UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 171
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad api sadasacchabdābhidheyaṃ śreṣṭhāśreṣṭharūpaṃ vastu tad api tadvido naikatrābhidadhati tasyāpi bhinnaviṣayatvāt // (1)
Par.?
na hi yad evāśreṣṭhaṃ tad eva śreṣṭham iti vaktuṃ śakyam // (2)
Par.?
ayam eva hi bhāvānāṃ bhedaḥ yad viruddhadharmādhyāsaḥ // (3)
Par.?
atha mataṃ yat tac chreṣṭhāśreṣṭhatvaṃ tad ekatra sambhavaty eva apekṣāvaśāt // (4)
Par.?
yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti // (5) Par.?
evaṃ tarhi yajñadattasyāśreṣṭhatvaṃ caitrasya ca śreṣṭhatvam ity ubhayaṃ tata ity apekṣātaḥ // (6)
Par.?
evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam // (7)
Par.?
apekṣā hi nāma na vāstavī // (8)
Par.?
tasyāḥ kila vastunaḥ sati sadbhāve kiṃ prayojanaṃ siddhasattākatvenānapekṣatvāt // (9)
Par.?
tathā cāhuḥ saṃś ca sarvo nirāśaṃso bhāvaḥ katham apekṣate // (10)
Par.?
na cālabdhasattāke vastuny apekṣāyāḥ kim api karaṇīyam asti tasyāsattvād eva tadapekṣānupapatteḥ // (11)
Par.?
tad idam uktam apekṣā na satāṃ siddher asiddher api nāsatām iti // (12)
Par.?
tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ // (13)
Par.?
Duration=0.20494103431702 secs.