Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 633
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaśabdo'dhikārārthaḥ // (1) Par.?
atra hi patipadārthaparīkṣādhikriyata ityarthaḥ // (2) Par.?
atra ca tanukaraṇabhuvanādīnāṃ bhāvānāṃ saṃniveśaviśiṣṭatvena kāryatvaṃ buddhvā anumānenaiṣāṃ buddhimatkartṛpūrvakatvaṃ pratīyata iti tātparyam // (3) Par.?
nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ // (4) Par.?
satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt // (5) Par.?
dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva // (6) Par.?
tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet // (7) Par.?
kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam // (8) Par.?
yad yat saṃniveśaviśeṣavad vinaśvaraṃ tat tat kāryaṃ yathā ghaṭādi // (9) Par.?
tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ // (10) Par.?
evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt // (11) Par.?
yad yat kāryaṃ tat tad buddhimatkartṛpūrvakaṃ dṛṣṭaṃ yathā rathādi // (12) Par.?
yat tu naivaṃvidhaṃ na tat kāryaṃ yathātmādi // (13) Par.?
nanu ghuṇākṣare kārye 'pi na buddhimatkartṛpūrvakatvam astīty anaikāntikaḥ kāryatvahetuḥ // (14) Par.?
naivaṃ tatra kāryatāyā evānanvayāt // (15) Par.?
yatheṣṭasaṃcāramātra eva kila ghuṇasya kartṛtā nanu viśiṣṭasaṃniveśākṣaranirmitau // (16) Par.?
sa tu saṃniveśas tathā anyathāsya parisarpataḥ svabhāvata evopapadyate // (17) Par.?
nanu tadbhāve bhāvāt tadabhāve cābhāvāt ghuṇakartṛkam evākṣaram // (18) Par.?
yadyevaṃ tat tathācāritve bhāvāt atathācāritve cākṣarasyānabhivyakter avyavadhānena ghuṇākṣarasya buddhimatkartṛpūrvakatvam astīti kutaḥ kāryatvahetor anaikāntikatvam // (19) Par.?
na cāyam akṛṣṭajātaiḥ śālyādibhir vanadrumādibhir vānaikāntikaḥ teṣu kartrabhāvasyāniścayāt teṣāṃ ca pakṣībhūtatvāt // (20) Par.?
nanvasiddhavyāptikasya pakṣīkaraṇamātreṇa yadi hetvābhāsānāṃ nirāsastarhi na kecana hetavo hetvābhāsāḥ // (21) Par.?
bhaved etad yadyayaṃ kāryatvahetur asiddhavyāptikaḥ syāt // (22) Par.?
yāvatā dṛṣṭāntīkṛtadṛṣṭakartṛkaghaṭādivyatiriktās trailokyodaravartinas tanukaraṇabhuvanādayo bhāvā dharmiṇaḥ kartṛpūrvakāḥ kāryatvād upalabhyamānakartṛkaghaṭādivad ityanumāne kriyamāṇe kim anyad avaśiṣyate yatra kāryatvasya vyāptirna siddhā syāt // (23) Par.?
nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca // (24) Par.?
na hi ghaṭādikam arthaṃ kulālādyanvayavyatirekānuvidhāyinam īśvarakartṛkatvena kaścid apyavaiti // (25) Par.?
viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti // (26) Par.?
tad uktaṃ jaiminīyaiḥ / (27.1) Par.?
kumbhakārādyadhiṣṭhānaṃ ghaṭādau yadi ceṣyate / (27.2) Par.?
neśvarādhiṣṭhitatvaṃ syād asti cet sādhyahīnatā // (27.3) Par.?
tathā siddhe ca dṛṣṭānte bhaveddhetor viruddhatā / (28.1) Par.?
anīśvaravināśyādikartṛkatvaṃ prasajyate // (28.2) Par.?
iti // (29) Par.?
syād eṣa sarvadoṣāvakāśo yady asmābhir asarvaviṣayam īśvarādhiṣṭhānam upagamyate yāvatā ye 'pi tu kumbhādīnāṃ kartāraḥ kulālādayas te 'pi tatpratyavekṣaṇānugṛhītaśaktayas tattatkāryanirvartanasamarthā bhavantīti brūmaḥ // (30) Par.?
nanu kutraitat dṛṣṭaṃ yat kulālatantuvāyādisadbhāve bhāvāt tadabhāve cābhāvād api ghaṭādi kāryajātam īśvarādhiṣṭhitamiti // (31) Par.?
kutra vā na dṛṣṭaṃ kiṃ na śrutaṃ bhagavatā svayam ādiṣṭaṃ sarvajanaprasiddheṣvapi śāstreṣūdghuṣyamāṇaṃ bhavadbhiḥ // (32) Par.?
gāmāviśya ca bhūtāni dhārayāmy aham ojasā / (33.1) Par.?
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ // (33.2) Par.?
iti // (34) Par.?
na tadasti vinā yatsyānmayā bhūtaṃ carācaram // (35) Par.?
iti śrutāv api // (36) Par.?
yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa / (37.1) Par.?
iti // (37.2) Par.?
ata eva bhavadudbhāvitaḥ pratītivirodho'pi nirastaḥ ajño janturanīśo'yamātmanaḥ sukhaduḥkhayoḥ // (38) Par.?
īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā // (39) Par.?
ityevaṃvidhāyāḥ pratyuta pratīteḥ siddhatvāt // (40) Par.?
na cāyaṃ viruddho hetur viparyayavyāptyabhāvāt dṛṣṭāntadharmiṇi ghaṭādau svasādhyena buddhimatkartṛpūrvakatvena vyāpteḥ siddhatvāt buddhimatkartṛpūrvakatvavirahiṇo vipakṣād ātmāder vyāvṛttatvāt // (41) Par.?
sa viruddha ucyate yaḥ sapakṣanivṛtto'pi vipakṣameva vyāpnoti yathā nityaḥ śabdaḥ kṛtakatvāditi // (42) Par.?
buddhimatkartṛpūrvakatvaṃ ca ghaṭasya kumbhakārakāryatvāt siddhamiti kā sādhyabhraṣṭatā // (43) Par.?
na ca sarva eva dṛṣṭāntadharmāḥ sādhyadharmiṇi kvāpyanumāne bhavanti yenānīśvaravināśyādikartṛkatvaprasaṅgaḥ syāt // (44) Par.?
tathā hi nityaḥ śabdaḥ kṛtakatvāt ghaṭādivad ityatrāpi śabdasya kumbhakārakāryatvarauhityapārivartulyādayo ghaṭadharmāḥ kimiti na bhavantīti bhavadbhirvaktavyamiti na kiṃcidetat // (45) Par.?
nanvete kāryatvasaṃniveśādimattvādayo hetavaḥ kāryasyānekakartṛtāmapi sādhayantīti dharmisvarūpaviparītasādhanatvād viruddhāḥ // (46) Par.?
tathā ca maṇḍanaḥ / (47.1) Par.?
saṃniveśādimat sarvaṃ buddhimaddhetumadyadi / (47.2) Par.?
prasiddhasaṃniveśāder ekakāraṇatā kutaḥ // (47.3) Par.?
rathādyavayavā nānātakṣanirmāpitā api / (48.1) Par.?
dṛśyante jagati prāya upakāryopakārakāḥ // (48.2) Par.?
iti // (49) Par.?
tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt // (50) Par.?
tadevaṃ kāryatvahetunā jagato buddhimatkartṛpūrvakatvasiddhau yo 'sau tattadvaicitryasampādikecchājñānakriyāśaktiyuktaḥ kartā sa ity asmadādikāryavilakṣaṇakṣityādikāryaviśeṣajanakakāraṇaviśeṣāvagamo yuktaḥ // (51) Par.?
na caitad aprasiddhaṃ yasmādvaiśiṣṭyaṃ kāryavaiśiṣṭyād dṛṣṭaṃ lokasthitāv api lokavyavahāre'pi viśiṣṭaṃ kāryaṃ dṛṣṭvā viśiṣṭameva kāraṇam anumīyate yayā vicitrabhāvanādivastucitralepādikalākalāpasyāmukhyatāṃ madhyatvam anupamasaundaryasampadaṃ ca dṛṣṭvā tattatkarturapi tadgatavailakṣaṇyād vaiśiṣṭyamavasīyate // (52) Par.?
ataśca // (53) Par.?
Duration=0.12023901939392 secs.