UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7607
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ / (1.2)
Par.?
tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān // (1.3)
Par.?
īśvara uvāca / (2.1)
Par.?
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ / (2.2)
Par.?
māyānimittamatrāsti sā cātmānamapāśritā // (2.3)
Par.?
anādinidhanā śaktirmāyāvyaktasamāśrayā / (3.1)
Par.?
tannimittaḥ prapañco 'yamavyaktādabhavat khalu // (3.2)
Par.?
avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram / (4.1)
Par.?
ahameva paraṃ brahma matto hyanyanna vidyate // (4.2)
Par.?
tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ / (5.1)
Par.?
ekatve ca pṛthaktve ca proktametannidarśanam // (5.2)
Par.?
ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ / (6.1)
Par.?
akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā // (6.2)
Par.?
anantāḥ śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ / (7.1)
Par.?
tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam // (7.2)
Par.?
yābhistallakṣyate bhinnam abhinnaṃ tu svabhāvataḥ / (8.1)
Par.?
ekayā mama sāyujyamanādinidhanaṃ dhruvam // (8.2)
Par.?
puṃso 'bhūdanyayā bhūtiranyayā tattirohitam / (9.1)
Par.?
anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila // (9.2)
Par.?
tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam / (10.1)
Par.?
tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam // (10.2)
Par.?
tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat / (11.1)
Par.?
tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate // (11.2)
Par.?
yato vāco nivartante aprāpya manasā saha / (12.1)
Par.?
ānandaṃ brahmaṇo vidvān bibheti na kutaścana // (12.2)
Par.?
vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt / (13.1)
Par.?
tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ // (13.2)
Par.?
yasmāt paraṃ nāparamasti kiṃcit yajjyotiṣāṃ jyotirekaṃ divistham / (14.1)
Par.?
tadevātmānaṃ manyamāno 'tha
vidvānātmanandī bhavati brahmabhūtaḥ // (14.2)
Par.?
tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma / (15.1)
Par.?
vadantyevaṃ brāhmaṇā brahmaniṣṭhā yatra gatvā na nivarteta bhūyaḥ // (15.2)
Par.?
hiraṇmaye paramākāśatattve yadarciṣi pravibhātīva tejaḥ / (16.1)
Par.?
tadvijñāne paripaśyanti dhīrā vibhrājamānaṃ vimalaṃ vyoma dhāma // (16.2)
Par.?
tataḥ paraṃ paripaśyanti dhīrā ātmanyātmānamanubhūyānubhūya / (17.1)
Par.?
svayaṃprabhaḥ parameṣṭhī mahīyān brahmānandī bhagavānīśa eṣaḥ // (17.2)
Par.?
eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / (18.1)
Par.?
tamevaikaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // (18.2) Par.?
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ / (19.1)
Par.?
sarvavyāpī ca bhagavān na tasmādanyadiṣyate // (19.2)
Par.?
ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ / (20.1)
Par.?
gopanīyaṃ viśeṣeṇa yogināmapi durlabham // (20.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu navamo 'dhyāyaḥ // (21.1)
Par.?
Duration=0.22894597053528 secs.