UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7586
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atītānāgatānīha yāni manvantarāṇi tu / (1.2)
Par.?
tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge // (1.3)
Par.?
vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ / (2.1)
Par.?
tathāvatārān dharmārthamīśānasya kalau yuge // (2.2)
Par.?
kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai / (3.1)
Par.?
etat sarvaṃ samāsena sūta vaktumihārhasi // (3.2)
Par.?
manuḥ svāyaṃbhuvaḥ pūrvaṃ tataḥ svārociṣo manuḥ / (4.2)
Par.?
uttamastāmasaścaiva raivataścākṣuṣastathā // (4.3)
Par.?
ṣaḍete manavo 'tītāḥ sāṃprataṃ tu raveḥ sutaḥ / (5.1)
Par.?
vaivasvato 'yaṃ yasyaitat saptamaṃ vartate 'ntaram // (5.2)
Par.?
svāyaṃbhuvaṃ tu kathitaṃ kalpādāvantaraṃ mayā / (6.1)
Par.?
ata ūrdhvaṃ nibodhadhvaṃ manoḥ svārociṣasya tu // (6.2)
Par.?
pārāvatāśca tuṣitā devāḥ svārociṣe 'ntare / (7.1)
Par.?
vipaścinnāma devendro babhūvāsurasūdanaḥ // (7.2)
Par.?
ūrjastambhastathā prāṇo dānto 'tha vṛṣabhastathā / (8.1)
Par.?
timiraś
cārvarīvāṃśca sapta saptarṣayo 'bhavan // (8.2)
Par.?
caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu / (9.1)
Par.?
dvitīyam atadākhyātam antaraṃ śṛṇu cottaram // (9.2)
Par.?
tṛtīye 'pyantare viprā uttamo nāma vai manuḥ / (10.1)
Par.?
suśāntistatra devendro babhūvāmitrakarṣaṇaḥ // (10.2)
Par.?
sudhāmānastathā satyāḥ śivāścātha pratardanāḥ / (11.1)
Par.?
vaśavartinaśca pañcaite gaṇā dvādaśakāḥ smṛtāḥ // (11.2)
Par.?
rajordhvaś cordhvabāhuśca sabalaścānayastathā / (12.1)
Par.?
sutapāḥ śukra ityete sapta saptarṣayo 'bhavan // (12.2)
Par.?
tāmasasyāntare devāḥ surā
vāharayastathā / (13.1)
Par.?
satyāśca sudhiyaścaiva saptaviṃśatikā gaṇāḥ // (13.2)
Par.?
śibirindrastathaivāsīcchatayajñopalakṣaṇaḥ / (14.1)
Par.?
babhūva śaṅkare bhakto mahādevārcane rataḥ // (14.2)
Par.?
jyotirdharmā pṛthuḥ kāvyaś caitro 'gnir vanakastathā / (15.1)
Par.?
pīvarastvṛṣayo hyete sapta tatrāpi cāntare // (15.2)
Par.?
pañcame cāpi viprendrā raivato nāma nāmataḥ / (16.1)
Par.?
manurvasuśca tatrendro babhūvāsuramardanaḥ // (16.2)
Par.?
amitābhā bhūtarayā vaikuṇṭhāḥ svacchamedhasaḥ / (17.1)
Par.?
ete devagaṇāstatra caturdaśa caturdaśa // (17.2)
Par.?
hiraṇyaromā vedaśrīrūrdhvabāhustathaiva ca / (18.1)
Par.?
vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ / (18.2)
Par.?
ete saptarṣayo viprāstatrāsan raivate 'ntare // (18.3)
Par.?
svārociṣaścottamaśca tāmaso raivatastathā / (19.1)
Par.?
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // (19.2)
Par.?
ṣaṣṭhe manvantare cāsīccākṣuṣastu manurdvijāḥ / (20.1)
Par.?
manojavastathaivendro devānapi
nibodhataḥ // (20.2)
Par.?
ādyāḥ prasūtā bhāvyāśca pṛthugāśca divaukasaḥ / (21.1)
Par.?
mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ // (21.2)
Par.?
sumedhā virajāścaiva haviṣmānuttamo madhuḥ / (22.1)
Par.?
atināmā sahiṣṇuśca saptāsannṛṣayaḥ śubhāḥ // (22.2)
Par.?
vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ / (23.1)
Par.?
manuḥ sa vartate dhīmān sāṃprataṃ saptame 'ntare // (23.2)
Par.?
ādityā vasavo rudrā devāstatra marudgaṇāḥ / (24.1)
Par.?
purandarastathaivendro babhūva paravīrahā // (24.2)
Par.?
vasiṣṭhaḥ kaśyapaścātrirjamadagniśca gautamaḥ / (25.1)
Par.?
viśvāmitro bharadvājaḥ sapta saptarṣayo 'bhavan // (25.2)
Par.?
viṣṇuśaktiranaupamyā sattvodriktā sthitā sthitau / (26.1)
Par.?
tadaṃśabhūtā rājānaḥ sarve ca tridivaukasaḥ // (26.2)
Par.?
svāyaṃbhuve 'ntare pūrvamākūtyāṃ mānasaḥ sutaḥ / (27.1)
Par.?
ruceḥ prajāpater yajñas tadaṃśenābhavad dvijāḥ // (27.2)
Par.?
tataḥ punarasau devaḥ prāpte svārociṣe 'ntare / (28.1)
Par.?
tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ // (28.2)
Par.?
auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ / (29.1)
Par.?
satyāyāmabhavat satyaḥ satyarūpo janārdanaḥ // (29.2)
Par.?
tāmasasyāntare caiva samprāpte punareva hi / (30.1)
Par.?
haryāyāṃ haribhirdevairharirevābhavaddhariḥ // (30.2)
Par.?
raivate 'pyantare caiva saṃbhūtyāṃ mānaso 'bhavat / (31.1)
Par.?
sambhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ // (31.2)
Par.?
cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ / (32.1)
Par.?
vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha // (32.2)
Par.?
manvantare 'tra samprāpte tathā vaivasvate 'ntare / (33.1)
Par.?
vāmanaḥ kaśyapād viṣṇuradityāṃ saṃbabhūva ha // (33.2)
Par.?
tribhiḥ kramairimāṃllokāñjitvā yena mahātmanā / (34.1)
Par.?
purandarāya trailokyaṃ dattaṃ nihatakaṇṭakam // (34.2) Par.?
ityetāstanavastasya sapta manvantareṣu vai / (35.1)
Par.?
sapta caivābhavan viprā yābhiḥ saṃrakṣitāḥ prajāḥ // (35.2)
Par.?
yasmād viṣṭamidaṃ kṛtsnaṃ vāmanena mahātmanā / (36.1)
Par.?
tasmāt sa vai smṛto viṣṇur viśer dhātoḥ praveśanāt // (36.2)
Par.?
eṣa sarvaṃ sṛjatyādau pāti hanti ca keśavaḥ / (37.1)
Par.?
bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ // (37.2)
Par.?
ekāṃśena jagat sarvaṃ vyāpya nārāyaṇaḥ sthitaḥ / (38.1)
Par.?
caturdhā saṃsthito vyāpī saguṇo nirguṇo 'pi ca // (38.2)
Par.?
ekā bhagavato mūrtirjñānarūpā śivāmalā / (39.1)
Par.?
vāsudevābhidhānā sā guṇātītā suniṣkalā // (39.2)
Par.?
dvitīyā kālasaṃjñānyā tāmasī śeṣasaṃjñitā / (40.1)
Par.?
nihanti sakalaṃ cānte vaiṣṇavī paramā tanuḥ // (40.2)
Par.?
sattvodriktā tathaivānyā pradyumneti ca saṃjñitā / (41.1)
Par.?
jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā // (41.2)
Par.?
caturtho vāsudevasya mūrtirbrāhmīti saṃjñitā / (42.1)
Par.?
rājasī cāniruddhākhyā pradyumnaḥ sṛṣṭikārikā // (42.2)
Par.?
yaḥ svapityakhilaṃ bhūtvā pradyumnena saha prabhuḥ / (43.1)
Par.?
nārāyaṇākhyo brahmāsau
prijāsargaṃ karoti saḥ // (43.2)
Par.?
yā sā nārāyaṇatanuḥ pradyumnākhyā munīśvarāḥ / (44.1)
Par.?
tayā saṃmohayed viśvaṃ sadevāsuramānuṣam // (44.2)
Par.?
saiva sarvajagatsūtiḥ prakṛtiḥ parikīrtitā / (45.1)
Par.?
vāsudevo hyanantātmā kevalo nirguṇo hariḥ // (45.2)
Par.?
pradhānaṃ puruṣaḥ kālastattvatrayamanuttamam / (46.1)
Par.?
vāsudevātmakaṃ nityametad vijñāya mucyate // (46.2)
Par.?
ekaṃ cedaṃ catuṣpādaṃ caturdhā punaracyutaḥ / (47.1)
Par.?
bibheda vāsudevo 'sau pradyumno hariravyayaḥ // (47.2)
Par.?
kṛṣṇadvaipāyano vyāso viṣṇurnārāyaṇaḥ svayam / (48.1)
Par.?
apāntaratamāḥ pūrvaṃ svecchayā hyabhavaddhariḥ // (48.2)
Par.?
anādyantaṃ paraṃ brahma na devā narṣayo viduḥ / (49.1)
Par.?
eko 'yaṃ veda bhagavān vyāso nārāyaṇaḥ prabhuḥ // (49.2)
Par.?
ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ / (50.1)
Par.?
etat satyaṃ punaḥ satyamevaṃ jñātvā na muhyati // (50.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ // (51.1)
Par.?
Duration=0.56768608093262 secs.