UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5741
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā / (1.2)
Par.?
devau dhātāvidhātārau merorjāmātarau tathā // (1.3)
Par.?
āyatirniyatirmeroḥ kanye caiva mahātmanaḥ / (2.1)
Par.?
dhātāvidhātroste bhārye tayorjātau sutāvubhau // (2.2)
Par.?
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ / (3.1)
Par.?
tathā vedaśirā nāma prāṇasya dyutimān sutaḥ // (3.2)
Par.?
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata / (4.1)
Par.?
kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam // (4.2)
Par.?
tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā / (5.1)
Par.?
virajāḥ parvataścaiva paurṇamāsasya tau sutau // (5.2)
Par.?
kṣamā tu suṣuve putrān pulahasya prajāpateḥ / (6.1)
Par.?
kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam // (6.2)
Par.?
tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam / (7.1)
Par.?
anasūyā tathaivātrerjajñe putrānakalmaṣān // (7.2)
Par.?
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam / (8.1)
Par.?
smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ // (8.2) Par.?
sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā / (9.1)
Par.?
prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ // (9.2)
Par.?
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare / (10.1)
Par.?
vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ // (10.2)
Par.?
putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ / (11.1)
Par.?
te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ // (11.2)
Par.?
vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat / (12.1)
Par.?
kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām // (12.2)
Par.?
rajohaścordhvabāhuśca savanaścānaghastathā / (13.1)
Par.?
sutapāḥ śukra ityete sapta putrā mahaujasaḥ // (13.2)
Par.?
yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ / (14.1)
Par.?
svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ // (14.2)
Par.?
pāvakaḥ pavamānaśca śuciragniśca te trayaḥ / (15.1)
Par.?
nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ // (15.2)
Par.?
yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ / (16.1)
Par.?
teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca // (16.2)
Par.?
pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ / (17.1)
Par.?
ete caikonapañcāśad vahnayaḥ parikīrtitaḥ // (17.2)
Par.?
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ / (18.1)
Par.?
rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ // (18.2)
Par.?
ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ / (19.1)
Par.?
agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ // (19.2)
Par.?
tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā / (20.1)
Par.?
te ubhe brahmavādinyau yoginyau munisattamāḥ // (20.2)
Par.?
asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā / (21.1)
Par.?
gaṅgā himavato jajñe sarvalokaikapāvanī // (21.2)
Par.?
svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ / (22.1)
Par.?
yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam // (22.2)
Par.?
eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ / (23.1)
Par.?
vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata // (23.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ // (24.1)
Par.?
Duration=0.080004215240479 secs.