UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 169
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam // (1)
Par.?
na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti // (2)
Par.?
kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt // (3) Par.?
abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ // (4)
Par.?
evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet // (5)
Par.?
nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam // (6)
Par.?
na tu tad yuktam // (7)
Par.?
kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti // (8)
Par.?
tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt // (9)
Par.?
paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate // (10)
Par.?
Duration=0.020559787750244 secs.