Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5760
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
priyavratottānapādau manoḥ svāyaṃbhuvasya tu / (1.2) Par.?
dharmajñau sumahāvīryau śatarūpā vyajījanat // (1.3) Par.?
tatastūttānapādasya dhruvo nāma suto 'bhavat / (2.1) Par.?
bhakto nārāyaṇe deve prāptavān sthānamuttamam // (2.2) Par.?
dhruvāt śliṣṭiṃ ca bhavyaṃ ca bhāryā śambhurvyajāyata / (3.1) Par.?
śliṣṭer ādhatta succhāyā pañca putrānakalmaṣān // (3.2) Par.?
vasiṣṭhavacanād devī tapastaptvā suduścaram / (4.1) Par.?
ārādhya puruṣaṃ viṣṇuṃ śālagrāme janārdanam // (4.2) Par.?
ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam / (5.1) Par.?
nārāyaṇaparān śuddhān svadharmaparipālakān // (5.2) Par.?
riporādhatta bṛhatī cakṣuṣaṃ sarvatejasam / (6.1) Par.?
so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum / (6.2) Par.?
prajāpaterātmajāyāṃ vīraṇasya mahātmanaḥ // (6.3) Par.?
manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ / (7.1) Par.?
kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ // (7.2) Par.?
ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ / (8.1) Par.?
agniṣṭudatirātraśca sudyumnaścābhimanyukaḥ // (8.2) Par.?
ūrorajanayat putrān ṣaḍāgneyī mahābalān / (9.1) Par.?
aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam // (9.2) Par.?
aṅgād veno 'bhavat paścād vainyo venādajāyata / (10.1) Par.?
yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ // (10.2) Par.?
yena dugdhā mahī pūrvaṃ prajānāṃ hitakāraṇāt / (11.1) Par.?
niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā // (11.2) Par.?
venaputrasya vitate purā paitāmahe makhe / (12.1) Par.?
sūtaḥ paurāṇiko jajñe māyārūpaḥ svayaṃ hariḥ // (12.2) Par.?
pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ / (13.1) Par.?
taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam // (13.2) Par.?
asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam / (14.1) Par.?
śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ // (14.2) Par.?
madanvaye tu ye sūtāḥ sambhūtā vedavarjitāḥ / (15.1) Par.?
teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā // (15.2) Par.?
sa tu vainyaḥ pṛthur dhīmān satyasaṃdho jitendriyaḥ / (16.1) Par.?
sārvabhaumo mahātejāḥ svadharmaparipālakaḥ // (16.2) Par.?
tasya bālyāt prabhṛtyeva bhaktirnārāyaṇe 'bhavat / (17.1) Par.?
govardhanagiriṃ prāpya tapastepe jitendriyaḥ // (17.2) Par.?
tapasā bhagavān prītaḥ śaṅkhacakragadādharaḥ / (18.1) Par.?
āgatya devo rājānaṃ prāha dāmodaraḥ svayam // (18.2) Par.?
dhārmikau rūpasampannau sarvaśastrabhṛtāṃ varau / (19.1) Par.?
matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ / (19.2) Par.?
ekamuktvā hṛṣīkeśaḥ svakīyāṃ prakṛtiṃ gataḥ // (19.3) Par.?
vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan / (20.1) Par.?
apālayat svakaṃ rājyaṃ nyāyena madhusūdane // (20.2) Par.?
acirādeva tanvaṅgī bhāryā tasya śucismitā / (21.1) Par.?
śikhaṇḍinaṃ havirdhānam antardhānā vyajāyata // (21.2) Par.?
śikhaṇḍino 'bhavat putraḥ suśīla iti viśrutaḥ / (22.1) Par.?
dhārmiko rūpasampanno vedavedāṅgapāragaḥ // (22.2) Par.?
so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ / (23.1) Par.?
matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit // (23.2) Par.?
sa kṛtvā tīrthasaṃsevāṃ svādhyāye tapasi sthitaḥ / (24.1) Par.?
jagāma himavatpṛṣṭhaṃ kadācit siddhasevitam // (24.2) Par.?
tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam / (25.1) Par.?
apaśyad yogināṃ gamyamagamyaṃ brahmavidviṣām // (25.2) Par.?
tatra mandākinī nāma supuṇyā vimalā nadī / (26.1) Par.?
padmotpalavanopetā siddhāśramavibhūṣitā // (26.2) Par.?
sa tasyā dakṣiṇe tīre munīndrairyogibhirvṛtam / (27.1) Par.?
supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ // (27.2) Par.?
mandākinījale snātvā saṃtarpya pitṛdevatāḥ / (28.1) Par.?
arcayitvā mahādevaṃ puṣpaiḥ padmotpalādibhiḥ // (28.2) Par.?
dhyātvārkasaṃstham īśānaṃ śirasyādhāya cāñjalim / (29.1) Par.?
samprekṣamāṇo bhāsvantaṃ tuṣṭāva parameśvaram // (29.2) Par.?
rudrādhyāyena giriśaṃ rudrasya caritena ca / (30.1) Par.?
anyaiśca vividhaiḥ stotraiḥ śāṃbhavair vedasaṃbhavaiḥ // (30.2) Par.?
athāsminnantare 'paśyat samāyāntaṃ mahāmunim / (31.1) Par.?
śvetāśvataranāmānaṃ mahāpāśupatottamam // (31.2) Par.?
bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam / (32.1) Par.?
tapasā karṣitātmānaṃ śuklayajñopavītinam // (32.2) Par.?
samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ / (33.1) Par.?
vavande śirasā pādau prāñjalirvākyamabravīt // (33.2) Par.?
dhanyo 'smyanugṛhīto 'smi yanme sākṣānmunīśvaraḥ / (34.1) Par.?
yogīśvaro 'dya bhagavān dṛṣṭo yogavidāṃ varaḥ // (34.2) Par.?
aho me sumahadbhāgyaṃ tapāṃsi saphalāni me / (35.1) Par.?
kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha // (35.2) Par.?
so 'nugṛhyātha rājānaṃ suśīlaṃ śīlasaṃyutam / (36.1) Par.?
śiṣyatve parijagrāha tapasā kṣīṇakalmaṣam // (36.2) Par.?
sāṃnyāsikaṃ vidhiṃ kṛtsnaṃ kārayitvā vicakṣaṇaḥ / (37.1) Par.?
dadau tadaiśvaraṃ jñānaṃ svaśākhāvihitaṃ vratam // (37.2) Par.?
aśeṣavedasāraṃ tat paśupāśavimocanam / (38.1) Par.?
antyāśramamiti khyātaṃ brahmādibhiranuṣṭhitam // (38.2) Par.?
uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ / (39.1) Par.?
brāhmaṇān kṣatriyān vaiśyān brahmacaryaparāyaṇān // (39.2) Par.?
mayā pravartitāṃ śākhāmadhītyaiveha yoginaḥ / (40.1) Par.?
samāsate mahādevaṃ dhyāyanto niṣkalaṃ śivam // (40.2) Par.?
iha devo mahādevo ramamāṇaḥ sahomayā / (41.1) Par.?
adhyāste bhagavānīśo bhaktānāmanukampayā // (41.2) Par.?
ihāśeṣajagaddhātā purā nārāyaṇaḥ svayam / (42.1) Par.?
ārādhayanmahādevaṃ lokānāṃ hitakāmyayā // (42.2) Par.?
ihaiva devamīśānaṃ devānāmapi daivatam / (43.1) Par.?
ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ // (43.2) Par.?
ihaiva munayaḥ pūrvaṃ marīcyādyā maheśvaram / (44.1) Par.?
dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam // (44.2) Par.?
tasmāt tvamapi rājendra tapoyogasamanvitaḥ / (45.1) Par.?
tiṣṭha nityaṃ mayā sārdhaṃ tataḥ siddhimavāpsyasi // (45.2) Par.?
evamābhāṣya viprendro devaṃ dhyātvā pinākinam / (46.1) Par.?
ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye // (46.2) Par.?
sarvapāpopaśamanaṃ vedasāraṃ vimuktidam / (47.1) Par.?
agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam // (47.2) Par.?
so 'pi tadvacanād rājā suśīlaḥ śraddhayānvitaḥ / (48.1) Par.?
sākṣāt pāśupato bhūtvā vedābhyāsarato 'bhavat // (48.2) Par.?
bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ / (49.1) Par.?
śānto dānto jitakrodhaḥ saṃnyāsavidhimāśritaḥ // (49.2) Par.?
havirdhānastathāgneyyāṃ janayāmāsa satsutam / (50.1) Par.?
prācīnabarhiṣaṃ nāmnā dhanurvedasya pāragam // (50.2) Par.?
prācīnabarhir bhagavān sarvaśastrabhṛtāṃ varaḥ / (51.1) Par.?
samudratanayāyāṃ vai daśa putrānajījanat // (51.2) Par.?
pracetasaste vikhyātā rājānaḥ prathitaujasaḥ / (52.1) Par.?
adhītavantaḥ svaṃ vedaṃ nārāyaṇaparāyaṇāḥ // (52.2) Par.?
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ / (53.1) Par.?
Dakṣa and Śiva
dakṣo jajñe mahābhāgo yaḥ pūrvaṃ brahmaṇaḥ sutaḥ // (53.2) Par.?
sa tu dakṣo maheśena rudreṇa saha dhīmatā / (54.1) Par.?
kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat // (54.2) Par.?
samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ / (55.1) Par.?
dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam // (55.2) Par.?
tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ / (56.1) Par.?
pūjāmanarhāmanvicchan jagāma kupito gṛham // (56.2) Par.?
kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ / (57.1) Par.?
bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā // (57.2) Par.?
anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ / (58.1) Par.?
tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam // (58.2) Par.?
tasya tadvākyamākarṇya sā devī śaṅkarapriyā / (59.1) Par.?
vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā // (59.2) Par.?
praṇamya paśubhartāraṃ bhartāraṃ kṛttivāsasam / (60.1) Par.?
himavadduhitā sābhūt tapasā tasya toṣitā // (60.2) Par.?
jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ / (61.1) Par.?
śaśāpa dakṣaṃ kupitaḥ samāgatyātha tadgṛham // (61.2) Par.?
tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ / (62.1) Par.?
svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi // (62.2) Par.?
evamuktvā mahādevo yayau kailāsaparvatam / (63.1) Par.?
svāyaṃbhuvo 'pi kālena dakṣaḥ prācetaso 'bhavat // (63.2) Par.?
etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu / (64.1) Par.?
visargaṃ dakṣaparyantaṃ śṛṇvatāṃ pāpanāśanam // (64.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ // (65.1) Par.?
Duration=0.31392002105713 secs.