Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5790
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliśceti caturyugam / (1.2) Par.?
eṣāṃ svabhāvaṃ sūtādya kathayasva samāsataḥ // (1.3) Par.?
sūta uvāca / (2.1) Par.?
gate nārāyaṇe kṛṣṇe svameva paramaṃ padam / (2.2) Par.?
pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ // (2.3) Par.?
kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ / (3.1) Par.?
apaśyat pathi gacchantaṃ kṛṣṇadvaipāyanaṃ munim // (3.2) Par.?
śiṣyaiḥ praśiṣyairabhitaḥ saṃvṛtaṃ brahmavādinam / (4.1) Par.?
papāta daṇḍavad bhūmau tyaktvā śokaṃ tadārjunaḥ // (4.2) Par.?
uvāca paramaprītaḥ kasmād deśānmahāmune / (5.1) Par.?
idānīṃ gacchasi kṣipraṃ kaṃ vā deśaṃ prati prabho // (5.2) Par.?
saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ / (6.1) Par.?
idānīṃ mama yat kāryaṃ brūhi padmadalekṣaṇa // (6.2) Par.?
tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam / (7.1) Par.?
upaviśya nadītīre śiṣyaiḥ parivṛto muniḥ // (7.2) Par.?
idaṃ kaliyugaṃ ghoraṃ samprāptaṃ pāṇḍunandana / (8.1) Par.?
tato gacchāmi devasya vārāṇasīṃ mahāpurīm // (8.2) Par.?
asmin kaliyuge ghore lokāḥ pāpānuvartinaḥ / (9.1) Par.?
bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ // (9.2) Par.?
nānyat paśyāmi jantūnāṃ muktvā vārāṇasīṃ purīm / (10.1) Par.?
sarvapāpapraśamanaṃ prāyaścittaṃ kalau yuge // (10.2) Par.?
kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ / (11.1) Par.?
bhaviṣyanti mahātmāno dhārmikāḥ satyavādinaḥ // (11.2) Par.?
tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ / (12.1) Par.?
pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt // (12.2) Par.?
evamukto bhagavatā pārthaḥ parapuraṃjayaḥ / (13.1) Par.?
pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ // (13.2) Par.?
tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ / (14.1) Par.?
praṇamya devamīśānaṃ yugadharmān sanātanān // (14.2) Par.?
yugadharmāḥ
vakṣyāmi te samāsena yugadharmān nareśvara / (15.1) Par.?
na śakyate mayā pārtha vistareṇābhibhāṣitum // (15.2) Par.?
ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ / (16.1) Par.?
tṛtīyaṃ dvāparaṃ pārtha caturthaṃ kalirucyate // (16.2) Par.?
dhyānaṃ paraṃ kṛtayuge tretāyāṃ jñānamucyate / (17.1) Par.?
dvāpare yajñamevāhurdānameva kalau yuge // (17.2) Par.?
brahmā kṛtayuge devastretāyāṃ bhagavān raviḥ / (18.1) Par.?
dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ // (18.2) Par.?
brahmā viṣṇustathā sūryaḥ sarva eva kaliṣvapi / (19.1) Par.?
pūjyate bhagavān rudraścaturṣvapi pinākadhṛk // (19.2) Par.?
ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ / (20.1) Par.?
tretāyuge tripādaḥ syād dvipādo dvāpare sthitaḥ / (20.2) Par.?
tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati // (20.3) Par.?
kṛta
kṛte tu mithunotpattirvṛttiḥ sākṣād rasollasā / (21.1) Par.?
prajāstṛptāḥ sadā sarvāḥ sadānandāśca bhoginaḥ // (21.2) Par.?
adhamottamatvaṃ nāstyāsāṃ nirviśeṣāḥ puraṃjaya / (22.1) Par.?
tulyamāyuḥ sukhaṃ rūpaṃ tāsāṃ tasmin kṛte yuge // (22.2) Par.?
viśokāḥ sattvabahulā ekāntabahulāstathā / (23.1) Par.?
dhyānaniṣṭhāstaponiṣṭhā mahādevaparāyaṇāḥ // (23.2) Par.?
tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ / (24.1) Par.?
parvatodadhivāsinyo hyaniketāḥ parantapa // (24.2) Par.?
tretā
rasollāsā kālayogāt tretākhye naśyate tataḥ / (25.1) Par.?
tasyāṃ siddhau praṇaṣṭāyāmanyā siddhiravartata // (25.2) Par.?
apāṃ saukṣmye pratihate tadā meghātmanā tu vai / (26.1) Par.?
meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam // (26.2) Par.?
sakṛdeva tayā vṛṣṭyā saṃyukte pṛthivītale / (27.1) Par.?
prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ // (27.2) Par.?
sarvapratyupayogastu tāsāṃ tebhyaḥ prajāyate / (28.1) Par.?
vartayanti sma tebhyastāstretāyugamukhe prajāḥ // (28.2) Par.?
tataḥ kālena mahatā tāsāmeva viparyayāt / (29.1) Par.?
rāgalobhātmako bhāvastadā hyākasmiko 'bhavat // (29.2) Par.?
viparyayeṇa tāsāṃ tu tena tatkālabhāvinā / (30.1) Par.?
praṇaśyanti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // (30.2) Par.?
tatasteṣu pranaṣṭeṣu vibhrāntā maithunodbhavāḥ / (31.1) Par.?
abhidhyāyanti tāṃ siddhiṃ satyābhidhyāyinastadā // (31.2) Par.?
prādurbabhūvustāsāṃ tu vṛkṣāste gṛhasaṃjñitāḥ / (32.1) Par.?
vastrāṇi te prasūyante phalānyābharaṇāni ca // (32.2) Par.?
teṣveva jāyate tāsāṃ gandhavarṇarasānvitam / (33.1) Par.?
amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu // (33.2) Par.?
tena tā vartayanti sma tretāyugamukhe prajāḥ / (34.1) Par.?
hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ // (34.2) Par.?
tataḥ kālāntareṇaiva punarlobhāvṛtāstadā / (35.1) Par.?
vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt // (35.2) Par.?
tāsāṃ tenāpacāreṇa punarlobhakṛtena vai / (36.1) Par.?
praṇaṣṭā madhunā sārdhaṃ kalpavṛkṣāḥ kvacit kvacit // (36.2) Par.?
śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam / (37.1) Par.?
dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni ca // (37.2) Par.?
kṛtvā dvandvapratīghātān vārtopāyamacintayan / (38.1) Par.?
naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā // (38.2) Par.?
tataḥ prādurbabhau tāsāṃ siddhistretāyuge punaḥ / (39.1) Par.?
vārtāyāḥ sādhikā hyanyā vṛṣṭistāsāṃ nikāmataḥ // (39.2) Par.?
tāsāṃ vṛṣṭyudakānīha yāni nimnairgatāni tu / (40.1) Par.?
avahan vṛṣṭisaṃtatyā srotaḥsthānāni nimnagāḥ // (40.2) Par.?
ye punastadapāṃ stokā āpannāḥ pṛthivītale / (41.1) Par.?
apāṃ bhūmeśca saṃyogādoṣadhyastāstadābhavan // (41.2) Par.?
aphālakṛṣṭāś cānuptā grāmyāraṇyāścaturdaśa / (42.1) Par.?
ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire // (42.2) Par.?
tataḥ prādurabhūt tāsāṃ rāgo lobhaśca sarvaśaḥ / (43.1) Par.?
avaśyaṃ bhāvinārthena tretāyugavaśena vai // (43.2) Par.?
tatastāḥ paryagṛhṇanta nadīkṣetrāṇi parvatān / (44.1) Par.?
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // (44.2) Par.?
viparyayeṇa tāsāṃ tā oṣadhyo viviśurmahīm / (45.1) Par.?
pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ // (45.2) Par.?
tatastā jagṛhuḥ sarvā anyonyaṃ krodhamūrchitāḥ / (46.1) Par.?
vasudāradhanādyāṃstu balāt kālabalena tu // (46.2) Par.?
maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ / (47.1) Par.?
sasarja kṣatriyān brahmā brāhmaṇānāṃ hitāya ca // (47.2) Par.?
origin of castes and āśramas
varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavān prabhuḥ / (48.1) Par.?
yajñapravartanaṃ caiva paśuhiṃsāvivarjitam // (48.2) Par.?
dvāpara
dvāpareṣvatha vidyante matibhedāḥ sadā nṛṇām / (49.1) Par.?
rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ // (49.2) Par.?
eko vedaścatuṣpādastretāsviha vidhīyate / (50.1) Par.?
vedavyāsaiścaturdhā tu vyasyate dvāparādiṣu // (50.2) Par.?
ṛṣiputraiḥ punarbhedād bhidyante dṛṣṭivibhramaiḥ / (51.1) Par.?
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // (51.2) Par.?
saṃhitā ṛgyajuḥsāmnāṃ saṃhanyante śrutarṣibhiḥ / (52.1) Par.?
sāmānyād vaikṛtāccaiva dṛṣṭibhedaiḥ kvacit kvacit // (52.2) Par.?
brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca / (53.1) Par.?
itihāsapurāṇāni dharmaśāstrāṇi suvrata // (53.2) Par.?
avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ / (54.1) Par.?
vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām // (54.2) Par.?
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā / (55.1) Par.?
vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam // (55.2) Par.?
doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ / (56.1) Par.?
eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā // (56.2) Par.?
ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate / (57.1) Par.?
dvāpare vyākulībhūtvā praṇaśyati kalau yuge // (57.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ // (58.1) Par.?
Duration=0.24332618713379 secs.