Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt // (1) Par.?
na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam // (2) Par.?
ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ // (3) Par.?
atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt // (4) Par.?
yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti // (5) Par.?
evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ // (6) Par.?
evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam // (7) Par.?
apekṣā hi nāma na vāstavī // (8) Par.?
tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt // (9) Par.?
tathā cāhuḥ saṃś ca sarvo nirāśaṃso bhāvaḥ katham apekṣate // (10) Par.?
na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ // (11) Par.?
tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti // (12) Par.?
tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ // (13) Par.?
Duration=0.20494103431702 secs.