Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5766
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
aditiḥ suṣuve putramādityaṃ kaśyapāt prabhum / (1.2) Par.?
tasyādityasya caivāsīd bhāryāṇāṃ tu catuṣṭayam / (1.3) Par.?
saṃjñā rājñī prabhā chāyā putrāṃstāsāṃ nibodhata // (1.4) Par.?
saṃjñā tvāṣṭrī ca suṣuve sūryānmanumanuttamam / (2.1) Par.?
yamaṃ ca yamunāṃ caiva rājñī raivatameva ca // (2.2) Par.?
prabhā prabhātamādityācchāyā sāvarṇamātmajam / (3.1) Par.?
śaniṃ ca tapatīṃ caiva viṣṭiṃ caiva yathākramam // (3.2) Par.?
manostu prathamasyāsan nava putrāstu saṃyamāḥ / (4.1) Par.?
ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca // (4.2) Par.?
nariṣyantaśca nābhāgo hyariṣṭaḥ kāruṣakastathā / (5.1) Par.?
pṛṣadhraśca mahātejā navaite śakrasannibhāḥ // (5.2) Par.?
ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye / (6.1) Par.?
budhasya gatvā bhavanaṃ somaputreṇa saṃgatā // (6.2) Par.?
asūta saumyajaṃ devī purūravasamuttamam / (7.1) Par.?
pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam // (7.2) Par.?
samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ / (8.1) Par.?
ilā putratrayaṃ lebhe punaḥ strītvamavindata // (8.2) Par.?
utkalaśca gayaścaiva vinatāśvastathaiva ca / (9.1) Par.?
sarve te 'pratimaprakhyāḥ prapannāḥ kamalodbhavam // (9.2) Par.?
ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ / (10.1) Par.?
jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ // (10.2) Par.?
teṣāṃ jyeṣṭhaḥ kakutstho 'bhūt kākutstho hi suyodhanaḥ / (11.1) Par.?
suyodhanāt pṛthuḥ śrīmān viśvakaśca pṛthoḥ sutaḥ // (11.2) Par.?
viśvakādārdrako dhīmān yuvanāśvastu tatsutaḥ / (12.1) Par.?
sa gokarṇamanuprāpya yuvanāśvaḥ pratāpavān // (12.2) Par.?
dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham / (13.1) Par.?
praṇamya daṇḍavad bhūmau putrakāmo mahīpatiḥ / (13.2) Par.?
apṛcchat karmaṇā kena dhārmikaṃ prāpnuyāt sutam // (13.3) Par.?
gautama uvāca / (14.1) Par.?
ārādhya pūrvapuruṣaṃ nārāyaṇamanāmayam / (14.2) Par.?
anādinidhanaṃ devaṃ dhārmikaṃ prāpnuyāt sutam // (14.3) Par.?
yasya putraḥ svayaṃ brahmā pautraḥ syānnīlalohitaḥ / (15.1) Par.?
tam ādikṛṣṇam īśānam ārādhyāpnoti satsutam // (15.2) Par.?
na yasya bhagavān brahmā prabhāvaṃ vetti tattvataḥ / (16.1) Par.?
tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam // (16.2) Par.?
sa gautamavacaḥ śrutvā yuvanāśvo mahīpatiḥ / (17.1) Par.?
ārādhayanmahāyogaṃ vāsudevaṃ sanātanam // (17.2) Par.?
tasya putro 'bhavad vīraḥ śrāvastiriti viśrutaḥ / (18.1) Par.?
nirmitā yena śrāvastir gauḍadeśe mahāpurī // (18.2) Par.?
tasmācca bṛhadaśvo 'bhūt tasmāt kuvalayāśvakaḥ / (19.1) Par.?
dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram // (19.2) Par.?
dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ / (20.1) Par.?
dṛḍhāśvaścaiva daṇḍāśvaḥ kapilāśvastathaiva ca // (20.2) Par.?
dṛḍhāśvasya pramodastu haryaśvastasya cātmajaḥ / (21.1) Par.?
haryaśvasya nikumbhastu nikumbhāt saṃhatāśvakaḥ // (21.2) Par.?
kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau / (22.1) Par.?
yuvanāśvo raṇāśvasya śakratulyabalo yudhi // (22.2) Par.?
kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ / (23.1) Par.?
lebhe tvapratimaṃ putraṃ viṣṇubhaktamanuttamam / (23.2) Par.?
māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam // (23.3) Par.?
māndhātuḥ purukutso 'bhūdambarīṣaśca vīryavān / (24.1) Par.?
mucukundaśca puṇyātmā sarve śakrasamā yudhi // (24.2) Par.?
ambarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ / (25.1) Par.?
harito yuvanāśvasya hāritastatsuto 'bhavat // (25.2) Par.?
purukutsasya dāyādastrasadasyurmahāyaśāḥ / (26.1) Par.?
narmadāyāṃ samutpannaḥ saṃbhūtistatsuto 'bhavat // (26.2) Par.?
viṣṇuvṛddhaḥ sutastasya tvanaraṇyo 'bhavat paraḥ / (27.1) Par.?
bṛhadaśvo 'naraṇyasya haryaśvastatsuto 'bhavat // (27.2) Par.?
so 'tīva dhārmiko rājā kardamasya prajāpateḥ / (28.1) Par.?
prasādāddhārmikaṃ putraṃ lebhe sūryaparāyaṇam // (28.2) Par.?
story of Tridhanvan
sa tu sūryaṃ samabhyarcya rājā vasumanāḥ śubham / (29.1) Par.?
lebhe tvapratimaṃ putraṃ tridhanvānamarindamam // (29.2) Par.?
ayajaccāśvamedhena śatrūn jitvā dvijottamāḥ / (30.1) Par.?
svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ // (30.2) Par.?
ṛṣayastu samājagmuryajñavāṭaṃ mahātmanaḥ / (31.1) Par.?
vasiṣṭhakaśyapamukhā devāścendrapurogamāḥ // (31.2) Par.?
tān praṇamya mahārājaḥ papraccha vinayānvitaḥ / (32.1) Par.?
samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān // (32.2) Par.?
vasumanā uvāca / (33.1) Par.?
kiṃsvicchreyaskarataraṃ loke 'smin brāhmaṇarṣabhāḥ / (33.2) Par.?
yajñastapo vā saṃnyāso brūta me sarvavedinaḥ // (33.3) Par.?
vasiṣṭha uvāca / (34.1) Par.?
adhītya vedān vidhivat putrānutpādya dharmataḥ / (34.2) Par.?
iṣṭvā yajñeśvaraṃ yajñair gacched vanamathātmavān // (34.3) Par.?
pulastya uvāca / (35.1) Par.?
ārādhya tapasā devaṃ yoginaṃ parameṣṭhinam / (35.2) Par.?
pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān // (35.3) Par.?
pulaha uvāca / (36.1) Par.?
yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram / (36.2) Par.?
tamārādhya sahasrāṃśuṃ tapasā mokṣamāpnuyāt // (36.3) Par.?
jamadagniruvāca / (37.1) Par.?
ajasya nābhāvadhyekamīśvareṇa samarpitam / (37.2) Par.?
bījaṃ bhagavatā yena sa devastapasejyate // (37.3) Par.?
viśvāmitra uvāca / (38.1) Par.?
yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ / (38.2) Par.?
sa rudrastapasogreṇa pūjyate netarairmakhaiḥ // (38.3) Par.?
bharadvāja uvāca / (39.1) Par.?
yo yajñairijyate devo jātavedāḥ sanātanaḥ / (39.2) Par.?
sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ // (39.3) Par.?
atriruvāca / (40.1) Par.?
yataḥ sarvamidaṃ jātaṃ yasyāpatyaṃ prajāpatiḥ / (40.2) Par.?
tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ // (40.3) Par.?
gautama uvāca / (41.1) Par.?
yataḥ pradhānapuruṣau yasya śaktimayaṃ jagat / (41.2) Par.?
sa devadevastapasā pūjanīyaḥ sanātanaḥ // (41.3) Par.?
kaśyapa uvāca / (42.1) Par.?
sahasranayano devaḥ sākṣī sa tu prajāpatiḥ / (42.2) Par.?
prasīdati mahāyogī pūjitastapasā paraḥ // (42.3) Par.?
kraturuvāca / (43.1) Par.?
prāptādhyayanayajñasya labdhaputrasya caiva hi / (43.2) Par.?
nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate // (43.3) Par.?
ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ / (44.1) Par.?
visarjayitvā sampūjya tridhanvānamathābravīt // (44.2) Par.?
ārādhayiṣye tapasā devamekākṣarāhvayam / (45.1) Par.?
prāṇaṃ bṛhantaṃ puruṣamādityāntarasaṃsthitam // (45.2) Par.?
tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ / (46.1) Par.?
cāturvarṇyasamāyuktamaśeṣaṃ kṣitimaṇḍalam // (46.2) Par.?
evamuktvā sa tadrājyaṃ nidhāyātmabhave nṛpaḥ / (47.1) Par.?
jagāmāraṇyamanaghastapaścartumanuttamam // (47.2) Par.?
himavacchikhare ramye devadāruvane śubhe / (48.1) Par.?
kandamūlaphalāhāro munyannairayajat surān // (48.2) Par.?
saṃvatsaraśataṃ sāgraṃ taponirdhūtakalmaṣaḥ / (49.1) Par.?
jajāpa manasā devīṃ sāvitrīṃ vedamātaram // (49.2) Par.?
tasyaivaṃ japato devaḥ svayaṃbhūḥ parameśvaraḥ / (50.1) Par.?
hiraṇyagarbho viśvātmā taṃ deśamagamat svayam // (50.2) Par.?
dṛṣṭvā devaṃ samāyāntaṃ brahmāṇaṃ viśvatomukham / (51.1) Par.?
nanāma śirasā tasya pādayornāma kīrtayan // (51.2) Par.?
namo devādhidevāya brahmaṇe paramātmane / (52.1) Par.?
hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase // (52.2) Par.?
namo dhātre vidhātre ca namo vedātmamūrtaye / (53.1) Par.?
sāṃkhyayogādhigamyāya namaste jñānamūrtaye // (53.2) Par.?
namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine / (54.1) Par.?
puruṣāya purāṇāya yogināṃ gurave namaḥ // (54.2) Par.?
tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ / (55.1) Par.?
varaṃ varaya bhadraṃ te varado 'smītyabhāṣata // (55.2) Par.?
rājovāca / (56.1) Par.?
japeyaṃ devadeveśa gāyatrīṃ vedamātaram / (56.2) Par.?
bhūyo varṣaśataṃ sāgraṃ tāvadāyurbhavenmama // (56.3) Par.?
bāḍhamityāha viśvātmā samālokya narādhipam / (57.1) Par.?
spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata // (57.2) Par.?
so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ / (58.1) Par.?
śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ // (58.2) Par.?
tasya pūrṇe varṣaśate bhagavānugradīdhitiḥ / (59.1) Par.?
prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ // (59.2) Par.?
taṃ dṛṣṭvā vedaviduṣaṃ maṇḍalasthaṃ sanātanam / (60.1) Par.?
svayaṃbhuvamanādyantaṃ brahmāṇaṃ vismayaṃ gataḥ // (60.2) Par.?
tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ / (61.1) Par.?
kṣaṇādapaśyat puruṣaṃ tameva parameśvaram // (61.2) Par.?
caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam / (62.1) Par.?
candrāvayavalakṣmāṇaṃ naranārītanuṃ haram // (62.2) Par.?
bhāsayantaṃ jagat kṛtsnaṃ nīlakaṇṭhaṃ svaraśmibhiḥ / (63.1) Par.?
raktāmbaradharaṃ raktaṃ raktamālyānulepanam // (63.2) Par.?
tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi / (64.1) Par.?
nanāma śirasā rudraṃ sāvitryānena caiva hi // (64.2) Par.?
namaste nīlakaṇṭhāya bhāsvate parameṣṭhine / (65.1) Par.?
trayīmayāya rudrāya kālarūpāya hetave // (65.2) Par.?
tadā prāha mahādevo rājānaṃ prītamānasaḥ / (66.1) Par.?
imāni me rahasyāni nāmāni śṛṇu cānagha // (66.2) Par.?
sarvavedeṣu gītāni saṃsāraśamanāni tu / (67.1) Par.?
namaskuruṣva nṛpate ebhirmāṃ satataṃ śuciḥ // (67.2) Par.?
adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam / (68.1) Par.?
japasvānanyacetasko mayyāsaktamanā nṛpa // (68.2) Par.?
brahmacārī mitāhāro bhasmaniṣṭhaḥ samāhitaḥ / (69.1) Par.?
japed ā maraṇād rudraṃ sa yāti paramaṃ padam // (69.2) Par.?
ityuktvā bhagavān rudro bhaktānugrahakāmyayā / (70.1) Par.?
punaḥ saṃvatsaraśataṃ rājñe hyāyurakalpayat // (70.2) Par.?
dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ / (71.1) Par.?
kṣaṇādantardadhe rudrastadadbhutamivābhavat // (71.2) Par.?
rājāpi tapasā rudraṃ jajāpānanyamānasaḥ / (72.1) Par.?
bhasmacchannastriṣavaṇaṃ snātvā śāntaḥ samāhitaḥ // (72.2) Par.?
japatastasya nṛpateḥ pūrṇe varṣaśate punaḥ / (73.1) Par.?
yogapravṛttirabhavat kālāt kālātmakaṃ param // (73.2) Par.?
viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ / (74.1) Par.?
bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram // (74.2) Par.?
yaḥ paṭhecchṛṇuyād vāpi rājñaścaritamuttamam / (75.1) Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (75.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ // (76.1) Par.?
Duration=0.53145503997803 secs.