Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5765
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
etānutpādya putrāṃstu prajāsaṃtānakāraṇāt / (1.2) Par.?
kaśyapo gotrakāmastu cacāra sumahat tapaḥ // (1.3) Par.?
tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau / (2.1) Par.?
vatsaraścāsitaścaiva tāvubhau brahmavādinau // (2.2) Par.?
vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ / (3.1) Par.?
raibhyasya jajñire raibhyāḥ putrā dyutimatāṃ varāḥ // (3.2) Par.?
cyavanasya sutā patnī naidhruvasya mahātmanaḥ / (4.1) Par.?
sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ // (4.2) Par.?
asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata / (5.1) Par.?
nāmnā vai devalaḥ putro yogācāryo mahātapāḥ // (5.2) Par.?
śāṇḍilyānāṃ paraḥ śrīmān sarvatattvārthavit sudhīḥ / (6.1) Par.?
prasādāt pārvatīśasya yogamuttamamāptavān // (6.2) Par.?
śāṇḍilyā naidhruvā raibhyāstrayaḥ pakṣāstu kāśyapāḥ / (7.1) Par.?
naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ // (7.2) Par.?
tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā / (8.1) Par.?
pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat // (8.2) Par.?
ṛṣistvailavilistasyāṃ viśravāḥ samapadyata / (9.1) Par.?
tasya patnyaścatasrastu paulastyakulavardhikāḥ // (9.2) Par.?
puṣpotkaṭā ca rākā ca kaikasī devavarṇinī / (10.1) Par.?
rūpalāvaṇyasampannāstāsāṃ vai śṛṇuta prajāḥ // (10.2) Par.?
jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devarūpiṇī / (11.1) Par.?
kaikasī janayat putraṃ rāvaṇaṃ rākṣasādhipam // (11.2) Par.?
kumbhakarṇaṃ śūrpaṇakhāṃ tathaiva ca vibhīṣaṇam / (12.1) Par.?
puṣpotkaṭā vyajanayat putrān viśravasaḥ śubhān // (12.2) Par.?
mahodaraṃ prahastaṃ ca mahāpārśvaṃ kharaṃ tathā / (13.1) Par.?
kumbhīnasīṃ tathā kanyāṃ rākāyāṃ śṛṇuta prajāḥ // (13.2) Par.?
triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ / (14.1) Par.?
ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa / (14.2) Par.?
sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ // (14.3) Par.?
pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ / (15.1) Par.?
bhūtāḥ piśācāḥ sarpāśca śūkarā hastinastathā // (15.2) Par.?
anapatyaḥ kratustasmin smṛto vaivasvate 'ntare / (16.1) Par.?
marīceḥ kaśyapaḥ putraḥ svayameva prajāpatiḥ // (16.2) Par.?
bhṛgorapyabhavacchukro daityācāryo mahātapāḥ / (17.1) Par.?
svādhyāyayoganirato harabhakto mahādyutiḥ // (17.2) Par.?
atreḥ patnyo 'bhavan bahvyaḥ sodaryāstāḥ pativratāḥ / (18.1) Par.?
kṛśāśvasya tu viprendrā ghṛtācyāmiti me śrutam // (18.2) Par.?
sa tāsu janayāmāsa svastyātreyān mahaujasaḥ / (19.1) Par.?
vedavedāṅganiratāṃstapasā hatakilbiṣān // (19.2) Par.?
nāradastu vasiṣṭhāya dadau devīmarundhatīm / (20.1) Par.?
ūrdhvaretāstatra muniḥ śāpād dakṣasya nāradaḥ // (20.2) Par.?
haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu / (21.1) Par.?
śaśāpa nāradaṃ dakṣaḥ krodhasaṃraktalocanaḥ // (21.2) Par.?
yasmānmama sutāḥ sarve bhavato māyayā dvija / (22.1) Par.?
kṣayaṃ nītāstvaśeṣeṇa nirapatyo bhaviṣyati // (22.2) Par.?
arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam / (23.1) Par.?
śakteḥ parāśaraḥ śrīmān sarvajñastapatāṃ varaḥ // (23.2) Par.?
ārādhya devadeveśamīśānaṃ tripurāntakam / (24.1) Par.?
lebhe tvapratimaṃ putraṃ kṛṣṇadvaipāyanaṃ prabhum // (24.2) Par.?
dvaipāyanācchuko jajñe bhagavāneva śaṅkaraḥ / (25.1) Par.?
aṃśāṃśenāvatīryorvyāṃ svaṃ prāpa paramaṃ padam // (25.2) Par.?
śukasyāpyabhavan putrāḥ pañcātyantatapasvinaḥ / (26.1) Par.?
bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ / (26.2) Par.?
kanyā kīrtimatī caiva yogamātā dhṛtavratā // (26.3) Par.?
ete 'tra vaṃśyāḥ kathitā brāhmaṇā brahmavādinām / (27.1) Par.?
ata ūrdhvaṃ nibodhadhvaṃ kaśyapādrājasaṃtatim // (27.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ // (28.1) Par.?
Duration=0.088992834091187 secs.