Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5762
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
Dakṣa creates beings
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā / (1.2) Par.?
sasarja devān gandharvān ṛṣīṃścaivāsuroragān // (1.3) Par.?
yadāsya sṛjamānasya na vyavardhanta tāḥ prajāḥ / (2.1) Par.?
tadā sasarja bhūtāni maithunenaiva dharmataḥ // (2.2) Par.?
asiknyāṃ janayāmāsa vīraṇasya prajāpateḥ / (3.1) Par.?
sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam // (3.2) Par.?
teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ / (4.1) Par.?
ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ // (4.2) Par.?
dadau sa daśa dharmāya kaśyapāya trayodaśa / (5.1) Par.?
viṃśat sapta ca somāya catasro 'riṣṭanemine // (5.2) Par.?
dve caiva bahuputrāya dve kṛśāśvāya dhīmate / (6.1) Par.?
dve caivāṅgirase tadvat tāsāṃ vakṣye 'tha vistaram // (6.2) Par.?
arundhatī vasurjāmī lambā bhānurmarutvatī / (7.1) Par.?
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī // (7.2) Par.?
dharmapatnyo daśa tvetāstāsāṃ putrān nibodhata / (8.1) Par.?
viśvāyā viśvadevāstu sādhyā sādhyānajījanat // (8.2) Par.?
marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ / (9.1) Par.?
bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ // (9.2) Par.?
lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā / (10.1) Par.?
pṛthivīviṣayaṃ sarvam arundhatyām ajāyata / (10.2) Par.?
saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ // (10.3) Par.?
āpo dhruvaśca somaśca dharaścaivānilo 'nalaḥ / (11.1) Par.?
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // (11.2) Par.?
āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā / (12.1) Par.?
dhruvasya putro bhagavān kālo lokaprakālanaḥ // (12.2) Par.?
somasya bhagavān varcā dharasya draviṇaḥ sutaḥ / (13.1) Par.?
purojavo 'nilasya syādavijñātagatistathā // (13.2) Par.?
kumāro hyanalasyāsīt senāpatiriti smṛtaḥ / (14.1) Par.?
devalo bhagavān yogī pratyūṣasyābhavat sutaḥ / (14.2) Par.?
viśvakarmā prabhāsasya śilpakartā prajāpatiḥ // (14.3) Par.?
aditirditirdanustadvadariṣṭā surasā tathā / (15.1) Par.?
surabhirvinatā caiva tāmrā krodhavaśā irā / (15.2) Par.?
kadrurmuniśca dharmajñā tatputrān vai nibodhata // (15.3) Par.?
aṃśo dhātā bhagastvaṣṭā mitro 'tha varuṇo 'ryamā / (16.1) Par.?
vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca // (16.2) Par.?
tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ / (17.1) Par.?
vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ // (17.2) Par.?
ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam / (18.1) Par.?
hiraṇyakaśipuṃ jyeṣṭhaṃ hiraṇyākṣaṃ tathāparam // (18.2) Par.?
story of Hiraṇyakaśipu
hiraṇyakaśipurdaityo mahābalaparākramaḥ / (19.1) Par.?
ārādhya tapasā devaṃ brahmāṇaṃ parameṣṭhinam / (19.2) Par.?
dṛṣṭvā lebhe varān divyān stutvāsau vividhaiḥ stavaiḥ // (19.3) Par.?
atha tasya balād devāḥ sarva eva surarṣayaḥ / (20.1) Par.?
bādhitāstāḍitā jagmurdevadevaṃ pitāmaham // (20.2) Par.?
śaraṇyaṃ śaraṇaṃ devaṃ śaṃbhuṃ sarvajaganmayam / (21.1) Par.?
brahmāṇaṃ lokakartāraṃ trātāraṃ puruṣaṃ param / (21.2) Par.?
kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam // (21.3) Par.?
sa yācito devavarairmunibhiśca munīśvarāḥ / (22.1) Par.?
sarvadevahitārthāya jagāma kamalāsanaḥ // (22.2) Par.?
saṃstūyamānaḥ praṇatairmunīndrairamarairapi / (23.1) Par.?
kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ // (23.2) Par.?
dṛṣṭvā devaṃ jagadyoniṃ viṣṇuṃ viśvaguruṃ śivam / (24.1) Par.?
vavande caraṇau mūrdhnā kṛtāñjalirabhāṣata // (24.2) Par.?
brahmovāca / (25.1) Par.?
tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ / (25.2) Par.?
vyāpī sarvāmaravapurmahāyogī sanātanaḥ // (25.3) Par.?
tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā / (26.1) Par.?
vairāgyaiśvaryanirato rāgātīto nirañjanaḥ // (26.2) Par.?
tvaṃ kartā caiva bhartā ca nihantā suravidviṣām / (27.1) Par.?
trātumarhasyananteśa trātā hi parameśvaraḥ // (27.2) Par.?
itthaṃ sa viṣṇurbhagavān brahmaṇā saṃprabodhitaḥ / (28.1) Par.?
provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ // (28.2) Par.?
kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ / (29.1) Par.?
imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ // (29.2) Par.?
devā ūcuḥ / (30.1) Par.?
hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ / (30.2) Par.?
bādhate bhagavan daityo devān sarvān saharṣibhiḥ // (30.3) Par.?
avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama / (31.1) Par.?
hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya // (31.2) Par.?
śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ / (32.1) Par.?
vadhāya daityamukhyasya so 'sṛjat puruṣaṃ svayam // (32.2) Par.?
meruparvatavarṣmāṇaṃ ghorarūpaṃ bhayānakam / (33.1) Par.?
śaṅkhacakragadāpāṇiṃ taṃ prāha garuḍadhvajaḥ // (33.2) Par.?
hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ / (34.1) Par.?
imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt // (34.2) Par.?
niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam / (35.1) Par.?
mahāpuruṣamavyaktaṃ yayau daityamahāpuram // (35.2) Par.?
vimuñcan bhairavaṃ nādaṃ śaṅkhacakragadādharaḥ / (36.1) Par.?
āruhya garuḍaṃ devo mahāmerurivāparaḥ // (36.2) Par.?
ākarṇya daityapravarā mahāmegharavopamam / (37.1) Par.?
samācacakṣire nādaṃ tadā daityapaterbhayāt // (37.2) Par.?
asurā ūcuḥ / (38.1) Par.?
kaścidāgacchati mahān puruṣo devacoditaḥ / (38.2) Par.?
vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana // (38.3) Par.?
tataḥ sahāsuravarairhiraṇyakaśipuḥ svayam / (39.1) Par.?
saṃnaddhaiḥ sāyudhaiḥ putraiḥ prahrādādyaistadā yayau // (39.2) Par.?
dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham / (40.1) Par.?
puruṣaṃ parvatākāraṃ nārāyaṇamivāparam // (40.2) Par.?
dudruvuḥ kecid anyonyam ūcuḥ saṃbhrāntalocanāḥ / (41.1) Par.?
ayaṃ sa devo devānāṃ goptā nārāyaṇo ripuḥ // (41.2) Par.?
asmākamavyayo nūnaṃ tatsuto vā samāgataḥ / (42.1) Par.?
ityuktvā śastravarṣāṇi sasṛjuḥ puruṣāya te / (42.2) Par.?
tāni cāśeṣato devo nāśayāmāsa līlayā // (42.3) Par.?
tadā hiraṇyakaśipoścatvāraḥ prathitaujasaḥ / (43.1) Par.?
putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥsvanāḥ / (43.2) Par.?
prahrādaścāpyanuhrādaḥ saṃhrādo hrāda eva ca // (43.3) Par.?
prahrādaḥ prāhiṇod brāhmamanuhrādo 'tha vaiṣṇavam / (44.1) Par.?
saṃhrādaścāpi kaumāramāgneyaṃ hrāda eva ca // (44.2) Par.?
tāni taṃ puruṣaṃ prāpya catvāryastrāṇi vaiṣṇavam / (45.1) Par.?
na śekurbādhituṃ viṣṇuṃ vāsudevaṃ yathā tathā // (45.2) Par.?
athāsau caturaḥ putrān mahābāhur mahābalaḥ / (46.1) Par.?
pragṛhya pādeṣu karaiḥ saṃcikṣepa nanāda ca // (46.2) Par.?
vimukteṣvatha putreṣu hiraṇyakaśipuḥ svayam / (47.1) Par.?
pādena tāḍayāmāsa vegenorasi taṃ balī // (47.2) Par.?
sa tena pīḍito 'tyarthaṃ garuḍena tathāśugaḥ / (48.1) Par.?
adṛśyaḥ prayayau tūrṇaṃ yatra nārāyaṇaḥ prabhuḥ / (48.2) Par.?
gatvā vijñāpayāmāsa pravṛttamakhilaṃ tathā // (48.3) Par.?
saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ / (49.1) Par.?
Hiraṇyakaśipu: Viṣṇu creates Narasiṃha
narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ tathā // (49.2) Par.?
nṛsiṃhavapuravyakto hiraṇyakaśipoḥ pure / (50.1) Par.?
āvirbabhūva sahasā mohayan daityapuṅgavān // (50.2) Par.?
daṃṣṭrākarālo yogātmā yugāntadahanopamaḥ / (51.1) Par.?
samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām / (51.2) Par.?
bhāti nārāyaṇo 'nanto yathā madhyandine raviḥ // (51.3) Par.?
dṛṣṭvā nṛsiṃhavapuṣaṃ prahrādaṃ jyeṣṭhaputrakam / (52.1) Par.?
vadhāya prerayāmāsa narasiṃhasya so 'suraḥ // (52.2) Par.?
imaṃ nṛsiṃhavapuṣaṃ pūrvasmād bahuśaktikam / (53.1) Par.?
sahaiva tvanujaiḥ sarvairnāśayāśu mayeritaḥ // (53.2) Par.?
tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam / (54.1) Par.?
yuyudhe sarvayatnena narasiṃhena nirjitaḥ // (54.2) Par.?
tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ / (55.1) Par.?
dhyātvā paśupaterastraṃ sasarja ca nanāda ca // (55.2) Par.?
tasya devādidevasya viṣṇoramitatejasaḥ / (56.1) Par.?
na hānimakarodastraṃ yathā devasya śūlinaḥ // (56.2) Par.?
dṛṣṭvā parāhataṃ tvastraṃ prahrādo bhāgyagauravāt / (57.1) Par.?
mene sarvātmakaṃ devaṃ vāsudevaṃ sanātanam // (57.2) Par.?
saṃtyajya sarvaśastrāṇi sattvayuktena cetasā / (58.1) Par.?
nanāma śirasā devaṃ yogināṃ hṛdayeśayam // (58.2) Par.?
stutvā nārāyaṇaiḥ stotraiḥ ṛgyajuḥsāmasaṃbhavaiḥ / (59.1) Par.?
nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt // (59.2) Par.?
ayaṃ nārāyaṇo 'nantaḥ śāśvato bhagavānajaḥ / (60.1) Par.?
purāṇapuruṣo devo mahāyogī jaganmayaḥ // (60.2) Par.?
ayaṃ dhātā vidhātā ca svayaṃjyotir nirañjanaḥ / (61.1) Par.?
pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ // (61.2) Par.?
īśvaraḥ sarvabhūtānāmantaryāmī guṇātigaḥ / (62.1) Par.?
gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam // (62.2) Par.?
evamukte sudurbuddhirhiraṇyakaśipuḥ svayam / (63.1) Par.?
provāca putramatyarthaṃ mohito viṣṇumāyayā // (63.2) Par.?
ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ / (64.1) Par.?
samāgato 'smadbhavanamidānīṃ kālacoditaḥ // (64.2) Par.?
vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ / (65.1) Par.?
mā nindasvainamīśānaṃ bhūtānāmekamavyayam // (65.2) Par.?
kathaṃ devo mahādevaḥ śāśvataḥ kālavarjitaḥ / (66.1) Par.?
kālena hanyate viṣṇuḥ kālātmā kālarūpadhṛk // (66.2) Par.?
tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ / (67.1) Par.?
nivārito 'pi putreṇa yuyodha harimavyayam // (67.2) Par.?
saṃraktanayano 'nanto hiraṇyanayanāgrajam / (68.1) Par.?
nakhairvidārayāmāsa prahrādasyaiva paśyataḥ // (68.2) Par.?
hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ / (69.1) Par.?
visṛjya putraṃ prahrādaṃ dudruve bhayavihvalaḥ // (69.2) Par.?
anuhrādādayaḥ putrā anye ca śataśo 'surāḥ / (70.1) Par.?
nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam // (70.2) Par.?
tataḥ saṃhṛtya tadrūpaṃ harirnārāyaṇaḥ prabhuḥ / (71.1) Par.?
svameva paramaṃ rūpaṃ yayau nārāyaṇāhvayam // (71.2) Par.?
story of Hiraṇyākṣa
gate nārāyaṇe daityaḥ prahrādo 'surasattamaḥ / (72.1) Par.?
abhiṣekeṇa yuktena hiraṇyākṣamayojayat // (72.2) Par.?
sa bādhayāmāsa surān raṇe jitvā munīnapi / (73.1) Par.?
labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram // (73.2) Par.?
devāñjitvā sadevendrān baddhvā ca dharaṇīmimām / (74.1) Par.?
nītvā rasātalaṃ cakre bandīm indīvaraprabhām // (74.2) Par.?
tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ / (75.1) Par.?
gatvā vijñāpayāmāsurviṣṇave harimandiram // (75.2) Par.?
sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ / (76.1) Par.?
sarvadevamayaṃ śubhraṃ vārāhaṃ vapurādadhe // (76.2) Par.?
gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ / (77.1) Par.?
daṃṣṭrayoddhārayāmāsa kalpādau dharaṇīmimām // (77.2) Par.?
tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān / (78.1) Par.?
svāmeva prakṛtiṃ divyāṃ yayau viṣṇuḥ paraṃ padam // (78.2) Par.?
tasmin hate 'mararipau prahrādo viṣṇutatparaḥ / (79.1) Par.?
apālayat svakaṃ rājyaṃ bhāvaṃ tyaktvā tadāsuram // (79.2) Par.?
iyāja vidhivad devān viṣṇorārādhane rataḥ / (80.1) Par.?
niḥsapatnaṃ tadā rājyaṃ tasyāsīd viṣṇuvaibhavāt // (80.2) Par.?
tataḥ kadācidasuro brāhmaṇaṃ gṛhamāgatam / (81.1) Par.?
tāpasaṃ nārcayāmāsa devānāṃ caiva māyayā // (81.2) Par.?
sa tena tāpaso 'tyarthaṃ mohitenāvamānitaḥ / (82.1) Par.?
śaśāpāsurarājānaṃ krodhasaṃraktalocanaḥ // (82.2) Par.?
yat tad balaṃ samāśritya brāhmaṇānavamanyase / (83.1) Par.?
sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati // (83.2) Par.?
ityuktvā prayayau tūrṇaṃ prahrādasya gṛhād dvijaḥ / (84.1) Par.?
mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ // (84.2) Par.?
bādhayāmāsa viprendrān na viveda janārdanam / (85.1) Par.?
piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati // (85.2) Par.?
tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam / (86.1) Par.?
nārāyaṇasya devasya prahrādasyāmaradviṣaḥ // (86.2) Par.?
kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ / (87.1) Par.?
pūrvasaṃskāramāhātmyāt parasmin puruṣe harau / (87.2) Par.?
saṃjātaṃ tasya vijñānaṃ śaraṇyaṃ śaraṇaṃ yayau // (87.3) Par.?
tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan / (88.1) Par.?
nārāyaṇe mahāyogamavāpa puruṣottame // (88.2) Par.?
Andhaka
hiraṇyakaśipoḥ putre yogasaṃsaktacetasi / (89.1) Par.?
avāpa tanmahad rājyamandhako 'surapuṅgavaḥ // (89.2) Par.?
hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ / (90.1) Par.?
mandarasthāmumāṃ devīṃ cakame parvatātmajām // (90.2) Par.?
Gautama and the hungry Ṛṣis
purā dāruvane puṇye munayo gṛhamedhinaḥ / (91.1) Par.?
īśvarārādhanārthāya tapaśceruḥ sahasraśaḥ // (91.2) Par.?
tataḥ kadācinmahatī kālayogena dustarā / (92.1) Par.?
anāvṛṣṭiratīvogrā hyāsīd bhūtavināśinī // (92.2) Par.?
sametya sarve munayo gautamaṃ tapasāṃ nidhim / (93.1) Par.?
ayācanta kṣudhāviṣṭā āhāraṃ prāṇadhāraṇam // (93.2) Par.?
sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ / (94.1) Par.?
sarve bubhujire viprā nirviśaṅkena cetasā // (94.2) Par.?
gate tu dvādaśe varṣe kalpānta iva śaṅkarī / (95.1) Par.?
babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat // (95.2) Par.?
tataḥ sarve munivarāḥ samāmantrya parasparam / (96.1) Par.?
maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ // (96.2) Par.?
nivārayāmāsa ca tān kaṃcit kālaṃ yathāsukham / (97.1) Par.?
uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ // (97.2) Par.?
tato māyāmayīṃ sṛṣṭvā kṛśāṃ gāṃ sarva eva te / (98.1) Par.?
samīpaṃ prāpayāmāsur gautamasya mahātmanaḥ // (98.2) Par.?
so 'nuvīkṣya kṛpāviṣṭastasyāḥ saṃrakṣaṇotsukaḥ / (99.1) Par.?
goṣṭhe tāṃ bandhayāmāsa spṛṣṭamātrā mamāra sā // (99.2) Par.?
sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ / (100.1) Par.?
na paśyati sma sahasā tādṛśaṃ munayo 'bruvan // (100.2) Par.?
govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā / (101.1) Par.?
tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi // (101.2) Par.?
tena te muditāḥ santo devadāruvanaṃ śubham / (102.1) Par.?
jagmuḥ pāpavaśaṃ nītāstapaścartuṃ yathā purā // (102.2) Par.?
sa teṣāṃ māyayā jātāṃ govadhyāṃ gautamo muniḥ / (103.1) Par.?
kenāpi hetunā jñātvā śaśāpātīvakopanaḥ // (103.2) Par.?
Śiva and the ascetics of the Dāruvana
bhaviṣyanti trayībāhyā mahāpātakibhiḥ samāḥ / (104.1) Par.?
babhūvuste tathā śāpājjāyamānāḥ punaḥ punaḥ // (104.2) Par.?
sarve samprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam / (105.1) Par.?
astuvan laukikaiḥ stotrairucchiṣṭā iva sarvagau // (105.2) Par.?
devadevau mahādevau bhaktānāmārtināśanau / (106.1) Par.?
kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ // (106.2) Par.?
tadā pārśvasthitaṃ viṣṇuṃ samprekṣya vṛṣabhadhvajaḥ / (107.1) Par.?
kimeteṣāṃ bhavet kāryaṃ prāha puṇyaiṣiṇāmiti // (107.2) Par.?
tataḥ sa bhagavān viṣṇuḥ śaraṇyo bhaktavatsalaḥ / (108.1) Par.?
gopatiṃ prāha viprendrānālokya praṇatān hariḥ // (108.2) Par.?
na vedabāhye puruṣe puṇyaleśo 'pi śaṅkara / (109.1) Par.?
saṃgacchate mahādeva dharmo vedād vinirbabhau // (109.2) Par.?
tathāpi bhaktavātsalyād rakṣitavyā maheśvara / (110.1) Par.?
asmābhiḥ sarva eveme gantāro narakānapi // (110.2) Par.?
tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām / (111.1) Par.?
vimohanāya śāstrāṇi kariṣyāmo vṛṣadhvaja // (111.2) Par.?
evaṃ saṃbodhito rudro mādhavena murāriṇā / (112.1) Par.?
cakāra mohaśāstrāṇi keśavo 'pi śiveritaḥ // (112.2) Par.?
kāpālaṃ nākulaṃ vāmaṃ bhairavaṃ pūrvapaścimam / (113.1) Par.?
pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ // (113.2) Par.?
sṛṣṭvā tānūcaturdevau kurvāṇāḥ śāstracoditam / (114.1) Par.?
patanto niraye ghore bahūn kalpān punaḥ punaḥ // (114.2) Par.?
jāyanto mānuṣe loke kṣīṇapāpacayāstataḥ / (115.1) Par.?
īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim / (115.2) Par.?
vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ // (115.3) Par.?
evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ / (116.1) Par.?
ādeśaṃ pratyapadyanta śirasāsuravidviṣoḥ // (116.2) Par.?
cakruste 'nyāni śāstrāṇi tatra tatra ratāḥ punaḥ / (117.1) Par.?
śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu // (117.2) Par.?
mohayanta imaṃ lokamavatīrya mahītale / (118.1) Par.?
cakāra śaṅkaro bhikṣāṃ hitāyaiṣāṃ dvijaiḥ saha // (118.2) Par.?
kapālamālābharaṇaḥ pretabhasmāvaguṇṭhitaḥ / (119.1) Par.?
vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ // (119.2) Par.?
nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi / (120.1) Par.?
niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe // (120.2) Par.?
dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam / (121.1) Par.?
saṃsthāpya tatra gaṇapān devānindrapurogamān // (121.2) Par.?
prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam / (122.1) Par.?
strīrūpadhārī niyataṃ sevate sma maheśvarīm // (122.2) Par.?
brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ / (123.1) Par.?
siṣevire mahādevīṃ strīveṣaṃ śobhanaṃ gatāḥ // (123.2) Par.?
nandīśvaraśca bhagavān śaṃbhoratyantavallabhaḥ / (124.1) Par.?
dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata // (124.2) Par.?
Andhaka wants to seduce Pārvatī
etasminnantare daityo hyandhako nāma durmatiḥ / (125.1) Par.?
āhartukāmo girijāmājagāmātha mandaram // (125.2) Par.?
samprāptam andhakaṃ dṛṣṭvā śaṅkaraḥ kālabhairavaḥ / (126.1) Par.?
nyaṣedhayad ameyātmā kālarūpadharo haraḥ // (126.2) Par.?
tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam / (127.1) Par.?
śūlenorasi taṃ daityamājaghāna vṛṣadhvajaḥ // (127.2) Par.?
tataḥ sahasraśo daityaḥ sasarjāndhakasaṃjñitān / (128.1) Par.?
nandiṣeṇādayo daityair andhakair abhinirjitāḥ // (128.2) Par.?
ghaṇṭākarṇo meghanādaś caṇḍeśaś caṇḍatāpanaḥ / (129.1) Par.?
vināyako meghavāhaḥ somanandī ca vaidyutaḥ // (129.2) Par.?
sarve 'ndhakaṃ daityavaraṃ samprāpyātibalānvitāḥ / (130.1) Par.?
yuyudhuḥ śūlaśaktyṛṣṭigirikūṭaparaśvadhaiḥ // (130.2) Par.?
bhrāmayitvātha hastābhyāṃ gṛhītacaraṇadvayāḥ / (131.1) Par.?
daityendreṇātibalinā kṣiptāste śatayojanam // (131.2) Par.?
tato 'ndhakanisṛṣṭāste śataśo 'tha sahasraśaḥ / (132.1) Par.?
kālasūryapratīkāśā bhairavaṃ tvabhidudruvuḥ // (132.2) Par.?
hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ / (133.1) Par.?
yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam // (133.2) Par.?
dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ / (134.1) Par.?
jagāma śaraṇaṃ devaṃ vāsudevamajaṃ vibhum // (134.2) Par.?
so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam / (135.1) Par.?
devīpārśvasthito devo vināśāyāmaradviṣām // (135.2) Par.?
tathāndhakasahasraṃ tu devībhiryamasādanam / (136.1) Par.?
nītaṃ keśavamāhātmyāllīlayaiva raṇājire // (136.2) Par.?
dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ / (137.1) Par.?
parāṅmukho raṇāt tasmāt palāyata mahājavaḥ // (137.2) Par.?
Śiva returns to Mandara
tataḥ krīḍāṃ mahādevaḥ kṛtvā dvādaśavārṣikīm / (138.1) Par.?
hitāya loke bhaktānāmājagāmātha mandaram // (138.2) Par.?
samprāptamīśvaraṃ jñātvā sarva eva gaṇeśvarāḥ / (139.1) Par.?
samāgamyopatasthustaṃ bhānumantamiva dvijāḥ // (139.2) Par.?
praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam / (140.1) Par.?
dadarśa nandinaṃ devaṃ bhairavaṃ keśavaṃ śivaḥ // (140.2) Par.?
praṇāmapravaṇaṃ devaṃ so 'nugṛhyātha nandinam / (141.1) Par.?
āghrāya mūrdhanīśānaḥ keśavaṃ pariṣasvaje // (141.2) Par.?
dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā / (142.1) Par.?
nanāma śirasā tasya pādayorīśvarasya sā // (142.2) Par.?
nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī / (143.1) Par.?
bhairavo viṣṇumāhātmyaṃ praṇataḥ pārśvago 'vadat // (143.2) Par.?
śrutvā tadvijayaṃ śaṃbhurvikramaṃ keśavasya ca / (144.1) Par.?
samāste bhagavānīśo devyā saha varāsane // (144.2) Par.?
tato devagaṇāḥ sarve marīcipramukhā dvijāḥ / (145.1) Par.?
ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam // (145.2) Par.?
yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam / (146.1) Par.?
samāgataṃ daityasainyam īśadarśanavāñchayā // (146.2) Par.?
dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam / (147.1) Par.?
praṇemurādarād devyo gāyanti smātilālasāḥ // (147.2) Par.?
praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ / (148.1) Par.?
devāsanagataṃ devaṃ nārāyaṇamanāmayam // (148.2) Par.?
dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca / (149.1) Par.?
praṇamya devamīśānaṃ pṛṣṭavatyo varāṅganāḥ // (149.2) Par.?
kanyā ūcuḥ / (150.1) Par.?
kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā / (150.2) Par.?
ko 'nvayaṃ bhāti vapuṣā paṅkajāyatalocanaḥ // (150.3) Par.?
niśamya tāsāṃ vacanaṃ vṛṣendravaravāhanaḥ / (151.1) Par.?
vyājahāra mahāyogī bhūtādhipatiravyayaḥ // (151.2) Par.?
ahaṃ nārāyaṇo gaurī jaganmātā sanātanī / (152.1) Par.?
vibhajya saṃsthito devaḥ svātmānaṃ bahudheśvaraḥ // (152.2) Par.?
na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ / (153.1) Par.?
eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca // (153.2) Par.?
ahaṃ hi niṣkriyaḥ śāntaḥ kevalo niṣparigrahaḥ / (154.1) Par.?
māmeva keśavaṃ devamāhurdevīmathāmbikām // (154.2) Par.?
eṣa dhātā vidhātā ca kāraṇaṃ kāryameva ca / (155.1) Par.?
kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ // (155.2) Par.?
bhoktā pumānaprameyaḥ saṃhartā kālarūpadhṛk / (156.1) Par.?
sraṣṭā pātā vāsudevo viśvātmā viśvatomukhaḥ // (156.2) Par.?
kūṭastho hyakṣaro vyāpī yogī nārāyaṇaḥ svayam / (157.1) Par.?
tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam // (157.2) Par.?
saiṣā māheśvarī gaurī mama śaktirnirañjanā / (158.1) Par.?
śāntā satyā sadānandā paraṃ padamiti śrutiḥ // (158.2) Par.?
asyāḥ sarvamidaṃ jātamatraiva layameṣyati / (159.1) Par.?
eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ // (159.2) Par.?
tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ / (160.1) Par.?
paśyāmyaśeṣamevedaṃ yastad veda sa mucyate // (160.2) Par.?
tasmādanādimadvaitaṃ viṣṇumātmānamīśvaram / (161.1) Par.?
ekameva vijānīdhvaṃ tato yāsyatha nirvṛtim // (161.2) Par.?
manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ / (162.1) Par.?
ye bhinnadṛṣṭyāpīśānaṃ pūjayanto na me priyāḥ // (162.2) Par.?
dviṣanti ye jagatsūtiṃ mohitā rauravādiṣu / (163.1) Par.?
pacyamānā na mucyante kalpakoṭiśatairapi // (163.2) Par.?
tasmād aśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ / (164.1) Par.?
yathāvadiha vijñāya dhyeyaḥ sarvāpadi prabhuḥ // (164.2) Par.?
śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ / (165.1) Par.?
nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām // (165.2) Par.?
prārthayāmāsurīśāne bhaktiṃ bhaktajanapriye / (166.1) Par.?
bhavānīpādayugale nārāyaṇapadāmbuje // (166.2) Par.?
tato nārāyaṇaṃ devaṃ gaṇeśā mātaro 'pi ca / (167.1) Par.?
na paśyanti jagatsūtiṃ tad adbhutam ivābhavat // (167.2) Par.?
tadantare mahādaityo hyandhako manmathārditaḥ / (168.1) Par.?
mohito girijāṃ devīmāhartuṃ girimāyayau // (168.2) Par.?
athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ / (169.1) Par.?
tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ // (169.2) Par.?
kṛtvātha pārśve bhagavantamīśo yuddhāya viṣṇuṃ gaṇadevamukhyaiḥ / (170.1) Par.?
śilādaputreṇa ca mātṛkābhiḥ sa kālarudro 'bhijagāma devaḥ // (170.2) Par.?
triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt / (171.1) Par.?
tamanvayuste gaṇarājavaryā jagāma devo 'pi sahasrabāhuḥ // (171.2) Par.?
rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ / (172.1) Par.?
tadā sumeroḥ śikharādhirūḍhastrilokadṛṣṭirbhagavānivārkaḥ // (172.2) Par.?
jagatyanādirbhagavānameyo haraḥ sahasrākṛtir āvirāsīt / (173.1) Par.?
triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ // (173.2) Par.?
samāgataṃ vīkṣya gaṇeśarājaṃ samāvṛtaṃ devaripurgaṇeśaiḥ / (174.1) Par.?
yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ // (174.2) Par.?
vijitya sarvānapi bāhuvīryāt sa saṃyuge śaṃbhumanantadhāma / (175.1) Par.?
samāyayau yatra sa kālarudro vimānamāruhya vihīnasattvaḥ // (175.2) Par.?
dṛṣṭvāndhakaṃ samayāntaṃ bhagavān garuḍadhvajaḥ / (176.1) Par.?
vyājahāra mahādevaṃ bhairavaṃ bhūtibhūṣaṇam // (176.2) Par.?
hantumarhasi daityeśamandhakaṃ lokakaṇṭakam / (177.1) Par.?
tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate // (177.2) Par.?
tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ / (178.1) Par.?
stūyate vividhair mantrair vedavidbhir vicakṣaṇaiḥ // (178.2) Par.?
sa vāsudevasya vaco niśamya bhagavān haraḥ / (179.1) Par.?
nirīkṣya viṣṇuṃ hanane daityendrasya matiṃ dadhau // (179.2) Par.?
jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam / (180.1) Par.?
stuvanti bhairavaṃ devamantarikṣacarā janāḥ // (180.2) Par.?
jayānanta mahādeva kālamūrte sanātana / (181.1) Par.?
tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ // (181.2) Par.?
tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ / (182.1) Par.?
tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam // (182.2) Par.?
oṅkāramūrtiryogātmā trayīnetrastrilocanaḥ / (183.1) Par.?
mahāvibhūtirdeveśo jayāśeṣajagatpate // (183.2) Par.?
tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ / (184.1) Par.?
triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ // (184.2) Par.?
dṛṣṭvāndhakaṃ devagaṇāḥ śūlaprotaṃ pitāmahaḥ / (185.1) Par.?
praṇemurīśvaraṃ devaṃ bhairavaṃ bhavamocakam // (185.2) Par.?
astuvan munayaḥ siddhā jagur gandharvakiṃnarāḥ / (186.1) Par.?
antarikṣe 'psaraḥsaṅghā nṛtyanti sma manoramāḥ // (186.2) Par.?
saṃsthāpito 'tha śūlāgre so 'ndhako dagdhakilbiṣaḥ / (187.1) Par.?
utpannākhilavijñānastuṣṭāva parameśvaram // (187.2) Par.?
Andhaka praises Śiva
andhaka uvāca / (188.1) Par.?
namāmi mūrdhnā bhagavantamekaṃ samāhitā yaṃ vidurīśatattvam / (188.2) Par.?
purātanaṃ puṇyamanantarūpaṃ kālaṃ kaviṃ yogaviyogahetum // (188.3) Par.?
daṃṣṭrākarālaṃ divi nṛtyamānaṃ hutāśavaktraṃ jvalanārkarūpam / (189.1) Par.?
sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram // (189.2) Par.?
jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa / (190.1) Par.?
tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa // (190.2) Par.?
tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt / (191.1) Par.?
tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ // (191.2) Par.?
eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ / (192.1) Par.?
tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit // (192.2) Par.?
tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam / (193.1) Par.?
tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ // (193.2) Par.?
tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ / (194.1) Par.?
prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ // (194.2) Par.?
nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca / (195.1) Par.?
vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si // (195.2) Par.?
namaḥ parastāt tamasaḥ parasmai parātmane pañcapadāntarāya / (196.1) Par.?
triśaktyatītāya nirañjanāya sahasraśaktyāsanasaṃsthitāya // (196.2) Par.?
trimūrtaye 'nantapadātmamūrte jagannivāsāya jaganmayāya / (197.1) Par.?
namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya // (197.2) Par.?
phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma / (198.1) Par.?
aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya // (198.2) Par.?
sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya / (199.1) Par.?
namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya // (199.2) Par.?
namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya / (200.1) Par.?
trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya // (200.2) Par.?
Śiva makes Andhaka a Gaṇapati
evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam / (201.1) Par.?
tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ // (201.2) Par.?
prīto 'haṃ sarvathā daitya stavenānena sāṃpratam / (202.1) Par.?
samprāpya gāṇapatyaṃ me sannidhāne vasāmaraḥ // (202.2) Par.?
arogaśchinnasaṃdeho devairapi supūjitaḥ / (203.1) Par.?
nandīśvarasyānucaraḥ sarvaduḥkhavivarjitaḥ // (203.2) Par.?
evaṃ vyāhṛtamātre tu devadevena devatāḥ / (204.1) Par.?
gaṇeśvarā mahādevamandhakaṃ devasannidhau // (204.2) Par.?
sahasrasūryasaṃkāśaṃ trinetraṃ candracihnitam / (205.1) Par.?
nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram // (205.2) Par.?
dṛṣṭvā taṃ tuṣṭuvurdaityamāścaryaṃ paramaṃ gatāḥ / (206.1) Par.?
uvāca bhagavān viṣṇurdevadevaṃ smayanniva // (206.2) Par.?
sthāne tava mahādeva prabhāvaḥ puruṣo mahān / (207.1) Par.?
nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi // (207.2) Par.?
itīrito 'tha bhairavo gaṇeśadevapuṅgavaiḥ / (208.1) Par.?
sakeśavaḥ sahāndhako jagāma śaṅkarāntikam // (208.2) Par.?
nirīkṣya devamāgataṃ sa śaṅkaraḥ sahāndhakam / (209.1) Par.?
samādhavaṃ samātṛkaṃ jagāma nirvṛtiṃ haraḥ // (209.2) Par.?
pragṛhya pāṇineśvaro hiraṇyalocanātmajam / (210.1) Par.?
jagāma yatra śailajā vimānamīśavallabhā // (210.2) Par.?
vilokya sā samāgataṃ bhavaṃ bhavārtihāriṇam / (211.1) Par.?
avāpa sāndhakaṃ sukhaṃ prasādamandhakaṃ prati // (211.2) Par.?
athāndhako maheśvarīṃ dadarśa devapārśvagām / (212.1) Par.?
papāta daṇḍavatkṣitau nanāma pādapadmayoḥ // (212.2) Par.?
namāmi devavallabhāmanādimadrijāmimām / (213.1) Par.?
yataḥ pradhānapūruṣau nihanti yākhilaṃ jagat // (213.2) Par.?
vibhāti yā śivāsane śivena sākamavyayā / (214.1) Par.?
hiraṇmaye 'tinirmale namāmi tāmimāmajām // (214.2) Par.?
yadantarākhilaṃ jagajjaganti yānti saṃkṣayam / (215.1) Par.?
namāmi yatra tāmumām aśeṣabhedavarjitām // (215.2) Par.?
na jāyate na hīyate na vardhate ca tāmumām / (216.1) Par.?
namāmi yā guṇātigā girīśaputrikāmimām // (216.2) Par.?
kṣamasva devi śailaje kṛtaṃ mayā vimohataḥ / (217.1) Par.?
surāsurairyadarcitaṃ namāmi te padāmbujam // (217.2) Par.?
itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī / (218.1) Par.?
saṃstutā daityapatinā putratve jagṛhe 'ndhakam // (218.2) Par.?
tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ / (219.1) Par.?
jagāmānujñayā śaṃbhoḥ pātālaṃ parameśvaraḥ // (219.2) Par.?
yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā / (220.1) Par.?
samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ // (220.2) Par.?
tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ / (221.1) Par.?
kālāgnirudro bhagavān yuyojātmānamātmani // (221.2) Par.?
yuñjatastasya devasya sarvā evātha mātaraḥ / (222.1) Par.?
bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam // (222.2) Par.?
mātara ūcuḥ / (223.1) Par.?
bubhukṣitā mahādeva anujñā dīyatāṃ tvayā / (223.2) Par.?
trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirasti naḥ // (223.3) Par.?
etāvaduktvā vacanaṃ mātaro viṣṇusaṃbhavāḥ / (224.1) Par.?
bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram // (224.2) Par.?
tataḥ sa bhairavo devo nṛsiṃhavapuṣaṃ harim / (225.1) Par.?
dadhyau nārāyaṇaṃ devaṃ kṣaṇātprādurabhūddhariḥ // (225.2) Par.?
vijñāpayāmāsa ca taṃ bhakṣayantīha mātaraḥ / (226.1) Par.?
nivārayāśu trailokyaṃ tvadīyā bhagavanniti // (226.2) Par.?
saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ / (227.1) Par.?
upatasthurmahādevaṃ narasiṃhākṛtiṃ ca tam // (227.2) Par.?
samprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ / (228.1) Par.?
pradaduḥ śaṃbhave śaktiṃ bhairavāyātitejase // (228.2) Par.?
apaśyaṃstā jagatsūtiṃ nṛsiṃhamatha bhairavam / (229.1) Par.?
kṣaṇādekatvamāpannaṃ śeṣāhiṃ cāpi mātaraḥ // (229.2) Par.?
vyājahāra hṛṣīkeśo ye bhaktāḥ śūlapāṇinaḥ / (230.1) Par.?
ye ca māṃ saṃsmarantīha pālanīyāḥ prayatnataḥ // (230.2) Par.?
mamaiva mūrtiratulā sarvasaṃhārakārikā / (231.1) Par.?
maheśvarāṃśasambhūtā bhuktimuktipradā tviyam // (231.2) Par.?
ananto bhagavān kālo dvidhāvasthā mamaiva tu / (232.1) Par.?
tāmasī rājasī mūrtirdevadevaścaturmukhaḥ // (232.2) Par.?
so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ / (233.1) Par.?
bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat // (233.2) Par.?
yā sā vimohikā mūrtirmama nārāyaṇāhvayā / (234.1) Par.?
sattvodriktā jagat kṛtsnaṃ saṃsthāpayati nityadā // (234.2) Par.?
sa hi viṣṇuḥ paraṃ brahma paramātmā parā gatiḥ / (235.1) Par.?
mūlaprakṛtiravyaktā sadānandeti kathyate // (235.2) Par.?
ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ / (236.1) Par.?
prapedire mahādevaṃ tameva śaraṇaṃ harim // (236.2) Par.?
etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam / (237.1) Par.?
māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ // (237.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ // (238.1) Par.?
Duration=1.3165111541748 secs.