UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5803
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ / (1.2)
Par.?
trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu // (1.3) Par.?
bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ / (2.1)
Par.?
janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ // (2.2)
Par.?
sūryācandramasoryāvat kiraṇairavabhāsate / (3.1)
Par.?
tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ // (3.2)
Par.?
yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt / (4.1)
Par.?
bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu // (4.2)
Par.?
ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ / (5.1)
Par.?
svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ // (5.2)
Par.?
āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ / (6.1)
Par.?
saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ // (6.2)
Par.?
tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ / (7.1)
Par.?
bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam // (7.2)
Par.?
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam / (8.1)
Par.?
nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate // (8.2)
Par.?
dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt / (9.1)
Par.?
tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // (9.2)
Par.?
aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ / (10.1)
Par.?
lakṣadvayena bhaumasya sthito devapurohitaḥ // (10.2)
Par.?
saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam / (11.1)
Par.?
saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate // (11.2)
Par.?
ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ / (12.1)
Par.?
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ / (12.2)
Par.?
tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ // (12.3)
Par.?
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ / (13.1)
Par.?
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // (13.2)
Par.?
dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ / (14.1)
Par.?
tulyastayostu svarbhānurbhūtvādhastāt prasarpati // (14.2)
Par.?
uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ / (15.1)
Par.?
svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam // (15.2)
Par.?
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate / (16.1)
Par.?
bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ // (16.2)
Par.?
bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau / (17.1)
Par.?
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // (17.2)
Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai / (18.1)
Par.?
budhena tāni tulyāni vistārānmaṇḍalāt tathā // (18.2)
Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparāt / (19.1)
Par.?
śatāni pañca catvāri trīṇi dve caiva yojane // (19.2)
Par.?
sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu / (20.1)
Par.?
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate // (20.2)
Par.?
upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ / (21.1)
Par.?
sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // (21.2)
Par.?
tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ / (22.1)
Par.?
sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ // (22.2)
Par.?
dakṣiṇāyanamārgastho yadā carati raśmimān / (23.1)
Par.?
tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati // (23.2)
Par.?
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī / (24.1)
Par.?
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // (24.2)
Par.?
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ / (25.1)
Par.?
vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ // (25.2)
Par.?
tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam / (26.1)
Par.?
ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ // (26.2)
Par.?
chariot of the sun
yojanānāṃ sahasrāṇi bhāskarasya ratho nava / (27.1)
Par.?
īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ // (27.2)
Par.?
sārdhakoṭistathā sapta niyutānyadhikāni tu / (28.1)
Par.?
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // (28.2)
Par.?
trinābhimati pañcāre ṣaṇneminy akṣayātmake / (29.1)
Par.?
saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam // (29.2)
Par.?
catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ / (30.1)
Par.?
pañcānyāni tu sārdhāni syandanasya dvijottamāḥ // (30.2)
Par.?
akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ / (31.1)
Par.?
hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu // (31.2)
Par.?
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale / (32.1)
Par.?
hayāśca sapta chandāṃsi tannāmāni nibodhata // (32.2)
Par.?
gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca / (33.1)
Par.?
anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ // (33.2)
Par.?
mānasopari māhendrī prācyāṃ diśi mahāpurī / (34.1)
Par.?
dakṣiṇena yamasyātha varuṇasya tu paścime // (34.2)
Par.?
uttareṇa tu somasya tannāmāni nibodhata / (35.1)
Par.?
amarāvatī saṃyamanī sukhā caiva vibhā kramāt // (35.2)
Par.?
kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati / (36.1)
Par.?
jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ // (36.2)
Par.?
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ / (37.1)
Par.?
saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham // (37.2)
Par.?
udayāstamane caiva sarvakālaṃ tu saṃmukhe / (38.1)
Par.?
aśeṣāsu diśāsveva tathaiva vidiśāsu ca // (38.2)
Par.?
kulālacakraparyanto bhramanneṣa yatheśvaraḥ / (39.1)
Par.?
karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ // (39.2)
Par.?
divākarakarairetat pūritaṃ bhuvanatrayam / (40.1)
Par.?
trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ // (40.2)
Par.?
ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ / (41.1)
Par.?
bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam // (41.2)
Par.?
rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām / (42.1)
Par.?
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam // (42.2)
Par.?
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ / (43.1)
Par.?
sūrya eva trilokasya mūlaṃ paramadaivatam // (43.2)
Par.?
dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ / (44.1)
Par.?
nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ // (44.2)
Par.?
sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ / (45.1)
Par.?
yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam // (45.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ // (46.1)
Par.?
Duration=0.9386579990387 secs.