Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
syād asti syān nāsti ceti yad uktaṃ tad asaṃgatam // (1) Par.?
na hi yadyad eva vastu arthakriyākāritayā sattvenāvagamyate tat tadānīm evāsattvenaikāntataḥ kaścid apy avaiti // (2) Par.?
kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt // (3) Par.?
abhāvo hi tadasaṃbhavalabdhajanmāpi yadi tenaiva bhāvena sahitaḥ syāt tadānīm abhāva eva na syāt tadupamardanenaiva tasya svarūpasiddheḥ // (4) Par.?
evaṃ bhāvo 'pi yadi svapratipakṣeṇābhāvenāvyatirikto bhavet tarhi bhāva eva na bhavet // (5) Par.?
nanu ghaṭarūpeṇa svātmanāsti ghaṭaḥ parātmanā paṭarūpeṇa nāstīti sadasattvam uktam // (6) Par.?
na tu tad yuktam // (7) Par.?
kiṃ kilaitāvatā pratipāditaṃ syāt ghaṭaḥ paṭātmanā na bhavati ghaṭe vā paṭo nāsti // (8) Par.?
tad etad abhimatam evātadātmakatvena tatrāvidyamānatvāt // (9) Par.?
paṭād bhidyamāno 'yaṃ ghaṭo 'nya eveti siddhaṃ sādhyate // (10) Par.?
tad āha // (11) Par.?
Duration=0.020559787750244 secs.