UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5798
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1)
Par.?
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam / (1.2)
Par.?
ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam // (1.3)
Par.?
prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit / (2.1)
Par.?
balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam // (2.2)
Par.?
narake vasate ghore samāḥ kalpaśatāyutam / (3.1)
Par.?
tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ / (3.2)
Par.?
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ // (3.3)
Par.?
yastu putrāṃstathā bālān snāpayet pāyayet tathā / (4.1)
Par.?
yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet // (4.2)
Par.?
aiśvaryāllobhamohād vā gacched yānena yo naraḥ / (5.1)
Par.?
niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet // (5.2)
Par.?
gaṅgāyamunayormadhye yastu kanyāṃ prayacchati / (6.1)
Par.?
ārṣeṇa tu vivāhena yathā vibhavavistaram // (6.2)
Par.?
na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā / (7.1)
Par.?
uttarān sa kurūn gatvā modate kālamakṣayam // (7.2)
Par.?
vaṭamūlaṃ samāśritya yastu prāṇān parityajet / (8.1)
Par.?
sarvalokānatikramya rudralokaṃ sa gacchati // (8.2)
Par.?
tatra brahmādayo devā diśaśca sadigīśvarāḥ / (9.1)
Par.?
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ // (9.2)
Par.?
sanatkumārapramukhāstathā brahmarṣayo 'pare / (10.1)
Par.?
nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate / (10.2)
Par.?
hariśca bhagavānāste prajāpatipuraskṛtaḥ // (10.3)
Par.?
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam / (11.1)
Par.?
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam // (11.2)
Par.?
tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ / (12.1)
Par.?
tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ // (12.2)
Par.?
na mātṛvacanāt tāta na lokavacanādapi / (13.1)
Par.?
matirutkramaṇīyā te prayāgagamanaṃ prati // (13.2)
Par.?
daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare / (14.1)
Par.?
teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana // (14.2)
Par.?
yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ / (15.1)
Par.?
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // (15.2)
Par.?
na te jīvanti loke 'smin yatra tatra yudhiṣṭhira / (16.1)
Par.?
ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam // (16.2)
Par.?
evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam / (17.1)
Par.?
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // (17.2)
Par.?
kambalāśvatarau nāgau yamunādakṣiṇe taṭe / (18.1)
Par.?
tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ // (18.2)
Par.?
tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ / (19.1)
Par.?
ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān // (19.2)
Par.?
kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet / (20.1)
Par.?
svargalokamavāpnoti yāvadāhūtasaṃplavam // (20.2)
Par.?
pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa / (21.1)
Par.?
avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam // (21.2)
Par.?
brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati / (22.1)
Par.?
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // (22.2)
Par.?
uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ / (23.1)
Par.?
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // (23.2) Par.?
aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate / (24.1)
Par.?
yāvaccandraśca sūryaśca tāvat svarge mahīyate // (24.2)
Par.?
urvaśīpuline ramye vipule haṃsapāṇḍure / (25.1)
Par.?
parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam // (25.2)
Par.?
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / (26.1)
Par.?
āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa // (26.2)
Par.?
atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ / (27.1)
Par.?
naraḥ śucirupāsīta brahmalokamavāpnuyāt // (27.2)
Par.?
koṭitīrthaṃ samāśritya yastu prāṇān parityajet / (28.1)
Par.?
koṭivarṣasahasrāṇi svargaloke mahīyate // (28.2)
Par.?
yatra gaṅgā mahābhāgā bahutīrthatapovanā / (29.1)
Par.?
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // (29.2)
Par.?
kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ / (30.1)
Par.?
divi tārayate devāṃstena tripathagā smṛtā // (30.2)
Par.?
yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu / (31.1)
Par.?
tāvad varṣasahasrāṇi svargaloke mahīyate // (31.2)
Par.?
tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī / (32.1)
Par.?
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // (32.2)
Par.?
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā / (33.1)
Par.?
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame // (33.2)
Par.?
sarveṣāmeva bhūtānāṃ pāpopahatacetasām / (34.1)
Par.?
gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ // (34.2)
Par.?
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam / (35.1)
Par.?
māheśvarāt paribhraṣṭā sarvapāpaharā śubhā // (35.2)
Par.?
kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param / (36.1)
Par.?
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // (36.2)
Par.?
gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ / (37.1)
Par.?
nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam // (37.2)
Par.?
akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate / (38.1)
Par.?
sa mṛto jāyate svarge narakaṃ ca na paśyati // (38.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ // (39.1)
Par.?
Duration=0.41454911231995 secs.