Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5768
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
romaharṣaṇa uvāca / (1.1) Par.?
ailaḥ purūravāścātha rājā rājyamapālayat / (1.2) Par.?
tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ // (1.3) Par.?
āyur māyur amāvāyur viśvāyuścaiva vīryavān / (2.1) Par.?
śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ // (2.2) Par.?
āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ / (3.1) Par.?
svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam // (3.2) Par.?
nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ / (4.1) Par.?
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // (4.2) Par.?
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ / (5.1) Par.?
yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ // (5.2) Par.?
teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ / (6.1) Par.?
devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ / (6.2) Par.?
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // (6.3) Par.?
yaduṃ ca turvasuṃ caiva devayānī vyajāyata / (7.1) Par.?
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat // (7.2) Par.?
so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam / (8.1) Par.?
pūrumeva kanīyāṃsaṃ piturvacanapālakam // (8.2) Par.?
diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat / (9.1) Par.?
dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat / (9.2) Par.?
pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat // (9.3) Par.?
tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā / (10.1) Par.?
rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ // (10.2) Par.?
yadorapyabhavan putrāḥ pañca devasutopamāḥ / (11.1) Par.?
sahasrajit tathā jyeṣṭhaḥ kroṣṭur nīlo 'jito raghuḥ // (11.2) Par.?
sahasrajitsutas tadvacchatajinnāma pārthivaḥ / (12.1) Par.?
sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ // (12.2) Par.?
haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ / (13.1) Par.?
haihayasyābhavat putro dharma ityabhiviśrutaḥ // (13.2) Par.?
tasya putro 'bhavad viprā dharmanetraḥ pratāpavān / (14.1) Par.?
dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat // (14.2) Par.?
mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ / (15.1) Par.?
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ // (15.2) Par.?
durdamasya suto dhīmān dhanako nāma vīryavān / (16.1) Par.?
dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ // (16.2) Par.?
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca / (17.1) Par.?
kṛtaujāśca caturtho 'bhūt kārtavīryo 'rjuno 'bhavat // (17.2) Par.?
sahasrabāhur dyutimān dhanurvedavidāṃ varaḥ / (18.1) Par.?
tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ // (18.2) Par.?
tasya putraśatānyāsan pañca tatra mahārathāḥ / (19.1) Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ // (19.2) Par.?
śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca / (20.1) Par.?
jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ // (20.2) Par.?
śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ / (21.1) Par.?
rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram // (21.2) Par.?
jayadhvajastu matimān devaṃ nārāyaṇaṃ harim / (22.1) Par.?
jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ // (22.2) Par.?
tamūcuritare putrā nāyaṃ dharmastavānagha / (23.1) Par.?
īśvarārādhanarataḥ pitāsmākamabhūditi // (23.2) Par.?
tānabravīnmahātejā eṣa dharmaḥ paro mama / (24.1) Par.?
viṣṇoraṃśena sambhūtā rājāno yanmahītale // (24.2) Par.?
rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ / (25.1) Par.?
pūjanīyo yato viṣṇuḥ pālako jagato hariḥ // (25.2) Par.?
sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ / (26.1) Par.?
tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ // (26.2) Par.?
sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā / (27.1) Par.?
sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ // (27.2) Par.?
tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam / (28.1) Par.?
ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ // (28.2) Par.?
niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ / (29.1) Par.?
procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ // (29.2) Par.?
ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ / (30.1) Par.?
tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ // (30.2) Par.?
yā sā ghoratarā mūrtirasya tejomayī parā / (31.1) Par.?
saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā // (31.2) Par.?
tatastānabravīd rājā vicintyāsau jayadhvajaḥ / (32.1) Par.?
sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ // (32.2) Par.?
tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ / (33.1) Par.?
mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram // (33.2) Par.?
athābravīd rājaputraḥ prahasan vai jayadhvajaḥ / (34.1) Par.?
svadharmo muktaye panthā nānyo munibhiriṣyate // (34.2) Par.?
tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā / (35.1) Par.?
ārādhanaṃ paro dharmo murārer amitaujasaḥ // (35.2) Par.?
tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ / (36.1) Par.?
yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti // (36.2) Par.?
evaṃ vivāde vitate śūraseno 'bravīd vacaḥ / (37.1) Par.?
pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat // (37.2) Par.?
tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ / (38.1) Par.?
gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam // (38.2) Par.?
tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ / (39.1) Par.?
yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā // (39.2) Par.?
kiṃtu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām / (40.1) Par.?
viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ // (40.2) Par.?
nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ / (41.1) Par.?
viprāṇāmagnirādityo brahmā caiva pinākadhṛk // (41.2) Par.?
devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt / (42.1) Par.?
gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate // (42.2) Par.?
vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ / (43.1) Par.?
rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī // (43.2) Par.?
ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt / (44.1) Par.?
manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ // (44.2) Par.?
gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām / (45.1) Par.?
vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ // (45.2) Par.?
bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ / (46.1) Par.?
sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ // (46.2) Par.?
ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata / (47.1) Par.?
tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati // (47.2) Par.?
tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām / (48.1) Par.?
pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe // (48.2) Par.?
tataḥ kadācid viprendrā videho nāma dānavaḥ / (49.1) Par.?
bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau // (49.2) Par.?
daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ / (50.1) Par.?
śūlamādāya sūryābhaṃ nādayan vai diśo daśa // (50.2) Par.?
tannādaśravaṇānmartyāstatra ye nivasanti te / (51.1) Par.?
tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ // (51.2) Par.?
tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā / (52.1) Par.?
yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ // (52.2) Par.?
tān sarvān dānavo viprāḥ śūlena prahasanniva / (53.1) Par.?
vārayāmāsa ghorātmā kalpānte bhairavo yathā // (53.2) Par.?
śūrasenādayaḥ pañca rājānastu mahābalāḥ / (54.1) Par.?
yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ // (54.2) Par.?
śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam / (55.1) Par.?
prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca // (55.2) Par.?
jayadhvajaśca kauberamaindramāgneyameva ca / (56.1) Par.?
bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ // (56.2) Par.?
tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām / (57.1) Par.?
spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca // (57.2) Par.?
samprāpya sā gadāsyoro videhasya śilopamam / (58.1) Par.?
na dānavaṃ cālayituṃ śaśākāntakasaṃnibham // (58.2) Par.?
dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam / (59.1) Par.?
jayadhvajastu matimān sasmāra jagataḥ patim // (59.2) Par.?
viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam / (60.1) Par.?
trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam // (60.2) Par.?
tataḥ prādurabhūccakraṃ sūryāyutasamaprabham / (61.1) Par.?
ādeśād vāsudevasya bhaktānugrahakāraṇāt // (61.2) Par.?
jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ / (62.1) Par.?
prāhiṇod vai videhāya dānavebhyo yathā hariḥ // (62.2) Par.?
samprāpya tasya ghorasya skandhadeśaṃ sudarśanam / (63.1) Par.?
pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti // (63.2) Par.?
tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ / (64.1) Par.?
samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan // (64.2) Par.?
śrutvājagāma bhagavān jayadhvajaparākramam / (65.1) Par.?
kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ // (65.2) Par.?
tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ / (66.1) Par.?
samāveśyāsane ramye pūjayāmāsa bhāvataḥ // (66.2) Par.?
uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ / (67.1) Par.?
nipātito mayā saṃkhye videho dānaveśvaraḥ // (67.2) Par.?
tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam / (68.1) Par.?
prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ // (68.2) Par.?
yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam / (69.1) Par.?
kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ // (69.2) Par.?
ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata / (70.1) Par.?
sarvametanmamācakṣva paraṃ kautūhalaṃ hi me // (70.2) Par.?
viśvāmitra uvāca / (71.1) Par.?
yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat / (71.2) Par.?
sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate // (71.3) Par.?
svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ / (72.1) Par.?
akāmahatabhāvena samārādhyo na cānyathā // (72.2) Par.?
etāvaduktvā bhagavān viśvāmitro mahāmuniḥ / (73.1) Par.?
śūrādyaiḥ pūjito viprā jagāmātha svamālayam // (73.2) Par.?
atha śūrādayo devamayajanta maheśvaram / (74.1) Par.?
yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam // (74.2) Par.?
tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit / (75.1) Par.?
gautamo 'triragastyaśca sarve rudraparāyaṇāḥ // (75.2) Par.?
viśvāmitrastu bhagavān jayadhvajamarindamam / (76.1) Par.?
yājayāmāsa bhūtādimādidevaṃ janārdanam // (76.2) Par.?
tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ / (77.1) Par.?
āvirāsīt sa bhagavān tadadbhutamivābhavat // (77.2) Par.?
ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam / (78.1) Par.?
sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati // (78.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ // (79.1) Par.?
Duration=0.24471402168274 secs.