UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5840
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ / (1.2)
Par.?
kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ // (1.3)
Par.?
janaloko maharlokāt tathā koṭidvayātmakaḥ / (2.1)
Par.?
sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ // (2.2)
Par.?
janalokāt tapolokaḥ koṭitrayasamanvitaḥ / (3.1)
Par.?
vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ // (3.2)
Par.?
prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ / (4.1)
Par.?
apunarmārakāstatra brahmalokastu sa smṛtaḥ // (4.2)
Par.?
atra lokagururbrahmā viśvātmā viśvatomukhaḥ / (5.1)
Par.?
āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param // (5.2)
Par.?
viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ / (6.1)
Par.?
yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam // (6.2)
Par.?
dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam / (7.1)
Par.?
tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ // (7.2)
Par.?
sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam / (8.1)
Par.?
na me varṇayituṃ śakyaṃ jvālāmālāsamākulam // (8.2)
Par.?
tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure / (9.1)
Par.?
śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ // (9.2)
Par.?
sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ / (10.1)
Par.?
yānti tatra mahātmāno ye prapannā janārdanam // (10.2)
Par.?
ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham / (11.1)
Par.?
vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ // (11.2)
Par.?
devyā saha mahādevaścintyamāno manīṣibhiḥ / (12.1)
Par.?
yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ // (12.2)
Par.?
tatra te yānti niyatā dvijā vai brahmacāriṇaḥ / (13.1)
Par.?
mahādevaparāḥ śāntāstāpasā brahmavādinaḥ // (13.2)
Par.?
nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ / (14.1)
Par.?
drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ // (14.2)
Par.?
ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ / (15.1)
Par.?
mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ // (15.2)
Par.?
the hells
mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam / (16.1)
Par.?
prāsādairvividhaiḥ śubhrairdevatāyatanairyutam // (16.2)
Par.?
anantena ca saṃyuktaṃ mucukundena dhīmatā / (17.1)
Par.?
nṛpeṇa balinā caiva pātālasvargavāsinā // (17.2)
Par.?
śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam / (18.1)
Par.?
pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham / (18.2)
Par.?
sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram // (18.3)
Par.?
suparṇena muniśreṣṭhāstathā vāsukinā śubham / (19.1)
Par.?
rasātalamiti khyātaṃ tathānyaiśca niṣevitam // (19.2)
Par.?
virocanahiraṇyākṣatakṣakādyaiśca sevitam / (20.1)
Par.?
talātalamiti khyātaṃ sarvaśobhāsamanvitam // (20.2)
Par.?
vainateyādibhiścaiva kālanemipurogamaiḥ / (21.1)
Par.?
pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // (21.2)
Par.?
nitalaṃ yavanādyaiśca tārakāgnimukhaistathā / (22.1)
Par.?
mahāntakādyairnāgaiśca prahlādenāsureṇa ca // (22.2)
Par.?
vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam / (23.1)
Par.?
mahājambhena vīreṇa hayagrīveṇa vai tathā // (23.2)
Par.?
śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ / (24.1)
Par.?
tathānyair vividhair nāgaistalaṃ caiva suśobhanam // (24.2)
Par.?
teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ / (25.1)
Par.?
pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ // (25.2)
Par.?
pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ / (26.1)
Par.?
kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ // (26.2)
Par.?
yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ / (27.1)
Par.?
tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ // (27.2)
Par.?
tamāviśya mahāyogī kālastadvadanotthitaḥ / (28.1)
Par.?
viṣajvālāmayo 'nte 'sau jagat saṃharati svayam // (28.2) Par.?
sahasramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ / (29.1)
Par.?
tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ // (29.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ // (30.1)
Par.?
Duration=0.37360501289368 secs.