktirvedasaṃjñā purātanī / (268.1) Par.?
ṛgyajuḥsāmarūpeṇa sargādau sampravartate // (268.2) Par.?
teṣāmeva ca guptyarthaṃ vedānāṃ bhagavānajaḥ / (269.1) Par.?
brāhmaṇādīn sasarjātha sve sve karmaṇyayojayat // (269.2) Par.?
ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam / (270.1) Par.?
teṣām adhastānnarakāṃstāmisrādīn akalpayat // (270.2) Par.?
na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam / (271.1) Par.?
yo 'nyatra ramate so 'sau na saṃbhāṣyo dvijātibhiḥ // (271.2) Par.?
yāni śāstrāṇi dṛśyante loke 'smin vividhāni tu / (272.1) Par.?
śrutismṛtiviruddhāni niṣṭhā teṣāṃ hi tāmasī // (272.2) Par.?
kāpālaṃ pañcarātraṃ ca yāmalaṃ vāmamārhatam / (273.1) Par.?
evaṃvidhāni cānyāni mohanārthāni tāni tu // (273.2) Par.?
ye kuśāstrābhiyogena mohayantīha mānavān / (274.1) Par.?
mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare // (274.2) Par.?
vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam / (275.1) Par.?
tat prayatnena kurvanti matpriyāste hi ye narāḥ // (275.2) Par.?
varṇānāmanukampārthaṃ manniyogād virāṭ svayam / (276.1) Par.?
svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān // (276.2) Par.?
śrutvā cānye 'pi munayastanmukhād dharmamuttamam / (277.1) Par.?
cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi // (277.2) Par.?
teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ / (278.1) Par.?
brahmaṇo vacanāt tāni kariṣyanti yuge yuge // (278.2) Par.?
aṣṭādaśa purāṇāni vyāsena kathitāni tu / (279.1) Par.?
niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ // (279.2) Par.?
anyānyupapurāṇāni tacchiṣyaiḥ kathitāni tu / (280.1) Par.?
yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit // (280.2) Par.?
śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca / (281.1) Par.?
jyotiḥśāstraṃ nyāyavidyā mīmāṃsā copabṛṃhaṇam // (281.2) Par.?
evaṃ caturdaśaitāni vidyāsthānāni sattama / (282.1) Par.?
caturvedaiḥ sahoktāni dharmo nānyatra vidyate // (282.2) Par.?
evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param / (283.1) Par.?
sthāpayanti mamādeśād yāvadābhūtasaṃplavam // (283.2) Par.?
brahmaṇā saha te sarve samprāpte pratisaṃcare / (284.1) Par.?
parasyānte kṛtātmānaḥ praviśanti paraṃ padam // (284.2) Par.?
tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet / (285.1) Par.?
dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet // (285.2) Par.?
ye tu saṅgān parityajya māmeva śaraṇaṃ gatāḥ / (286.1) Par.?
upāsate sadā bhaktyā yogamaiśvaramāsthitāḥ // (286.2) Par.?
sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ / (287.1) Par.?
amānino buddhimantastāpasāḥ śaṃsitavratāḥ // (287.2) Par.?
maccittā madgataprāṇā majjñānakathane ratāḥ / (288.1) Par.?
saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ // (288.2) Par.?
teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam / (289.1) Par.?
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpane mācirāt // (289.2) Par.?
te sunirdhūtatamaso jñānenaikena manmayāḥ / (290.1) Par.?
sadānandāstu saṃsāre na jāyante punaḥ punaḥ // (290.2) Par.?
tasmāt sarvaprakāreṇa madbhakto matparāyaṇaḥ / (291.1) Par.?
māmevārcaya sarvatra menayā saha saṃgataḥ // (291.2) Par.?
aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam / (292.1) Par.?
tato me sakalaṃ rūpaṃ kālādyaṃ śaraṇaṃ vraja // (292.2) Par.?
yad yat svarūpaṃ me tāta manaso gocaraṃ bhavet / (293.1) Par.?
tanniṣṭhastatparo bhūtvā tadarcanaparo bhava // (293.2) Par.?
yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam / (294.1) Par.?
sarvopādhivinirmuktamanantamamṛtaṃ param // (294.2) Par.?
jñānenaikena tallabhyaṃ kleśena paramaṃ padam / (295.1) Par.?
jñānameva prapaśyanto māmeva praviśanti te // (295.2) Par.?
tadbuddhayastadātmānas tanniṣṭhās tatparāyaṇāḥ / (296.1) Par.?
gacchantyapunarāvṛttiṃ jñānanirdhūtakalmaṣāḥ // (296.2) Par.?
mām anāśritya paramaṃ nirvāṇamamalaṃ padam / (297.1) Par.?
prāpyate na hi rājendra tato māṃ śaraṇaṃ vraja // (297.2) Par.?
ekatvena pṛthaktvena tathā cobhayato 'pi vā / (298.1) Par.?
māmupāsya mahārāja tato yāsyasi tatpadam // (298.2) Par.?
mām anāśritya tat tattvaṃ svabhāvavimalaṃ śivam / (299.1) Par.?
jñāyate na hi rājendra tato māṃ śaraṇaṃ vraja // (299.2) Par.?
tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram / (300.1) Par.?
ārādhaya prayatnena tato bandhaṃ prahāsyasi // (300.2) Par.?
karmaṇā manasā vācā śivaṃ sarvatra sarvadā / (301.1) Par.?
samārādhaya bhāvena tato yāsyasi tatpadam // (301.2) Par.?
na vai paśyanti tat tattvaṃ mohitā mama māyayā / (302.1) Par.?
anādyanantaṃ paramaṃ maheśvaramajaṃ śivam // (302.2) Par.?
sarvabhūtātmabhūtasthaṃ sarvādhāraṃ nirañjanam / (303.1) Par.?
nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param // (303.2) Par.?
advaitamacalaṃ brahma niṣkalaṃ niṣprapañcakam / (304.1) Par.?
svasaṃvedyamavedyaṃ tat pare vyomni vyavasthitam // (304.2) Par.?
sūkṣmeṇa tamasā nityaṃ veṣṭitā mama māyayā / (305.1) Par.?
saṃsārasāgare ghore jāyante ca punaḥ punaḥ // (305.2) Par.?
bhaktyā tvananyayā rājan samyag jñānena caiva hi / (306.1) Par.?
anveṣṭavyaṃ hi tad brahma janmabandhanivṛttaye // (306.2) Par.?
ahaṅkāraṃ ca mātsaryaṃ kāmaṃ krodhaṃ parigraham / (307.1) Par.?
adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ // (307.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (308.1) Par.?
anvīkṣya cātmanātmānaṃ brahmabhūyāya kalpate // (308.2) Par.?
brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ / (309.1) Par.?
aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm // (309.2) Par.?
vīkṣate tat paraṃ tattvamaiśvaraṃ brahma niṣkalam / (310.1) Par.?
sarvasaṃsāranirmukto brahmaṇyevāvatiṣṭhate // (310.2) Par.?
brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ / (311.1) Par.?
anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ // (311.2) Par.?
jñānena karmayogena bhaktiyogena vā nṛpa / (312.1) Par.?
sarvasaṃsāramuktyarthamīśvaraṃ satataṃ śraya // (312.2) Par.?
eṣa guhyopadeśaste mayā datto girīśvara / (313.1) Par.?
anvīkṣya caitadakhilaṃ yatheṣṭaṃ kartumarhasi // (313.2) Par.?
ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt / (314.1) Par.?
vinindya dakṣaṃ pitaraṃ maheśvaravinindakam // (314.2) Par.?
dharmasaṃsthāpanārthāya tavārādhanakāraṇāt / (315.1) Par.?
menādehasamutpannā tvāmeva pitaraṃ śritā // (315.2) Par.?
sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ / (316.1) Par.?
pradāsyase māṃ rudrāya svayaṃvarasamāgame // (316.2) Par.?
tatsaṃbandhācca te rājan sarve devāḥ savāsavāḥ / (317.1) Par.?
tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ // (317.2) Par.?
tasmāt sarvaprayatnena māṃ viddhīśvaragocarām / (318.1) Par.?
sampūjya devamīśānaṃ śaraṇyaṃ śaraṇaṃ vraja // (318.2) Par.?
sa evamukto bhagavān devadevyā girīśvaraḥ / (319.1) Par.?
praṇamya śirasā devīṃ prāñjaliḥ punarabravīt // (319.2) Par.?
vistareṇa maheśāni yogaṃ māheśvaraṃ param / (320.1) Par.?
jñānaṃ caivātmano yogaṃ sādhanāni pracakṣva me // (320.2) Par.?
tasyaitat paramaṃ jñānamātmayogamanuttamam / (321.1) Par.?
yathāvad vyājahāreśā sādhanāni ca vistarāt // (321.2) Par.?
niśamya vadanāmbhojād girīndro lokapūjitaḥ / (322.1) Par.?
lokamātuḥ paraṃ jñānaṃ yogāsakto 'bhavatpunaḥ // (322.2) Par.?
pradadau ca maheśāya pārvatīṃ bhāgyagauravāt / (323.1) Par.?
niyogād brahmaṇaḥ sādhvīṃ devānāṃ caiva saṃnidhau // (323.2) Par.?
ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam / (324.1) Par.?
śivasya saṃnidhau bhaktyā śucis tadbhāvabhāvitaḥ // (324.2) Par.?
sarvapāpavinirmukto divyayogasamanvitaḥ / (325.1) Par.?
ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt // (325.2) Par.?
yaścaitat paṭhate stotraṃ brāhmaṇānāṃ samīpataḥ / (326.1) Par.?
devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate // (326.2) Par.?
nāmnām aṣṭasahasraṃ tu devyā yat samudīritam / (327.1) Par.?
jñātvārkamaṇḍalagatāṃ saṃbhāvya parameśvarīm // (327.2) Par.?
abhyarcya gandhapuṣpādyair bhaktiyogasamanvitaḥ / (328.1) Par.?
saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param // (328.2) Par.?
ananyamānaso nityaṃ japed ā maraṇād dvijaḥ / (329.1) Par.?
so 'ntakāle smṛtiṃ labdhvā paraṃ brahmādhigacchati // (329.2) Par.?
athavā jāyate vipro brāhmaṇānāṃ kule śucau / (330.1) Par.?
pūrvasaṃskāramāhātmyād brahmavidyāmavāpya saḥ // (330.2) Par.?
samprāpya yogaṃ paramaṃ divyaṃ tat pārameśvaram / (331.1) Par.?
śāntaḥ sarvagato bhūtvā śivasāyujyam āpnuyāt // (331.2) Par.?
pratyekaṃ cātha nāmāni juhuyāt savanatrayam / (332.1) Par.?
pūtanādikṛtair doṣair grahadoṣaiśca mucyate // (332.2) Par.?
japed vāharaharnityaṃ saṃvatsaramatandritaḥ / (333.1) Par.?
śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ // (333.2) Par.?
sampūjya pārśvataḥ śaṃbhuṃ trinetraṃ bhaktisaṃyutaḥ / (334.1) Par.?
labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ // (334.2) Par.?
tasmāt sarvaprayatnena japtavyaṃ hi dvijātibhiḥ / (335.1) Par.?
sarvapāpāpanodārthaṃ devyā nāmasahasrakam // (335.2) Par.?
prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam / (336.1) Par.?
ataḥ paraṃ prajāsargaṃ bhṛgvādīnāṃ nibodhata // (336.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ // (337.1) Par.?
Duration=1.7814710140228 secs.