UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5792
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāpya vārāṇasīṃ divyāṃ kṛṣṇadvaipāyano muniḥ / (1.2)
Par.?
kim akārṣīnmahābuddhiḥ śrotuṃ kautūhalaṃ hi naḥ // (1.3)
Par.?
prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ / (2.2)
Par.?
pūjayāmāsa jāhnavyāṃ devaṃ viśveśvaraṃ śivam // (2.3)
Par.?
tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai / (3.1)
Par.?
pūjayāṃcakrire vyāsaṃ munayo munipuṅgavam // (3.2)
Par.?
papracchuḥ praṇatāḥ sarve kathāḥ pāpavināśanīḥ / (4.1)
Par.?
mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān // (4.2)
Par.?
sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ / (5.1)
Par.?
māhātmyaṃ devadevasya dharmān vedanidarśitān // (5.2)
Par.?
teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ / (6.1)
Par.?
pṛṣṭavān jaiminirvyāsaṃ gūḍhamarthaṃ sanātanam // (6.2)
Par.?
jaiminiruvāca / (7.1)
Par.?
bhagavan saṃśayaṃ tvekaṃ chettumarhasi tattvataḥ / (7.2)
Par.?
na vidyate hyaviditaṃ bhavatā paramarṣiṇā // (7.3)
Par.?
kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ / (8.1)
Par.?
anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ // (8.2)
Par.?
brahmacaryamatho maunamanye prāhur maharṣayaḥ / (9.1)
Par.?
ahiṃsāṃ satyamapyanye saṃnyāsamapare viduḥ // (9.2)
Par.?
kecid dayāṃ praśaṃsanti dānamadhyayanaṃ tathā / (10.1)
Par.?
tīrthayātrāṃ tathā kecidanye cendriyanigraham // (10.2)
Par.?
kimeteṣāṃ bhavejjyāyaḥ prabrūhi munipuṅgava / (11.1)
Par.?
yadi vā vidyate 'pyanyad guhyaṃ tadvaktumarhasi // (11.2)
Par.?
śrutvā sa jaiminervākyaṃ kṛṣṇadvaipāyano muniḥ / (12.1)
Par.?
prāha gambhīrayā vācā praṇamya vṛṣaketanam // (12.2)
Par.?
sādhu sādhu mahābhāga yatpṛṣṭaṃ bhavatā mune / (13.1)
Par.?
vakṣye guhyatamād guhyaṃ śṛṇvantvanye maharṣayaḥ // (13.2)
Par.?
īśvareṇa purā proktaṃ jñānametat sanātanam / (14.1)
Par.?
gūḍhamaprājñavidviṣṭaṃ sevitaṃ sūkṣmadarśibhiḥ // (14.2)
Par.?
nāśraddadhāne dātavyaṃ nābhakte parameṣṭhinaḥ / (15.1)
Par.?
na vedavidviṣi śubhaṃ jñānānāṃ jñānamuttamam // (15.2)
Par.?
meruśṛṅge purā devamīśānaṃ tripuradviṣam / (16.1)
Par.?
devāsanagatā devī mahādevamapṛcchata // (16.2)
Par.?
devadeva mahādeva bhaktānāmārtināśana / (17.2)
Par.?
kathaṃ tvāṃ puruṣo devamacirādeva paśyati // (17.3)
Par.?
sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ / (18.1)
Par.?
āyāsabahulā loke yāni cānyāni śaṅkara // (18.2)
Par.?
yena vibhrāntacittānāṃ yogināṃ karmiṇāmapi / (19.1)
Par.?
dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām // (19.2)
Par.?
etad guhyatamaṃ jñānaṃ gūḍhaṃ brahmādisevitam / (20.1)
Par.?
hitāya sarvabhaktānāṃ brūhi kāmāṅganāśana // (20.2)
Par.?
īśvara uvāca / (21.1)
Par.?
avācyametad vijñānaṃ jñānamajñairbahiṣkṛtam / (21.2)
Par.?
vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ // (21.3)
Par.?
paraṃ guhyatamaṃ kṣetraṃ mama vārāṇasī purī / (22.1)
Par.?
sarveṣāmeva bhūtānāṃ saṃsārārṇavatāriṇī // (22.2)
Par.?
tatra bhaktā mahādevi madīyaṃ vratamāsthitāḥ / (23.1)
Par.?
nivasanti mahātmānaḥ paraṃ niyamamāsthitāḥ // (23.2)
Par.?
uttamaṃ sarvatīrthānāṃ sthānānāmuttamaṃ ca tat / (24.1)
Par.?
jñānānāmuttamaṃ jñānamavimuktaṃ paraṃ mama // (24.2)
Par.?
sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca / (25.1)
Par.?
śmaśānasaṃsthitānyeva divyabhūmigatāni ca // (25.2)
Par.?
bhūrloke naiva saṃlagnamantarikṣe mamālayam / (26.1)
Par.?
ayuktāstanna paśyanti yuktāḥ paśyanti cetasā // (26.2)
Par.?
śmaśānam etad vikhyātamavimuktamiti śrutam / (27.1)
Par.?
kālo bhūtvā jagadidaṃ saṃharāmyatra sundari // (27.2)
Par.?
devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama / (28.1)
Par.?
madbhaktāstatra gacchanti māmeva praviśanti te // (28.2)
Par.?
dattaṃ japtaṃ hutaṃ ceṣṭaṃ tapastaptaṃ kṛtaṃ ca yat / (29.1)
Par.?
dhyānamadhyayanaṃ jñānaṃ sarvaṃ tatrākṣayaṃ bhavet // (29.2)
Par.?
janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam / (30.1)
Par.?
avimuktaṃ praviṣṭasya tatsarvaṃ vrajati kṣayam // (30.2)
Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā ye varṇasaṃkarāḥ / (31.1)
Par.?
striyo mlecchāśca ye cānye saṃkīrṇāḥ pāpayonayaḥ // (31.2)
Par.?
kīṭāḥ pipīlikāścaiva ye cānye mṛgapakṣiṇaḥ / (32.1)
Par.?
kālena nidhanaṃ prāptā avimukte varānane // (32.2)
Par.?
candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ / (33.1)
Par.?
śive mama pure devi jāyante tatra mānavāḥ // (33.2)
Par.?
nāvimukte mṛtaḥ kaścinnarakaṃ yāti kilbiṣī / (34.1)
Par.?
īśvarānugṛhītā hi sarve yānti parāṃ gatim // (34.2)
Par.?
mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam / (35.1)
Par.?
aśmanā caraṇau hatvā vārāṇasyāṃ vasennaraḥ // (35.2)
Par.?
durlabhā tapasā cāpi pūtasya parameśvari / (36.1)
Par.?
yatra tatra vipannasya gatiḥ saṃsāramokṣaṇī // (36.2)
Par.?
prasādājjāyate hyetanmama śailendranandini / (37.1)
Par.?
aprabuddhā na paśyanti mama māyāvimohitāḥ // (37.2)
Par.?
avimuktaṃ na sevanti mūḍhā ye tamasāvṛtāḥ / (38.1)
Par.?
viṇmūtraretasāṃ madhye te vasanti punaḥ punaḥ // (38.2)
Par.?
hanyamāno 'pi yo vidvān vased vighnaśatairapi / (39.1)
Par.?
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // (39.2)
Par.?
janmamṛtyujarāmuktaṃ paraṃ yāti śivālayam / (40.1)
Par.?
apunarmaraṇānāṃ hi sā gatirmokṣakāṅkṣiṇām / (40.2)
Par.?
yāṃ prāpya kṛtakṛtyaḥ syāditi manyanti paṇḍitāḥ // (40.3)
Par.?
na dānairna tapobhiśca na yajñairnāpi vidyayā / (41.1)
Par.?
prāpyate gatirutkṛṣṭā yāvimukte tu labhyate // (41.2)
Par.?
nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ / (42.1)
Par.?
kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā / (42.2)
Par.?
bheṣajaṃ paramaṃ teṣāmavimuktaṃ vidurbudhāḥ // (42.3)
Par.?
avimuktaṃ paraṃ jñānamavimuktaṃ paraṃ padam / (43.1)
Par.?
avimuktaṃ paraṃ tattvamavimuktaṃ paraṃ śivam // (43.2)
Par.?
kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye / (44.1)
Par.?
teṣāṃ tatparamaṃ jñānaṃ dadāmyante paraṃ padam // (44.2)
Par.?
prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ / (45.1)
Par.?
kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca // (45.2)
Par.?
kurukṣetraṃ rudrakoṭirnarmadāmrātakeśvaram / (46.1)
Par.?
śāligrāmaṃ ca kubjāmraṃ kokāmukhamanuttamam / (46.2)
Par.?
prabhāsaṃ vijayeśānaṃ gokarṇaṃ bhadrakarṇakam // (46.3)
Par.?
etāni puṇyasthānāni trailokye viśrutāni ha / (47.1) Par.?
na yāsyanti paraṃ mokṣaṃ vārāṇasyāṃ yathā mṛtāḥ // (47.2)
Par.?
vārāṇasyāṃ viśeṣeṇa gaṅgā tripathagāminī / (48.1)
Par.?
praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam // (48.2)
Par.?
anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ / (49.1)
Par.?
vratāni sarvamevaitad vārāṇasyāṃ sudurlabham // (49.2)
Par.?
yajeta juhuyānnityaṃ dadātyarcayate 'marān / (50.1)
Par.?
vāyubhakṣaśca satataṃ vārāṇasyāṃ sthito naraḥ // (50.2)
Par.?
yadi pāpo yadi śaṭho yadi vādhārmiko naraḥ / (51.1)
Par.?
vārāṇasīṃ samāsādya punāti sakalaṃ naraḥ // (51.2)
Par.?
vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai / (52.1)
Par.?
sarvapāpavinirmuktāste vijñeyā gaṇeśvarāḥ // (52.2)
Par.?
anyatra yogajñānābhyāṃ saṃnyāsādathavānyataḥ / (53.1)
Par.?
prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā // (53.2)
Par.?
ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai / (54.1)
Par.?
te vindanti paraṃ mokṣamekenaiva tu janmanā // (54.2)
Par.?
yatra yogastathā jñānaṃ muktirekena janmanā / (55.1)
Par.?
avimuktaṃ samāsādya nānyad gacchet tapovanam // (55.2)
Par.?
yato mayā na muktaṃ tadavimuktaṃ tataḥ smṛtam / (56.1)
Par.?
tadeva guhyaṃ guhyānāmetad vijñāya mucyate // (56.2)
Par.?
jñānājñānābhiniṣṭhānāṃ paramānandamicchatām / (57.1)
Par.?
yā gatirvihitā subhru sāvimukte mṛtasya tu // (57.2)
Par.?
yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ / (58.1)
Par.?
purī vārāṇasī tebhyaḥ sthānebhyo hyadhikā śubhā // (58.2)
Par.?
yatra sākṣānmahādevo dehānte svayamīśvaraḥ / (59.1)
Par.?
vyācaṣṭe tārakaṃ brahma tatraiva hyavimuktakam // (59.2)
Par.?
yat tat parataraṃ tattvamavimuktamiti śrutam / (60.1)
Par.?
ekena janmanā devi vārāṇasyāṃ tadāpnuyāt // (60.2)
Par.?
bhrūmadhye nābhimadhye ca hṛdaye caiva mūrdhani / (61.1)
Par.?
yathāvimuktam āditye vārāṇasyāṃ vyavasthitam // (61.2)
Par.?
varaṇāyāstathā cāsyā madhye vārāṇasī purī / (62.1)
Par.?
tatraiva saṃsthitaṃ tattvaṃ nityam evāvimuktakam // (62.2)
Par.?
vārāṇasyāḥ paraṃ sthānaṃ na bhūtaṃ na bhaviṣyati / (63.1)
Par.?
yatra nārāyaṇo devo mahādevo diveśvaraḥ // (63.2)
Par.?
tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / (64.1)
Par.?
upāsate māṃ satataṃ devadevaṃ pitāmaham // (64.2)
Par.?
mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ / (65.1)
Par.?
vārāṇasīṃ samāsādya te yānti paramāṃ gatim // (65.2)
Par.?
tasmānmumukṣurniyato vased vai maraṇāntikam / (66.1)
Par.?
vārāṇasyāṃ mahādevājjñānaṃ labdhvā vimucyate // (66.2)
Par.?
kiṃtu vighnā bhaviṣyanti pāpopahatacetasaḥ / (67.1)
Par.?
tato naiva caret pāpaṃ kāyena manasā girā // (67.2)
Par.?
etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ / (68.1)
Par.?
avimuktāśrayaṃ jñānaṃ na kaścid vetti tattvataḥ // (68.2)
Par.?
devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām / (69.1)
Par.?
devyai devena kathitaṃ sarvapāpavināśanam // (69.2)
Par.?
yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ / (70.1)
Par.?
yatheśvarāṇāṃ giriśaḥ sthānānāṃ caitaduttamam // (70.2)
Par.?
yaiḥ samārādhito rudraḥ pūrvasminneva janmani / (71.1)
Par.?
te vindanti paraṃ kṣetramavimuktaṃ śivālayam // (71.2)
Par.?
kalikalmaṣasambhūtā yeṣāmupahatā matiḥ / (72.1)
Par.?
na teṣāṃ vedituṃ śakyaṃ sthānaṃ tat parameṣṭhinaḥ // (72.2)
Par.?
ye smaranti sadā kālaṃ vindanti ca purīmimām / (73.1)
Par.?
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // (73.2)
Par.?
yāni ceha prakurvanti pātakāni kṛtālayāḥ / (74.1)
Par.?
nāśayet tāni sarvāṇi devaḥ kālatanuḥ śivaḥ // (74.2)
Par.?
āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṅkṣiṇām / (75.1)
Par.?
mṛtānāṃ ca punarjanma na bhūyo bhavasāgare // (75.2)
Par.?
tasmāt sarvaprayatnena vārāṇasyāṃ vasennaraḥ / (76.1)
Par.?
yogī vāpyathavāyogī pāpī vā puṇyakṛttamaḥ // (76.2)
Par.?
na vedavacanāt pitrorna caiva guruvādataḥ / (77.1)
Par.?
matirutkramaṇīyā syādavimuktagatiṃ prati // (77.2)
Par.?
sūta uvāca / (78.1)
Par.?
ityevamuktvā bhagavān vyāso vedavidāṃ varaḥ / (78.2)
Par.?
sahaiva śiṣyapravarairvārāṇasyāṃ cacāra ha // (78.3)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ // (79.1)
Par.?
Duration=0.96270298957825 secs.