UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5791
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām / (1.2)
Par.?
sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ // (1.3)
Par.?
kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā / (2.1)
Par.?
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // (2.2)
Par.?
adhārmikā anācārā mahākopālpacetasaḥ / (3.1)
Par.?
anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ // (3.2)
Par.?
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ / (4.1)
Par.?
viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam // (4.2)
Par.?
nādhīyate kalau vedān na yajanti dvijātayaḥ / (5.1)
Par.?
yajantyanyāyato vedān paṭhante cālpabuddhayaḥ // (5.2)
Par.?
śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha / (6.1)
Par.?
bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ // (6.2)
Par.?
rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca / (7.1)
Par.?
bhrūṇahatyā vīrahatyā prajāyete nareśvara // (7.2)
Par.?
snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam / (8.1)
Par.?
anyāni caiva karmāṇi na kurvanti dvijātayaḥ // (8.2)
Par.?
vinindanti mahādevaṃ brāhmaṇān puruṣottamam / (9.1)
Par.?
āmnāyadharmaśāstrāṇi purāṇāni kalau yuge // (9.2)
Par.?
kurvanty avedadṛṣṭāni karmāṇi vividhāni tu / (10.1)
Par.?
svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate // (10.2)
Par.?
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ / (11.1)
Par.?
bahuyācanako loko bhaviṣyati parasparam // (11.2)
Par.?
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ / (12.1)
Par.?
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // (12.2)
Par.?
śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ / (13.1)
Par.?
śūdrā dharmaṃ cariṣyanti yugānte samupasthite // (13.2)
Par.?
sasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ / (14.1)
Par.?
caurāścaurasya hartāro harturhartā tathāparaḥ // (14.2)
Par.?
duḥkhapracuratālpāyurdehotsādaḥ sarogatā / (15.1)
Par.?
adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam // (15.2)
Par.?
kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye / (16.1)
Par.?
vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare // (16.2)
Par.?
āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ / (17.1)
Par.?
tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ // (17.2)
Par.?
uccāsanasthāḥ śūdrāstu dvijamadhye parantapa / (18.1)
Par.?
jñātvā na hiṃsate rājā kalau kālabalena tu // (18.2)
Par.?
puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ / (19.1)
Par.?
śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ // (19.2)
Par.?
na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa / (20.1)
Par.?
sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ // (20.2)
Par.?
vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ / (21.1)
Par.?
sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau // (21.2)
Par.?
adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ / (22.1)
Par.?
paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ // (22.2)
Par.?
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ / (23.1)
Par.?
yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ // (23.2)
Par.?
nāśayanti hyadhītāni nādhigacchanti cānagha / (24.1)
Par.?
gāyanti laukikairgānairdaivatāni narādhipa // (24.2)
Par.?
vāmapāśupatācārāstathā vai pāñcarātrikāḥ / (25.1)
Par.?
bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā // (25.2)
Par.?
jñānakarmaṇyuparate loke niṣkriyatāṃ gate / (26.1)
Par.?
kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān // (26.2)
Par.?
kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai / (27.1)
Par.?
dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ // (27.2)
Par.?
nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ / (28.1)
Par.?
vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike // (28.2)
Par.?
ye cānye śāpanirdagdhā gautamasya mahātmanaḥ / (29.1)
Par.?
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu // (29.2)
Par.?
vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ / (30.1)
Par.?
vedabāhyavratācārā durācārā vṛthāśramāḥ // (30.2)
Par.?
mohayanti janān sarvān darśayitvā phalāni ca / (31.1)
Par.?
tamasāviṣṭamanaso baiḍālavṛttikādhamāḥ // (31.2)
Par.?
kalau rudro mahādevo lokānāmīśvaraḥ paraḥ / (32.1)
Par.?
na devatā bhavennṝṇāṃ devatānāṃ ca daivatam // (32.2)
Par.?
kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ / (33.1)
Par.?
śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā // (33.2)
Par.?
upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam / (34.1)
Par.?
sarvavedāntasāraṃ hi dharmān vedanidarśitān // (34.2)
Par.?
ye taṃ viprā niṣevante yena kenopacārataḥ / (35.1)
Par.?
vijitya kalijān doṣān yānti te paramaṃ padam // (35.2)
Par.?
anāyāsena sumahat puṇyamāpnoti mānavaḥ / (36.1)
Par.?
anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ // (36.2)
Par.?
tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam / (37.1)
Par.?
viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet // (37.2)
Par.?
ye namanti virūpākṣamīśānaṃ kṛttivāsasam / (38.1)
Par.?
prasannacetaso rudraṃ te yānti paramaṃ padam // (38.2)
Par.?
yathā rudranamaskāraḥ sarvakarmaphalo dhruvam / (39.1)
Par.?
anyadevanamaskārānna tatphalamavāpnuyāt // (39.2)
Par.?
evaṃvidhe kaliyuge doṣāṇāmekaśodhanam / (40.1)
Par.?
mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ // (40.2)
Par.?
tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram / (41.1)
Par.?
samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam // (41.2)
Par.?
nārcayantīha ye rudraṃ śivaṃ tridaśavanditam / (42.1)
Par.?
teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca // (42.2)
Par.?
namo rudrāya mahate devadevāya śūline / (43.1)
Par.?
tryambakāya trinetrāya yogināṃ gurave namaḥ // (43.2)
Par.?
namo 'stu vāmadevāya mahādevāya vedhase / (44.1)
Par.?
śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine / (44.2)
Par.?
namaḥ somāya rudrāya mahāgrāsāya hetave // (44.3)
Par.?
prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam / (45.1)
Par.?
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim // (45.2)
Par.?
yogināṃ yogadātāraṃ yogamāyāsamāvṛtam / (46.1)
Par.?
yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam // (46.2)
Par.?
saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam / (47.1)
Par.?
śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam // (47.2)
Par.?
kapardinaṃ kālamūrtimamūrtiṃ parameśvaram / (48.1)
Par.?
ekamūrtiṃ mahāmūrtiṃ vedavedyaṃ divaspatim // (48.2)
Par.?
nīlakaṇṭhaṃ viśvamūrtiṃ vyāpinaṃ viśvaretasam / (49.1)
Par.?
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam // (49.2)
Par.?
namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam / (50.1)
Par.?
vilohitaṃ lelihānam ādityaṃ parameṣṭhinam / (50.2)
Par.?
ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param // (50.3)
Par.?
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ / (51.1)
Par.?
atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ // (51.2)
Par.?
manvantareṇa caikena sarvāṇyevāntarāṇi vai / (52.1)
Par.?
vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // (52.2)
Par.?
manvantareṣu sarveṣu atītānāgateṣu vai / (53.1)
Par.?
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // (53.2)
Par.?
evamukto bhagavatā kirīṭī śvetavāhanaḥ / (54.1)
Par.?
babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm // (54.2)
Par.?
namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum / (55.1)
Par.?
sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam // (55.2)
Par.?
tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam / (56.1)
Par.?
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ // (56.2)
Par.?
dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate / (57.1)
Par.?
trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya // (57.2) Par.?
dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham / (58.1)
Par.?
pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum // (58.2)
Par.?
jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā / (59.1)
Par.?
svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ // (59.2)
Par.?
gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi / (60.1)
Par.?
vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam // (60.2)
Par.?
evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ / (61.1)
Par.?
jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // (61.2)
Par.?
pāṇḍaveyo 'pi tadvākyāt samprāpya śaraṇaṃ śivam / (62.1)
Par.?
saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat // (62.2)
Par.?
nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati / (63.1)
Par.?
muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam // (63.2)
Par.?
tasmai bhagavate nityaṃ namaḥ satyāya dhīmate / (64.1)
Par.?
pārāśaryāya munaye vyāsāyāmitatejase // (64.2)
Par.?
kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ / (65.1)
Par.?
ko hyanyastattvato rudraṃ vetti taṃ parameśvaram // (65.2)
Par.?
namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam / (66.1)
Par.?
pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam // (66.2)
Par.?
evamuktāstu munayaḥ sarva eva samāhitāḥ / (67.1)
Par.?
praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam // (67.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ // (68.1)
Par.?
Duration=0.87137293815613 secs.