Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'nnapānavidhimadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva // (3.1) Par.?
tatra lohitaśālikalamakardamakapāṇḍukasugandhakaśakunāhṛtapuṣpāṇḍakapuṇḍarīkamahāśāliśītabhīrukarodhrapuṣpakadīrghaśūkakāñcanakamahiṣamahāśūkahāyanakadūṣakamahādūṣakaprabhṛtayaḥ śālayaḥ // (4.1) Par.?
madhurā vīryataḥ śītā laghupākā balāvahāḥ / (5.1) Par.?
pittaghnālpānilakaphāḥ snigdhā baddhālpavarcasaḥ // (5.2) Par.?
teṣāṃ lohitakaḥ śreṣṭho doṣaghnaḥ śukramūtralaḥ / (6.1) Par.?
cakṣuṣyo varṇabalakṛt svaryo hṛdyastṛṣāpahaḥ // (6.2) Par.?
vraṇyo jvaraharaścaiva sarvadoṣaviṣāpahaḥ / (7.1) Par.?
tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ // (7.2) Par.?
ṣaṣṭikakāṅgukamukundakapītakapramodakakākalakāsanapuṣpakamahāṣaṣṭikacūrṇakakuravakakedāraprabhṛtayaḥ ṣaṣṭikāḥ // (8.1) Par.?
rase pāke ca madhurāḥ śamanā vātapittayoḥ / (9.1) Par.?
śālīnāṃ ca guṇaistulyā bṛṃhaṇāḥ kaphaśukralāḥ // (9.2) Par.?
ṣaṣṭikaḥ pravarasteṣāṃ kaṣāyānuraso laghuḥ / (10.1) Par.?
mṛduḥ snigdhastridoṣaghnaḥ sthairyakṛdbalavardhanaḥ // (10.2) Par.?
vipāke madhuro grāhī tulyo lohitaśālibhiḥ / (11.1) Par.?
śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ // (11.2) Par.?
kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ // (12.1) Par.?
kaṣāyamadhurāḥ pāke 'madhurā vīryato 'himāḥ / (13.1) Par.?
alpābhiṣyandinastulyāḥ ṣaṣṭikair baddhavarcasaḥ // (13.2) Par.?
kṛṣṇavrīhirvarasteṣāṃ kaṣāyānuraso laghuḥ / (14.1) Par.?
tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare // (14.2) Par.?
dagdhāyāmavanau jātāḥ śālayo laghupākinaḥ / (15.1) Par.?
kaṣāyā baddhaviṇmūtrā rūkṣāḥ śleṣmāpakarṣaṇāḥ // (15.2) Par.?
sthalajāḥ kaphapittaghnāḥ kaṣāyāḥ kaṭukānvayāḥ / (16.1) Par.?
kiṃcitsatiktamadhurāḥ pavanānalavardhanāḥ // (16.2) Par.?
kaidārā madhurā vṛṣyā balyāḥ pittanibarhaṇāḥ / (17.1) Par.?
īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ // (17.2) Par.?
ropyātiropyā laghavaḥ śīghrapākā guṇottarāḥ / (18.1) Par.?
adāhino doṣaharā balyā mūtravivardhanāḥ // (18.2) Par.?
śālayaśchinnarūḍhā ye rūkṣāste baddhavarcasaḥ / (19.1) Par.?
tiktāḥ kaṣāyāḥ pittaghnā laghupākāḥ kaphāpahāḥ // (19.2) Par.?
vistareṇāyamuddiṣṭaḥ śālivargo hitāhitaḥ / (20.1) Par.?
tadvat kudhānyamudgādimāṣādīnāṃ ca vakṣyate // (20.2) Par.?
atha kudhānyavargaḥ / (21.1) Par.?
koradūṣakaśyāmākanīvāraśāntanuvarakoddālakapriyaṅgumadhūlikānāndīmukhīkuruvindagavedhukasaravarukatodaparṇīmukundakaveṇuyavaprabhṛtayaḥ kudhānyaviśeṣāḥ // (21.2) Par.?
uṣṇāḥ kaṣāyamadhurā rūkṣāḥ kaṭuvipākinaḥ / (22.1) Par.?
śleṣmaghnā baddhanisyandā vātapittaprakopaṇāḥ // (22.2) Par.?
kaṣāyamadhurasteṣāṃ śītaḥ pittāpahaḥ smṛtaḥ / (23.1) Par.?
kodravaśca sanīvāraḥ śyāmākaśca saśāntanuḥ // (23.2) Par.?
kṛṣṇā raktāśca pītāśca śvetāścaiva priyaṅgavaḥ / (24.1) Par.?
yathottaram pradhānāḥ syū rūkṣāḥ kaphaharāḥ smṛtāḥ // (24.2) Par.?
madhūlī madhurā śītā snigdhā nandīmukhī tathā / (25.1) Par.?
viśoṣī tatra bhūyiṣṭhaṃ varukaḥ samukundakaḥ // (25.2) Par.?
rūkṣā veṇuyavā jñeyā vīryoṣṇāḥ kaṭupākinaḥ / (26.1) Par.?
baddhamūtrāḥ kaphaharāḥ kaṣāyā vātakopanāḥ // (26.2) Par.?
mudgavanamudgakalāyamakuṣṭhamasūramaṅgalyacaṇakasatīnatripuṭakahareṇvāḍhakīprabhṛtayo vaidalāḥ // (27.1) Par.?
kaṣāyamadhurāḥ śītāḥ kaṭupākā marutkarāḥ / (28.1) Par.?
baddhamūtrapurīṣāśca pittaśleṣmaharāstathā // (28.2) Par.?
nātyarthaṃ vātalāsteṣu mudgā dṛṣṭiprasādanaḥ / (29.1) Par.?
pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ // (29.2) Par.?
vipāke madhurāḥ proktā masūrā baddhavarcasaḥ / (30.1) Par.?
makuṣṭhakāḥ kṛmikarāḥ kalāyāḥ pracurānilāḥ // (30.2) Par.?
āḍhakī kaphapittaghnī nātivātaprakopaṇī / (31.1) Par.?
vātalāḥ śītamadhurāḥ sakaṣāyā virūkṣaṇāḥ // (31.2) Par.?
kaphaśoṇitapittaghnāścaṇakāḥ puṃstvanāśanāḥ / (32.1) Par.?
ta eva ghṛtasaṃyuktāstridoṣaśamanāḥ param // (32.2) Par.?
hareṇavaḥ satīnāśca vijñeyā baddhavarcasaḥ / (33.1) Par.?
ṛte mudgamasūrābhyāmanye tvādhmānakārakāḥ // (33.2) Par.?
māṣo gururbhinnapurīṣamūtraḥ snigdhoṣṇavṛṣyo madhuro 'nilaghnaḥ / (34.1) Par.?
saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca // (34.2) Par.?
kaṣāyabhāvānna purīṣabhedī na mūtralo naiva kaphasya kartā / (35.1) Par.?
svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca // (35.2) Par.?
māṣaiḥ samānaṃ phalam ātmaguptamuktaṃ ca kākāṇḍaphalaṃ tathaiva / (36.1) Par.?
āraṇyamāṣā guṇataḥ pradiṣṭā rūkṣāḥ kaṣāyā avidāhinaśca // (36.2) Par.?
uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ / (37.1) Par.?
śukrāśmarīgulmaniṣūdanaśca sāṃgrāhikaḥ pīnasakāsahārī // (37.2) Par.?
ānāhamedogudakīlahikkāśvāsāpahaḥ śoṇitapittakṛcca / (38.1) Par.?
kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ // (38.2) Par.?
īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ / (39.1) Par.?
tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ // (39.2) Par.?
dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca / (40.1) Par.?
tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarāstathānye // (40.2) Par.?
yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī / (41.1) Par.?
vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ // (41.2) Par.?
sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca / (42.1) Par.?
medomaruttṛḍḍharaṇo 'tirūkṣaḥ prasādanaḥ śoṇitapittayośca // (42.2) Par.?
ebhir guṇair hīnataraistu kiṃcidvidyādyavebhyo 'tiyavānaśeṣaiḥ / (43.1) Par.?
godhūma ukto madhuro guruśca balyaḥ sthiraḥ śukrarucipradaśca // (43.2) Par.?
snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca / (44.1) Par.?
rūkṣaḥ kaṣāyo viṣaśoṣaśukrabalāsadṛṣṭikṣayakṛd vidāhī // (44.2) Par.?
kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca / (45.1) Par.?
sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ // (45.2) Par.?
yathoditāste guṇataḥ pradhānā jñeyāḥ kaṭūṣṇā rasapākayośca / (46.1) Par.?
sahādvayaṃ mūlakajāśca śimbāḥ kuśimbivallīprabhavāstu śimbāḥ // (46.2) Par.?
jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca / (47.1) Par.?
vidāhavantaśca bhṛśaṃ virūkṣā viṣṭabhya jīryantyanilapradāśca // (47.2) Par.?
rucipradāścaiva sudurjarāśca sarve smṛtā vaidalikāstu śimbāḥ / (48.1) Par.?
kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ // (48.2) Par.?
uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke / (49.1) Par.?
pāke rase cāpi kaṭuḥ pradiṣṭaḥ siddhārthakaḥ śoṇitapittakopī / (49.2) Par.?
tīkṣṇoṣṇarūkṣaḥ kaphamārutaghnas tathāguṇaś cāsitasarṣapo 'pi // (49.3) Par.?
anārtavaṃ vyādhihatam aparyāgatam eva ca / (50.1) Par.?
abhūmijaṃ navaṃ cāpi na dhānyaṃ guṇavat smṛtam // (50.2) Par.?
navaṃ dhānyamabhiṣyandi laghu saṃvatsaroṣitam / (51.1) Par.?
vidāhi guru viṣṭambhi virūḍhaṃ dṛṣṭidūṣaṇam // (51.2) Par.?
śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ / (52.1) Par.?
kālapramāṇasaṃskāramātrāḥ samparikīrtitāḥ // (52.2) Par.?
athordhvaṃ māṃsavargānupadekṣyāmaḥ / (53.1) Par.?
tadyathā jaleśayā ānūpā grāmyāḥ kravyabhuja ekaśaphā jāṅgalāśceti ṣaṇmāṃsavargāḥ / (53.2) Par.?
eteṣāṃ vargāṇāmuttarottaraṃ pradhānatamāḥ / (53.3) Par.?
te punardvividhā jāṅgalā ānūpāśceti / (53.4) Par.?
tatra jāṅgalavargo 'ṣṭavidhaḥ / (53.5) Par.?
tadyathā jaṅghālā viṣkirāḥ pratudā guhāśayāḥ prasahāḥ parṇamṛgā bileśayā grāmyāśceti / (53.6) Par.?
teṣāṃ jaṅghālaviṣkirau pradhānatamau // (53.7) Par.?
tāv eṇahariṇarkṣakuraṅgakarālakṛtamālaśarabhaśvadaṃṣṭrāpṛṣatacāruṣkamṛgamātṛkāprabhṛtayo jaṅghālā mṛgāḥ kaṣāyā madhurā laghavo vātapittaharāstīkṣṇā hṛdyā bastiśodhanāśca // (54.1) Par.?
kaṣāyo madhuro hṛdyaḥ pittāsṛkkapharogahā / (55.1) Par.?
saṃgrāhī rocano balyasteṣāmeṇo jvarāpahaḥ // (55.2) Par.?
madhuro madhuraḥ pāke doṣaghno 'naladīpanaḥ / (56.1) Par.?
śītalo baddhaviṇmūtraḥ sugandhirhariṇo laghuḥ // (56.2) Par.?
eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate / (57.1) Par.?
yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate // (57.2) Par.?
śītāsṛkpittaśamanī vijñeyā mṛgamātṛkā / (58.1) Par.?
sannipātakṣayaśvāsakāsahikkārucipraṇut // (58.2) Par.?
lāvatittirikapiñjalavartīravartikāvartakanaptṛkāvārtīkacakorakalaviṅkamayūrakrakaropacakrakukkuṭasāraṅgaśatapatrakutittirikuruvāhakayavālakaprabhṛtayas tryāhalā viṣkirāḥ // (59.1) Par.?
laghavaḥ śītamadhurāḥ kaṣāyā doṣanāśanāḥ / (60.1) Par.?
saṃgrāhī dīpanaścaiva kaṣāyamadhuro laghuḥ / (60.2) Par.?
lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ // (60.3) Par.?
īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ / (61.1) Par.?
tittiriḥ sarvadoṣaghno grāhī varṇaprasādanaḥ // (61.2) Par.?
raktapittaharaḥ śīto laghuścāpi kapiñjalaḥ / (62.1) Par.?
kaphottheṣu ca rogeṣu mandavāte ca śasyate // (62.2) Par.?
hikkāśvāsānilaharo viśeṣādgauratittiriḥ / (63.1) Par.?
vātapittaharā vṛṣyā medhāgnibalavardhanāḥ // (63.2) Par.?
laghavaḥ krakarā hṛdyāstathā caivopacakrakāḥ / (64.1) Par.?
kaṣāyaḥ svādulavaṇastvacyaḥ keśyo 'rucau hitaḥ // (64.2) Par.?
mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt / (65.1) Par.?
snigdhoṣṇo 'nilahā vṛṣyaḥ svedasvarabalāvahaḥ // (65.2) Par.?
bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ / (66.1) Par.?
vātarogakṣayavamīviṣamajvaranāśanaḥ // (66.2) Par.?
kapotapārāvatabhṛṅgarājaparabhṛtakoyaṣṭikakuliṅgagṛhakuliṅgagokṣveḍakaḍiṇḍimāṇavakaśatapatrakamātṛnindakabhedāśiśukasārikāvalgulīgiriśālaṭvālaṭṭūṣakasugṛhākhañjarīṭahārītadātyūhaprabhṛtayaḥ pratudāḥ // (67.1) Par.?
kaṣāyamadhurā rūkṣāḥ phalāhārā marutkarāḥ / (68.1) Par.?
pittaśleṣmaharāḥ śītā baddhamūtrālpavarcasaḥ // (68.2) Par.?
sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ / (69.1) Par.?
kaṣāyasvādulavaṇo guruḥ kāṇakapotakaḥ // (69.2) Par.?
raktapittapraśamanaḥ kaṣāyaviśado 'pi ca / (70.1) Par.?
vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ // (70.2) Par.?
kuliṅgo madhuraḥ snigdhaḥ kaphaśukravivardhanaḥ / (71.1) Par.?
raktapittaharo veśmakuliṅgastvatiśukralaḥ // (71.2) Par.?
guhāśayāḥ
siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgervārukaprabhṛtayo guhāśayāḥ // (72.1) Par.?
madhurā guravaḥ snigdhā balyā mārutanāśanāḥ / (73.1) Par.?
uṣṇavīryā hitā nityaṃ netraguhyavikāriṇām // (73.2) Par.?
prasahāḥ
kākakaṅkakuraracāṣabhāsaśaśaghātyulūkacilliśyenagṛdhraprabhṛtayaḥ prasahāḥ // (74.1) Par.?
ete siṃhādibhiḥ sarve samānā vāyasādayaḥ / (75.1) Par.?
rasavīryavipākeṣu viśeṣācchoṣiṇe hitāḥ // (75.2) Par.?
madgumūṣikavṛkṣaśāyikāvakuśapūtighāsavānaraprabhṛtayaḥ parṇamṛgāḥ // (76.1) Par.?
madhurā guravo vṛṣyāścakṣuṣyāḥ śoṣiṇe hitāḥ / (77.1) Par.?
sṛṣṭamūtrapurīṣāśca kāsārśaḥśvāsanāśanāḥ // (77.2) Par.?
śvāvicchalyakagodhāśaśavṛṣadaṃśalopākalomaśakarṇakadalīmṛgapriyakājagarasarpamūṣikanakulamahābabhruprabhṛtayo bileśayāḥ // (78.1) Par.?
varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ / (79.1) Par.?
vātaṃ hanyuḥ śleṣmapitte ca kuryuḥ snigdhāḥ kāsaśvāsakārśyāpahāśca // (79.2) Par.?
kaṣāyamadhurasteṣāṃ śaśaḥ pittakaphāpahaḥ / (80.1) Par.?
nātiśītalavīryatvād vātasādhāraṇo mataḥ // (80.2) Par.?
godhā vipāke madhurā kaṣāyakaṭukā smṛtā / (81.1) Par.?
vātapittapraśamanī bṛṃhaṇī balavardhanī // (81.2) Par.?
śalyakaḥ svādupittaghno laghuḥ śīto viṣāpahaḥ / (82.1) Par.?
priyako mārute pathyo 'jagarastvarśasāṃ hitaḥ // (82.2) Par.?
durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ / (83.1) Par.?
cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ // (83.2) Par.?
darvīkarā dīpakāśca teṣūktāḥ kaṭupākinaḥ / (84.1) Par.?
madhurāścāticakṣuṣyāḥ sṛṣṭaviṇmūtramārutāḥ // (84.2) Par.?
aśvāśvataragokharoṣṭrabastorabhramedaḥpucchakaprabhṛtayo grāmyāḥ // (85.1) Par.?
grāmyā vātaharāḥ sarve bṛṃhaṇāḥ kaphapittalāḥ / (86.1) Par.?
madhurā rasapākābhyāṃ dīpanā balavardhanāḥ // (86.2) Par.?
nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ / (87.1) Par.?
chagalastvanabhiṣyandī teṣāṃ pīnasanāśanaḥ // (87.2) Par.?
bṛṃhaṇaṃ māṃsamaurabhraṃ pittaśleṣmāvahaṃ guru / (88.1) Par.?
medaḥpucchodbhavaṃ vṛṣyam aurabhrasadṛśaṃ guṇaiḥ // (88.2) Par.?
śvāsakāsapratiśyāyaviṣamajvaranāśanam / (89.1) Par.?
śramātyagnihitaṃ gavyaṃ pavitramanilāpaham // (89.2) Par.?
aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam / (90.1) Par.?
alpābhiṣyandyayaṃ vargo jāṅgalaḥ samudāhṛtaḥ // (90.2) Par.?
dūre janāntanilayā dūre pānīyagocarāḥ / (91.1) Par.?
ye mṛgāśca vihaṅgāśca te 'lpābhiṣyandino matāḥ // (91.2) Par.?
atīvāsannanilayāḥ samīpodakagocarāḥ / (92.1) Par.?
ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te // (92.2) Par.?
ānūpavargastu pañcavidhaḥ / (93.1) Par.?
tadyathā kūlacarāḥ plavāḥ kośasthāḥ pādino matsyāśceti // (93.2) Par.?
tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ // (94.1) Par.?
vātapittaharā vṛṣyā madhurā rasapākayoḥ / (95.1) Par.?
śītalā balinaḥ snigdhā mūtralāḥ kaphavardhanāḥ // (95.2) Par.?
virūkṣaṇo lekhanaśca vīryoṣṇaḥ pittadūṣaṇaḥ / (96.1) Par.?
svādvamlalavaṇasteṣāṃ gajaḥ śleṣmānilāpahaḥ // (96.2) Par.?
gavayasya tu māṃsaṃ hi snigdhaṃ madhurakāsajit / (97.1) Par.?
vipāke madhuraṃ cāpi vyavāyasya tu vardhanam // (97.2) Par.?
snigdhoṣṇamadhuro vṛṣyo mahiṣastarpaṇo guruḥ / (98.1) Par.?
nidrāpuṃstvabalastanyavardhano māṃsadārḍhyakṛt // (98.2) Par.?
ruror māṃsaṃ samadhuraṃ kaṣāyānurasaṃ smṛtam / (99.1) Par.?
vātapittopaśamanaṃ guru śukravivardhanam // (99.2) Par.?
tathā camaramāṃsaṃ tu snigdhaṃ madhurakāsajit / (100.1) Par.?
vipāke madhuraṃ cāpi vātapittapraṇāśanam // (100.2) Par.?
sṛmarasya tu māṃsaṃ ca kaṣāyānurasaṃ smṛtam / (101.1) Par.?
vātapittopaśamanaṃ guru śukravivardhanam // (101.2) Par.?
svedanaṃ bṛṃhaṇaṃ vṛṣyaṃ śītalaṃ tarpaṇaṃ guru / (102.1) Par.?
śramānilaharaṃ snigdhaṃ vārāhaṃ balavardhanam // (102.2) Par.?
kaphaghnam khaḍgipiśitaṃ kaṣāyamanilāpaham / (103.1) Par.?
pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam // (103.2) Par.?
gokarṇamāṃsaṃ madhuraṃ snigdhaṃ mṛdu kaphāvaham / (104.1) Par.?
vipāke madhuraṃ cāpi raktapittavināśanam // (104.2) Par.?
haṃsasārasakrauñcacakravākakurarakādambakāraṇḍavajīvañjīvakabakabalākāpuṇḍarīkaplavaśarārīmukhanandīmukhamadgūtkrośakācākṣamallikākṣaśuklākṣapuṣkaraśāyikākonālakāmbukukkuṭikāmegharāvaśvetavāralaprabhṛtayaḥ plavāḥ saṃghātacāriṇaḥ // (105.1) Par.?
raktapittaharāḥ śītāḥ snigdhā vṛṣyā marujjitaḥ / (106.1) Par.?
sṛṣṭamūtrapurīṣāśca madhurā rasapākayoḥ // (106.2) Par.?
gurūṣṇamadhuraḥ snigdhaḥ svaravarṇabalapradaḥ / (107.1) Par.?
bṛṃhaṇaḥ śukralasteṣāṃ haṃso vātavikāranut // (107.2) Par.?
śaṅkhaśaṅkhanakhaśuktiśambūkabhallūkaprabhṛtayaḥ kośasthāḥ // (108.1) Par.?
kūrmakumbhīrakarkaṭakakṛṣṇakarkaṭakaśiśumāraprabhṛtayaḥ pādinaḥ // (109.1) Par.?
śaṅkhakūrmādayaḥ svādurasapākā marunnudaḥ / (110.1) Par.?
śītāḥ snigdhā hitāḥ pitte varcasyāḥ śleṣmavardhanāḥ // (110.2) Par.?
kṛṣṇakarkaṭakasteṣāṃ balyaḥ koṣṇo 'nilāpahaḥ / (111.1) Par.?
śuklaḥ saṃdhānakṛt sṛṣṭaviṇmūtro 'nilapittahā // (111.2) Par.?
matsyāstu dvividhā nādeyāḥ sāmudrāśca // (112.1) Par.?
tatra nādeyāḥ rohitapāṭhīnapāṭalārājīvavarmigomatsyakṛṣṇamatsyavāguñjāramuralasahasradaṃṣṭraprabhṛtayo nādeyāḥ // (113.1) Par.?
nādeyā madhurā matsyā guravo mārutāpahāḥ / (114.1) Par.?
raktapittakarāścoṣṇā vṛṣyāḥ snigdhālpavarcasaḥ // (114.2) Par.?
kaṣāyānurasasteṣāṃ śaṣpaśaivālabhojanaḥ / (115.1) Par.?
rohito mārutaharo nātyarthaṃ pittakopanaḥ // (115.2) Par.?
pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ / (116.1) Par.?
dūṣayedraktapittaṃ tu kuṣṭharogaṃ karotyasau / (116.2) Par.?
muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā // (116.3) Par.?
sarastaḍāgasambhūtāḥ snigdhāḥ svādurasāḥ smṛtāḥ / (117.1) Par.?
mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ // (117.2) Par.?
timitimiṅgilakuliśapākamatsyanirulanandivāralakamakaragargarakacandrakamahāmīnarājīvaprabhṛtayaḥ sāmudrāḥ // (118.1) Par.?
sāmudrā guravaḥ snigdhā madhurā nātipittalāḥ / (119.1) Par.?
uṣṇā vātaharā vṛṣyā varcasyāḥ śleṣmavardhanāḥ // (119.2) Par.?
balāvahā viśeṣeṇa māṃsāśitvāt samudrajāḥ / (120.1) Par.?
samudrajebhyo nādeyā bṛṃhaṇatvād guṇottarāḥ // (120.2) Par.?
teṣāmapyanilaghnatvāccauṇṭyakaupyau guṇottarāḥ / (121.1) Par.?
snigdhatvāt svādupākatvāttayor vāpyā guṇādhikāḥ // (121.2) Par.?
nādeyā guravo madhye yasmāt pucchāsyacāriṇaḥ / (122.1) Par.?
sarastaḍāgajānāṃ tu viśeṣeṇa śiro laghu // (122.2) Par.?
adūragocarā yasmāttasmād utsodapānajāḥ / (123.1) Par.?
kiṃcinmuktvā śirodeśamatyarthaṃ guravastu te // (123.2) Par.?
adhastādguravo jñeyā matsyāḥ sarasijāḥ smṛtāḥ / (124.1) Par.?
urovicaraṇātteṣāṃ pūrvamaṅgaṃ laghu smṛtam // (124.2) Par.?
ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ // (125.1) Par.?
tatra śuṣkapūtivyādhitaviṣasarpahatadigdhaviddhajīrṇakṛśabālānām asātmyacāriṇāṃ ca māṃsānyabhakṣyāṇi yasmād vigatavyāpannāpahatapariṇatālpāsaṃpūrṇavīryatvād doṣakarāṇi bhavanti ebhyo 'nyeṣāmupādeyaṃ māṃsam iti // (126.1) Par.?
arocakaṃ pratiśyāyaṃ guru śuṣkaṃ prakīrtitam / (127.1) Par.?
viṣavyādhihataṃ mṛtyuṃ bālaṃ chardiṃ ca kopayet // (127.2) Par.?
kāsaśvāsakaraṃ vṛddhaṃ tridoṣaṃ vyādhidūṣitam / (128.1) Par.?
klinnamutkleśajananaṃ kṛśaṃ vātaprakopaṇam // (128.2) Par.?
striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ // (129.1) Par.?
sthānādikṛtaṃ māṃsasya gurulāghavam upadekṣyāmaḥ / (130.1) Par.?
tadyathā raktādiṣu śukrānteṣu dhātuṣūttarottarā gurutarāstathā sakthiskandhakroḍaśiraḥpādakarakaṭīpṛṣṭhacarmakāleyakayakṛdantrāṇi // (130.2) Par.?
śiraḥ skandhaṃ kaṭī pṛṣṭhaṃ sakthinī cātmapakṣayoḥ / (131.1) Par.?
gurupūrvaṃ vijānīyāddhātavastu yathottaram // (131.2) Par.?
sarvasya prāṇino dehe madhyo gururudāhṛtaḥ / (132.1) Par.?
pūrvabhāgo guruḥ puṃsāmadhobhāgastu yoṣitām // (132.2) Par.?
urogrīvaṃ vihaṅgānāṃ viśeṣeṇa guru smṛtam / (133.1) Par.?
pakṣotkṣepātsamo dṛṣṭo madhyabhāgastu pakṣiṇām // (133.2) Par.?
atīva rūkṣaṃ māṃsaṃ tu vihaṅgānāṃ phalāśinām / (134.1) Par.?
bṛṃhaṇaṃ māṃsamatyarthaṃ khagānāṃ piśitāśinām // (134.2) Par.?
matsyāśināṃ pittakaraṃ vātaghnaṃ dhānyacāriṇām / (135.1) Par.?
jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā // (135.2) Par.?
prasahā bilavāsāśca ye ca jaṅghālasaṃjñitāḥ / (136.1) Par.?
pratudā viṣkirāścaiva laghavaḥ syuryathottaram / (136.2) Par.?
alpābhiṣyandinaścaiva yathāpūrvamato 'nyathā // (136.3) Par.?
pramāṇādhikāstu svajātau cālpasārā guravaśca / (137.1) Par.?
sarvaprāṇināṃ sarvaśarīreṣu ye pradhānatamā bhavanti yakṛtpradeśavartinastānādadīta pradhānālābhe madhyamavayaskaṃ sadyaskamakliṣṭamupādeyaṃ māṃsam iti // (137.2) Par.?
bhavati cātra / (138.1) Par.?
caraḥ śarīrāvayavāḥ svabhāvo dhātavaḥ kriyāḥ / (138.2) Par.?
liṅgaṃ pramāṇaṃ saṃskāro mātrā cāsmin parīkṣyate // (138.3) Par.?
ata ūrdhvaṃ phalānyupadekṣyāmaḥ / (139.1) Par.?
tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni // (139.2) Par.?
amlāni rasataḥ pāke gurūṇyuṣṇāni vīryataḥ / (140.1) Par.?
pittalānyanilaghnāni kaphotkleśakarāṇi ca // (140.2) Par.?
kaṣāyānurasaṃ teṣāṃ dāḍimaṃ nātipittalam / (141.1) Par.?
dīpanīyaṃ rucikaraṃ hṛdyaṃ varcovibandhanam // (141.2) Par.?
dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlam eva ca / (142.1) Par.?
tridoṣaghnaṃ tu madhuramamlaṃ vātakaphāpaham // (142.2) Par.?
amlaṃ samadhuraṃ tiktaṃ kaṣāyaṃ kaṭukaṃ saram / (143.1) Par.?
cakṣuṣyaṃ sarvadoṣaghnaṃ vṛṣyamāmalakīphalam // (143.2) Par.?
hanti vātaṃ tadamlatvāt pittaṃ mādhuryaśaityataḥ / (144.1) Par.?
kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat // (144.2) Par.?
karkandhukolabadaramāmaṃ pittakaphāvaham / (145.1) Par.?
pakvaṃ pittānilaharaṃ snigdhaṃ samadhuraṃ saram // (145.2) Par.?
purātanaṃ tṛṭśamanaṃ śramaghnaṃ dīpanaṃ laghu / (146.1) Par.?
sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit // (146.2) Par.?
kaṣāyaṃ svādu saṃgrāhi śītaṃ siñcitikāphalam / (147.1) Par.?
āmaṃ kapittham asvaryaṃ kaphaghnaṃ grāhi vātalam // (147.2) Par.?
kaphānilaharaṃ pakvaṃ madhurāmlarasaṃ guru / (148.1) Par.?
śvāsakāsāruciharaṃ tṛṣṇāghnaṃ kaṇṭhaśodhanam // (148.2) Par.?
laghvamlaṃ dīpanaṃ hṛdyaṃ mātuluṅgamudāhṛtam / (149.1) Par.?
tvak tiktā durjarā tasya vātakrimikaphāpahā // (149.2) Par.?
svādu śītaṃ guru snigdhaṃ māṃsaṃ mārutapittajit / (150.1) Par.?
medhyaṃ śūlānilacchardikaphārocakanāśanam // (150.2) Par.?
dīpanaṃ laghu saṃgrāhi gulmārśoghnaṃ tu kesaram / (151.1) Par.?
śūlājīrṇavibandheṣu mande 'gnau kaphamārute // (151.2) Par.?
arucau ca viśeṣeṇa rasastasyopadiśyate / (152.1) Par.?
pittānilakaraṃ bālaṃ pittalaṃ baddhakesaram // (152.2) Par.?
hṛdyaṃ varṇakaraṃ rucyaṃ raktamāṃsabalapradam / (153.1) Par.?
kaṣāyānurasaṃ svādu vātaghnaṃ bṛṃhaṇaṃ guru // (153.2) Par.?
pittāvirodhi sampakvamāmraṃ śukravivardhanam / (154.1) Par.?
bṛṃhaṇaṃ madhuraṃ balyaṃ guru viṣṭabhya jīryati // (154.2) Par.?
āmrātakaphalaṃ vṛṣyaṃ sasnehaṃ śleṣmavardhanam / (155.1) Par.?
tridoṣaviṣṭambhakaraṃ lakucaṃ śukranāśanam // (155.2) Par.?
amlaṃ tṛṣāpahaṃ rucyaṃ pittakṛt karamardakam / (156.1) Par.?
vātapittaharaṃ vṛṣyaṃ priyālaṃ guru śītalam // (156.2) Par.?
hṛdyaṃ svādu kaṣāyāmlaṃ bhavyamāsyaviśodhanam / (157.1) Par.?
pittaśleṣmaharaṃ grāhi guru viṣṭambhi śītalam // (157.2) Par.?
pārāvataṃ samadhuraṃ rucyamatyagnivātanut / (158.1) Par.?
garadoṣaharaṃ nīpaṃ prācīnāmalakaṃ tathā // (158.2) Par.?
vātāpahaṃ tintiḍīkamāmaṃ pittabalāsakṛt / (159.1) Par.?
grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut // (159.2) Par.?
tasmād alpāntaraguṇaṃ kośāmraphalam ucyate / (160.1) Par.?
amlīkāyāḥ phalaṃ pakvaṃ tadvadbhedi tu kevalam // (160.2) Par.?
amlaṃ samadhuraṃ hṛdyaṃ viśadaṃ bhaktarocanam / (161.1) Par.?
vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru // (161.2) Par.?
tṛṣṇāśūlakaphotkleśacchardiśvāsanivāraṇam / (162.1) Par.?
vātaśleṣmavibandhaghnaṃ jambīraṃ guru pittakṛt / (162.2) Par.?
airāvataṃ dantaśaṭhamamlaṃ śoṇitapittakṛt // (162.3) Par.?
kṣīravṛkṣaphalajāmbavarājādanatodanaśītaphalatindukabakuladhanvanāśmantakāśvakarṇaphalguparūṣakagāṅgerukīpuṣkaravartibilvabimbīprabhṛtīni // (163.1) Par.?
phalānyetāni śītāni kaphapittaharāṇi ca / (164.1) Par.?
saṃgrāhakāṇi rūkṣāṇi kaṣāyamadhurāni ca // (164.2) Par.?
kṣīravṛkṣaphalaṃ teṣāṃ guru viṣṭambhi śītalam / (165.1) Par.?
kaṣāyaṃ madhuraṃ sāmlaṃ nātimārutakopanam // (165.2) Par.?
atyarthaṃ vātalaṃ grāhi jāmbavaṃ kaphapittajit / (166.1) Par.?
snigdhaṃ svādu kaṣāyaṃ ca rājādanaphalaṃ guru // (166.2) Par.?
kaṣāyaṃ madhuraṃ rūkṣaṃ todanaṃ kaphavātajit / (167.1) Par.?
amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam // (167.2) Par.?
āmaṃ kaṣāyaṃ saṃgrāhi tindukaṃ vātakopanam / (168.1) Par.?
vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit // (168.2) Par.?
madhuraṃ ca kaṣāyaṃ ca snigdhaṃ saṃgrāhi bākulam / (169.1) Par.?
sthirīkaraṃ ca dantānāṃ viśadaṃ phalam ucyate // (169.2) Par.?
sakaṣāyaṃ himaṃ svādu dhānvanaṃ kaphavātajit / (170.1) Par.?
tadvadgāṅgerukaṃ vidyādaśmantakaphalāni ca // (170.2) Par.?
viṣṭambhi madhuraṃ snigdhaṃ phalgujaṃ tarpaṇaṃ guru / (171.1) Par.?
atyamlamīṣanmadhuraṃ kaṣāyānurasaṃ laghu // (171.2) Par.?
vātaghnaṃ pittajananamāmaṃ vidyāt parūṣakam / (172.1) Par.?
tadeva pakvaṃ madhuraṃ vātapittanibarhaṇam // (172.2) Par.?
vipāke madhuraṃ śītaṃ raktapittaprasādanam / (173.1) Par.?
pauṣkaraṃ svādu viṣṭambhi balyaṃ kaphakaraṃ guru // (173.2) Par.?
kaphānilaharaṃ tīkṣṇaṃ snigdhaṃ saṃgrāhi dīpanam / (174.1) Par.?
kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam // (174.2) Par.?
vidyāttadeva saṃpakvaṃ madhurānurasaṃ guru / (175.1) Par.?
vidāhi viṣṭambhakaraṃ doṣakṛt pūtimārutam // (175.2) Par.?
bimbīphalaṃ sāśvakarṇaṃ stanyakṛt kaphapittajit / (176.1) Par.?
tṛḍdāhajvarapittāsṛkkāsaśvāsakṣayāpaham // (176.2) Par.?
tālanārikelapanasamaucaprabhṛtīni // (177.1) Par.?