UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5766
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum / (1.2)
Par.?
tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam / (1.3)
Par.?
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata // (1.4)
Par.?
saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam / (2.1)
Par.?
yamaṃ ca yamunāṃ caiva rājñī raivatameva ca // (2.2)
Par.?
prabhā prabhātamādityācchāyā sāvarṇamātmajam / (3.1)
Par.?
śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam // (3.2)
Par.?
manostu prathamasyāsan nava putrāstu saṃyamāḥ / (4.1)
Par.?
ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca // (4.2)
Par.?
nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā / (5.1)
Par.?
pṛṣadhraśca mahātejā navaite śakrasannibhāḥ // (5.2)
Par.?
ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye / (6.1)
Par.?
budhasya gatvā bhavanaṃ somaputreṇa saṃgatā // (6.2)
Par.?
asūta saumyajaṃ devī purūravasamuttamam / (7.1)
Par.?
pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam // (7.2)
Par.?
samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ / (8.1)
Par.?
ilā putratrayaṃ lebhe punaḥ strītvamavindata // (8.2)
Par.?
utkalaśca gayaścaiva vinatāśvastathaiva ca / (9.1)
Par.?
sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam // (9.2)
Par.?
ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ / (10.1)
Par.?
jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ // (10.2)
Par.?
teṣāṃ jyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ / (11.1)
Par.?
suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ // (11.2)
Par.?
viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ / (12.1)
Par.?
sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān // (12.2)
Par.?
dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham / (13.1)
Par.?
praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ / (13.2)
Par.?
apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam // (13.3)
Par.?
gautama uvāca / (14.1)
Par.?
ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam / (14.2)
Par.?
anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam // (14.3)
Par.?
yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ / (15.1)
Par.?
tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam // (15.2)
Par.?
na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ / (16.1)
Par.?
tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam // (16.2)
Par.?
sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ / (17.1)
Par.?
ārādhayanmahāyogaṃ vāsudevaṃ sanātanam // (17.2)
Par.?
tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ / (18.1)
Par.?
nirmitā yena śrāvastir gauḍadeśe mahāpurī // (18.2)
Par.?
tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ / (19.1)
Par.?
dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram // (19.2) Par.?
dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ / (20.1)
Par.?
dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca // (20.2)
Par.?
dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ / (21.1)
Par.?
haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ // (21.2)
Par.?
kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau / (22.1)
Par.?
yuvanāśvo raṇāśvasya śakratulyabalo yudhi // (22.2)
Par.?
kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ / (23.1)
Par.?
lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam / (23.2)
Par.?
māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam // (23.3)
Par.?
māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān / (24.1)
Par.?
mucukundaśca puṇyātmā sarve śakrasamā yudhi // (24.2)
Par.?
ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ / (25.1)
Par.?
harito yuvanāśvasya hāritastatsuto 'bhavat // (25.2)
Par.?
purukutsasya dāyādastrasadasyurmahāyaśāḥ / (26.1)
Par.?
narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat // (26.2)
Par.?
viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ / (27.1)
Par.?
bṛhadaśvo 'naraṇyasya haryaśvastatsuto 'bhavat // (27.2)
Par.?
so 'tīva dhārmiko rājā kardamasya prajāpateḥ / (28.1)
Par.?
prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam // (28.2)
Par.?
story of Tridhanvan
sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham / (29.1)
Par.?
lebhe tvapratimaṃ putraṃ tridhanvānamarindamam // (29.2)
Par.?
ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ / (30.1)
Par.?
svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ // (30.2)
Par.?
ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ / (31.1)
Par.?
vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ // (31.2)
Par.?
tān praṇamya mahārājaḥ papraccha vinayānvitaḥ / (32.1)
Par.?
samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān // (32.2)
Par.?
vasumanā uvāca / (33.1)
Par.?
kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ / (33.2)
Par.?
yajñastapo vā saṃnyāso brūta me sarvavedinaḥ // (33.3)
Par.?
vasiṣṭha uvāca / (34.1)
Par.?
adhītya vedān vidhivat putrānutpādya dharmataḥ / (34.2)
Par.?
iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān // (34.3)
Par.?
pulastya uvāca / (35.1)
Par.?
ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam / (35.2)
Par.?
pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān // (35.3)
Par.?
pulaha uvāca / (36.1)
Par.?
yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram / (36.2)
Par.?
tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt // (36.3)
Par.?
jamadagniruvāca / (37.1)
Par.?
ajasya nābhāvadhyekamīśvareṇa samarpitam / (37.2)
Par.?
bījaṃ bhagavatā yena sa devastapasejyate // (37.3)
Par.?
viśvāmitra uvāca / (38.1)
Par.?
yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ / (38.2)
Par.?
sa rudrastapasogreṇa pūjyate netarairmakhaiḥ // (38.3)
Par.?
bharadvāja uvāca / (39.1)
Par.?
yo yajñairijyate devo jātavedāḥ sanātanaḥ / (39.2)
Par.?
sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ // (39.3)
Par.?
atriruvāca / (40.1)
Par.?
yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ / (40.2)
Par.?
tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ // (40.3)
Par.?
gautama uvāca / (41.1)
Par.?
yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat / (41.2)
Par.?
sa devadevastapasā pūjanīyaḥ sanātanaḥ // (41.3)
Par.?
kaśyapa uvāca / (42.1)
Par.?
sahasranayano devaḥ sākṣī sa tu prajāpatiḥ / (42.2)
Par.?
prasīdati mahāyogī pūjitastapasā paraḥ // (42.3)
Par.?
kraturuvāca / (43.1)
Par.?
prāptādhyayanayajñasya labdhaputrasya caiva hi / (43.2)
Par.?
nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate // (43.3)
Par.?
ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ / (44.1)
Par.?
visarjayitvā sampūjya tridhanvānamathābravīt // (44.2)
Par.?
ārādhayiṣye tapasā devamekākṣarāhvayam / (45.1)
Par.?
prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam // (45.2)
Par.?
tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ / (46.1)
Par.?
cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam // (46.2)
Par.?
evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ / (47.1)
Par.?
jagāmāraṇyamanaghastapaścartumanuttamam // (47.2)
Par.?
himavacchikhare ramye devadāruvane śubhe / (48.1)
Par.?
kandamūlaphalāhāro munyannairayajat surān // (48.2)
Par.?
saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ / (49.1)
Par.?
jajāpa manasā devīṃ sāvitrīṃ vedamātaram // (49.2)
Par.?
tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ / (50.1)
Par.?
hiraṇyagarbho viśvātmā taṃ deśamagamat svayam // (50.2)
Par.?
dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham / (51.1)
Par.?
nanāma śirasā tasya pādayornāma kīrtayan // (51.2)
Par.?
namo devādhidevāya brahmaṇe paramātmane / (52.1)
Par.?
hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase // (52.2)
Par.?
namo dhātre vidhātre ca namo vedātmamūrtaye / (53.1)
Par.?
sāṃkhyayogādhigamyāya namaste jñānamūrtaye // (53.2)
Par.?
namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine / (54.1)
Par.?
puruṣāya purāṇāya yogināṃ gurave namaḥ // (54.2)
Par.?
tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ / (55.1)
Par.?
varaṃ varaya bhadraṃ te varado 'smītyabhāṣata // (55.2)
Par.?
japeyaṃ devadeveśa gāyatrīṃ vedamātaram / (56.2)
Par.?
bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama // (56.3)
Par.?
bāḍhamityāha viśvātmā samālokya narādhipam / (57.1)
Par.?
spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata // (57.2)
Par.?
so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ / (58.1)
Par.?
śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ // (58.2)
Par.?
tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ / (59.1)
Par.?
prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ // (59.2)
Par.?
taṃ dṛṣṭvā
vedaviduṣaṃ maṇḍalasthaṃ sanātanam / (60.1)
Par.?
svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ // (60.2)
Par.?
tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ / (61.1)
Par.?
kṣaṇādapaśyat puruṣaṃ tameva parameśvaram // (61.2)
Par.?
caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam / (62.1)
Par.?
candrāvayavalakṣmāṇaṃ naranārītanuṃ haram // (62.2)
Par.?
bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ / (63.1)
Par.?
raktāmbaradharaṃ raktaṃ raktamālyānulepanam // (63.2)
Par.?
tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi / (64.1)
Par.?
nanāma śirasā rudraṃ sāvitryānena caiva hi // (64.2)
Par.?
namaste nīlakaṇṭhāya bhāsvate parameṣṭhine / (65.1)
Par.?
trayīmayāya rudrāya kālarūpāya hetave // (65.2)
Par.?
tadā prāha mahādevo rājānaṃ prītamānasaḥ / (66.1)
Par.?
imāni me rahasyāni nāmāni śṛṇu cānagha // (66.2)
Par.?
sarvavedeṣu gītāni saṃsāraśamanāni tu / (67.1)
Par.?
namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ // (67.2)
Par.?
adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam / (68.1)
Par.?
japasvānanyacetasko mayyāsaktamanā nṛpa // (68.2)
Par.?
brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ / (69.1)
Par.?
japed ā maraṇād rudraṃ sa yāti paramaṃ padam // (69.2)
Par.?
ityuktvā bhagavān rudro bhaktānugrahakāmyayā / (70.1)
Par.?
punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat // (70.2)
Par.?
dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ / (71.1)
Par.?
kṣaṇādantardadhe rudrastadadbhutamivābhavat // (71.2)
Par.?
rājāpi tapasā rudraṃ jajāpānanyamānasaḥ / (72.1)
Par.?
bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ // (72.2)
Par.?
japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ / (73.1)
Par.?
yogapravṛttirabhavat kālāt kālātmakaṃ param // (73.2)
Par.?
viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ / (74.1)
Par.?
bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram // (74.2)
Par.?
yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam / (75.1)
Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (75.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ // (76.1)
Par.?
Duration=0.25196814537048 secs.