Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5781
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
atha devo hṛṣīkeśo bhagavān puruṣottamaḥ / (1.2) Par.?
tatāpa ghoraṃ putrārthaṃ nidānaṃ tapasastapaḥ // (1.3) Par.?
svecchayāpyavatīrṇo 'sau kṛtakṛtyo 'pi viśvadhṛk / (2.1) Par.?
cacāra svātmano mūlaṃ bodhayan bhāvamaiśvaram // (2.2) Par.?
jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam / (3.1) Par.?
āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ // (3.2) Par.?
patatrirājam ārūḍhaḥ suparṇamatitejasam / (4.1) Par.?
śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ // (4.2) Par.?
nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam / (5.1) Par.?
ṛṣīṇāmāśramairjuṣṭaṃ vedaghoṣanināditam // (5.2) Par.?
siṃharkṣaśarabhākīrṇaṃ śārdūlagajasaṃyutam / (6.1) Par.?
vimalasvādupānīyaiḥ sarobhirupaśobhitam // (6.2) Par.?
ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ / (7.1) Par.?
ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā // (7.2) Par.?
vedādhyayanasampannaiḥ sevitaṃ cāgnihotribhiḥ / (8.1) Par.?
yogibhirdhyānaniratairnāsāgragatalocanaiḥ // (8.2) Par.?
upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ / (9.1) Par.?
nadībhirabhito juṣṭaṃ jāpakairbrahmavādibhiḥ // (9.2) Par.?
sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ / (10.1) Par.?
praśāntaiḥ satyasaṃkalpair niḥśokair nirupadravaiḥ // (10.2) Par.?
bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ / (11.1) Par.?
muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ / (11.2) Par.?
sevitaṃ tāpasairnityaṃ jñānibhirbrahmacāribhiḥ // (11.3) Par.?
tatrāśramavare ramye siddhāśramavibhūṣite / (12.1) Par.?
gaṅgā bhagavatī nityaṃ vahatyevāghanāśinī // (12.2) Par.?
sa tānanviṣya viśvātmā tāpasān vītakalmaṣān / (13.1) Par.?
praṇāmenātha vacasā pūjayāmāsa mādhavaḥ // (13.2) Par.?
te te dṛṣṭvā jagadyoniṃ śaṅkhacakragadādharam / (14.1) Par.?
praṇemurbhaktisaṃyuktā yogināṃ paramaṃ gurum // (14.2) Par.?
stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam / (15.1) Par.?
procuranyonyamavyaktamādidevaṃ mahāmunim // (15.2) Par.?
ayaṃ sa bhagavānekaḥ sākṣānnārāyaṇaḥ paraḥ / (16.1) Par.?
āgacchatyadhunā devaḥ purāṇapuruṣaḥ svayam // (16.2) Par.?
ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ / (17.1) Par.?
amūrto mūrtimān bhūtvā munīn draṣṭumihāgataḥ // (17.2) Par.?
eṣa dhātā vidhātā ca samāgacchati sarvagaḥ / (18.1) Par.?
anādirakṣayo 'nanto mahābhūto maheśvaraḥ // (18.2) Par.?
śrutvā śrutvā haristeṣāṃ vacāṃsi vacanātigaḥ / (19.1) Par.?
yayau sa tūrṇaṃ govindaḥ sthānaṃ tasya mahātmanaḥ // (19.2) Par.?
upaspṛśyātha bhāvena tīrthe tīrthe sa yādavaḥ / (20.1) Par.?
cakāra devakīsūnur devarṣipitṛtarpaṇam // (20.2) Par.?
nadīnāṃ tīrasaṃsthāni sthāpitāni munīśvaraiḥ / (21.1) Par.?
liṅgāni pūjayāmāsa śaṃbhoramitatejasaḥ // (21.2) Par.?
dṛṣṭvā dṛṣṭvā samāyāntaṃ yatra yatra janārdanam / (22.1) Par.?
pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ // (22.2) Par.?
samīkṣya vāsudevaṃ taṃ śārṅgaśaṅkhāsidhāriṇam / (23.1) Par.?
tasthire niścalāḥ sarve śubhāṅgaṃ tannivāsinaḥ // (23.2) Par.?
yāni tatrārurukṣūṇāṃ mānasāni janārdanam / (24.1) Par.?
dṛṣṭvā samāhitānyāsan niṣkrāmanti purā harim // (24.2) Par.?
athāvagāhya gaṅgāyāṃ kṛtvā devāditarpaṇam / (25.1) Par.?
ādāya puṣpavaryāṇi munīndrasyāviśad gṛham // (25.2) Par.?
dṛṣṭvā taṃ yogināṃ śreṣṭhaṃ bhasmoddhūlitavigraham / (26.1) Par.?
jaṭācīradharaṃ śāntaṃ nanāma śirasā munim // (26.2) Par.?
ālokya kṛṣṇam āyāntaṃ pūjayāmāsa tattvavit / (27.1) Par.?
āsane cāsayāmāsa yogināṃ prathamātithim // (27.2) Par.?
uvāca vacasāṃ yoniṃ jānīmaḥ paramaṃ padam / (28.1) Par.?
viṣṇumavyaktasaṃsthānaṃ śiṣyabhāvena saṃsthitam // (28.2) Par.?
svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ / (29.1) Par.?
yat sākṣādeva viśvātmā madgehaṃ viṣṇurāgataḥ // (29.2) Par.?
tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ / (30.1) Par.?
tādṛśasyātha bhavataḥ kimāgamanakāraṇam // (30.2) Par.?
śrutvopamanyostad vākyaṃ bhagavān keśimardanaḥ / (31.1) Par.?
vyājahāra mahāyogī vacanaṃ praṇipatya tam // (31.2) Par.?
śrīkṛṣṇa uvāca / (32.1) Par.?
bhagavan draṣṭumicchāmi girīśaṃ kṛttivāsasam / (32.2) Par.?
samprāpto bhavataḥ sthānaṃ bhagavaddarśanotsukaḥ // (32.3) Par.?
kathaṃ sa bhagavānīśo dṛśyo yogavidāṃ varaḥ / (33.1) Par.?
mayācireṇa kutrāhaṃ drakṣyāmi tamumāpatim // (33.2) Par.?
ityāha bhagavānukto dṛśyate parameśvaraḥ / (34.1) Par.?
bhaktyā cogreṇa tapasā tatkuruṣveha yatnataḥ // (34.2) Par.?
iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ / (35.1) Par.?
dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye // (35.2) Par.?
iha devaḥ sapatnīko bhagavān vṛṣabhadhvajaḥ / (36.1) Par.?
krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ // (36.2) Par.?
ihāśrame purā rudrāt tapastaptvā sudāruṇam / (37.1) Par.?
lebhe maheśvarād yogaṃ vasiṣṭho bhagavānṛṣiḥ // (37.2) Par.?
ihaiva bhagavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ / (38.1) Par.?
dṛṣṭvā taṃ paramaṃ jñānaṃ labdhavānīśvareśvaram // (38.2) Par.?
ihāśramavare ramye tapastaptvā kapardinaḥ / (39.1) Par.?
avindat putrakān rudrāt surabhirbhaktisaṃyutā // (39.2) Par.?
ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram / (40.1) Par.?
dṛṣṭavanto haraṃ śrīmannirbhayā nirvṛtiṃ yayuḥ // (40.2) Par.?
ihārādhya mahādevaṃ sāvarṇistapatāṃ varaḥ / (41.1) Par.?
labdhavān paramaṃ yogaṃ granthakāratvamuttamam // (41.2) Par.?
pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ / (42.1) Par.?
paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu // (42.2) Par.?
ihaiva saṃhitāṃ dṛṣṭvā kāpeyaḥ śāṃśapāyanaḥ / (43.1) Par.?
mahādevaṃ cakāremāṃ paurāṇīṃ tanniyogataḥ / (43.2) Par.?
dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama // (43.3) Par.?
iha pravartitā puṇyā dvyaṣṭasāhasrikottarā / (44.1) Par.?
vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam / (44.2) Par.?
ihaiva khyāpitaṃ śiṣyaiḥ śāṃśapāyanabhāṣitam // (44.3) Par.?
yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram / (45.1) Par.?
cakāra tanniyogena yogaśāstramanuttamam // (45.2) Par.?
ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ / (46.1) Par.?
śukro maheśvarāt putro labdho yogavidāṃ varaḥ // (46.2) Par.?
tasmādihaiva deveśaṃ tapastaptvā maheśvaram / (47.1) Par.?
draṣṭumarhasi viśveśamugraṃ bhīmaṃ kapardinam // (47.2) Par.?
evamuktvā dadau jñānamupamanyurmahāmuniḥ / (48.1) Par.?
vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe // (48.2) Par.?
sa tena munivaryeṇa vyāhṛto madhusūdanaḥ / (49.1) Par.?
tatraiva tapasā devaṃ rudramārādhayat prabhuḥ // (49.2) Par.?
bhasmoddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ / (50.1) Par.?
jajāpa rudramaniśaṃ śivaikāhitamānasaḥ // (50.2) Par.?
tato bahutithe kāle somaḥ somārdhabhūṣaṇaḥ / (51.1) Par.?
adṛśyata mahādevo vyomni devyā maheśvaraḥ // (51.2) Par.?
kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam / (52.1) Par.?
śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa // (52.2) Par.?
paraśvadhāsaktakaraṃ trinetraṃ nṛsiṃhacarmāvṛtasarvagātram / (53.1) Par.?
samudgirantaṃ praṇavaṃ bṛhantaṃ sahasrasūryapratimaṃ dadarśa // (53.2) Par.?
prabhuṃ purāṇaṃ puruṣaṃ purastāt sanātanaṃ yoginamīśitāram / (54.1) Par.?
aṇoraṇīyāṃsamanantaśaktiṃ prāṇeśvaraṃ śaṃbhumasau dadarśa // (54.2) Par.?
na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ / (55.1) Par.?
prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa // (55.2) Par.?
tadānvapaśyad giriśasya vāme svātmānam avyaktam anantarūpam / (56.1) Par.?
stuvantamīśaṃ bahubhirvacobhiḥ śaṅkhāsicakrārpitahastamādyam // (56.2) Par.?
kṛtāñjaliṃ dakṣiṇataḥ sureśaṃ haṃsādhirūḍhaṃ puruṣaṃ dadarśa / (57.1) Par.?
stuvānamīśasya paraṃ prabhāvaṃ pitāmahaṃ lokaguruṃ divastham // (57.2) Par.?
gaṇeśvarān arkasahasrakalpān nandīśvarādīnamitaprabhāvān / (58.1) Par.?
trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham // (58.2) Par.?
marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam / (59.1) Par.?
parāśaraṃ tatparato vasiṣṭhaṃ svāyaṃbhuvaṃ cāpi manuṃ dadarśa // (59.2) Par.?
tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ / (60.1) Par.?
praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya // (60.2) Par.?
śrīkṛṣṇa uvāca / (61.1) Par.?
namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti / (61.2) Par.?
tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ // (61.3) Par.?
tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ / (62.1) Par.?
prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam // (62.2) Par.?
sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham / (63.1) Par.?
vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam // (63.2) Par.?
tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ / (64.1) Par.?
sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt // (64.2) Par.?
yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam / (65.1) Par.?
sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam // (65.2) Par.?
oṃ namo nīlakaṇṭhāya trinetrāya ca raṃhase / (66.1) Par.?
mahādevāya te nityamīśānāya namo namaḥ // (66.2) Par.?
namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine / (67.1) Par.?
namaste vajrahastāya digvastrāya kapardine // (67.2) Par.?
namo bhairavanādāya kālarūpāya daṃṣṭriṇe / (68.1) Par.?
nāgayajñopavītāya namaste vahniretase // (68.2) Par.?
namo 'stu te girīśāya svāhākārāya te namaḥ / (69.1) Par.?
namo muktāṭṭahāsāya bhīmāya ca namo namaḥ // (69.2) Par.?
namaste kāmanāśāya namaḥ kālapramāthine / (70.1) Par.?
namo bhairavaveṣāya harāya ca niṣaṅgiṇe // (70.2) Par.?
namo 'stu te tryambakāya namaste kṛttivāsase / (71.1) Par.?
namo 'mbikādhipataye paśūnāṃ pataye namaḥ // (71.2) Par.?
namaste vyomarūpāya vyomādhipataye namaḥ / (72.1) Par.?
naranārīśarīrāya sāṃkhyayogapravartine // (72.2) Par.?
namo daivatanāthāya devānugataliṅgine / (73.1) Par.?
kumāragurave tubhyaṃ devadevāya te namaḥ // (73.2) Par.?
namo yajñādhipataye namaste brahmacāriṇe / (74.1) Par.?
mṛgavyādhāya mahate brahmādhipataye namaḥ // (74.2) Par.?
namo haṃsāya viśvāya mohanāya namo namaḥ / (75.1) Par.?
yogine yogagamyāya yogamāyāya te namaḥ // (75.2) Par.?
namaste prāṇapālāya ghaṇṭānādapriyāya ca / (76.1) Par.?
kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ // (76.2) Par.?
namo namo namastubhyaṃ bhūya eva namo namaḥ / (77.1) Par.?
mahyaṃ sarvātmanā kāmān prayaccha parameśvara // (77.2) Par.?
evaṃ hi bhaktyā deveśamabhiṣṭūya sa mādhavaḥ / (78.1) Par.?
papāta pādayorviprā devadevyoḥ sa daṇḍavat // (78.2) Par.?
utthāpya bhagavān somaḥ kṛṣṇaṃ keśiniṣūdanam / (79.1) Par.?
babhāṣe madhuraṃ vākyaṃ meghagambhīraniḥsvanaḥ // (79.2) Par.?
kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya / (80.1) Par.?
tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha // (80.2) Par.?
tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā / (81.1) Par.?
nānavāptaṃ tvayā tāta vidyate puruṣottama // (81.2) Par.?
vettha nārāyaṇānantamātmānaṃ parameśvaram / (82.1) Par.?
mahādevaṃ mahāyogaṃ svena yogena keśava // (82.2) Par.?
śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam / (83.1) Par.?
uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām // (83.2) Par.?
jñātaṃ hi bhavatā sarvaṃ svena yogena śaṅkara / (84.1) Par.?
icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara // (84.2) Par.?
tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ / (85.1) Par.?
devīmālokya girijāṃ keśavaṃ pariṣasvaje // (85.2) Par.?
tataḥ sā jagatāṃ mātā śaṅkarārdhaśarīriṇī / (86.1) Par.?
vyājahāra hṛṣīkeśaṃ devī himagirīndrajā // (86.2) Par.?
vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta / (87.1) Par.?
ananyāmīśvare bhaktimātmanyapi ca keśava // (87.2) Par.?
tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ / (88.1) Par.?
prārthito daivataiḥ pūrvaṃ saṃjāto devakīsutaḥ // (88.2) Par.?
paśya tvamātmanātmānamātmīyamamalaṃ padam / (89.1) Par.?
nāvayorvidyate bheda evaṃ paśyanti sūrayaḥ // (89.2) Par.?
imānimān varāniṣṭān matto gṛhṇīṣva keśava / (90.1) Par.?
sarvajñatvaṃ tathaiśvaryaṃ jñānaṃ tat pārameśvaram / (90.2) Par.?
īśvare niścalāṃ bhaktimātmanyapi paraṃ balam // (90.3) Par.?
evamuktastayā kṛṣṇo mahādevyā janārdanaḥ / (91.1) Par.?
āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ // (91.2) Par.?
pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ / (92.1) Par.?
sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ // (92.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ // (93.1) Par.?
Duration=0.27280688285828 secs.