Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5791
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
tiṣye māyāmasūyāṃ ca vadhaṃ caiva tapasvinām / (1.2) Par.?
sādhayanti narā nityaṃ tamasā vyākulīkṛtāḥ // (1.3) Par.?
kalau pramārako rogaḥ satataṃ kṣud bhayaṃ tathā / (2.1) Par.?
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ // (2.2) Par.?
adhārmikā anācārā mahākopālpacetasaḥ / (3.1) Par.?
anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ // (3.2) Par.?
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ / (4.1) Par.?
viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam // (4.2) Par.?
nādhīyate kalau vedān na yajanti dvijātayaḥ / (5.1) Par.?
yajantyanyāyato vedān paṭhante cālpabuddhayaḥ // (5.2) Par.?
śūdrāṇāṃ mantrayaunaiśca saṃbandho brāhmaṇaiḥ saha / (6.1) Par.?
bhaviṣyati kalau tasmiñ śayanāsanabhojanaiḥ // (6.2) Par.?
rājānaḥ śūdrabhūyiṣṭhā brāhmaṇān bādhayanti ca / (7.1) Par.?
bhrūṇahatyā vīrahatyā prajāyete nareśvara // (7.2) Par.?
snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam / (8.1) Par.?
anyāni caiva karmāṇi na kurvanti dvijātayaḥ // (8.2) Par.?
vinindanti mahādevaṃ brāhmaṇān puruṣottamam / (9.1) Par.?
āmnāyadharmaśāstrāṇi purāṇāni kalau yuge // (9.2) Par.?
kurvanty avedadṛṣṭāni karmāṇi vividhāni tu / (10.1) Par.?
svadharme 'bhirucirnaiva brāhmaṇānāṃ prajāyate // (10.2) Par.?
kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ / (11.1) Par.?
bahuyācanako loko bhaviṣyati parasparam // (11.2) Par.?
aṭṭaśūlā janapadāḥ śivaśūlāścatuṣpathāḥ / (12.1) Par.?
pramadāḥ keśaśūlinyo bhaviṣyanti kalau yuge // (12.2) Par.?
śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ / (13.1) Par.?
śūdrā dharmaṃ cariṣyanti yugānte samupasthite // (13.2) Par.?
sasyacaurā bhaviṣyanti tathā cailābhimarṣiṇaḥ / (14.1) Par.?
caurāścaurasya hartāro harturhartā tathāparaḥ // (14.2) Par.?
duḥkhapracuratālpāyurdehotsādaḥ sarogatā / (15.1) Par.?
adharmābhiniveśitvāt tamovṛttaṃ kalau smṛtam // (15.2) Par.?
kāṣāyiṇo 'tha nirgranthāstathā kāpālikāśca ye / (16.1) Par.?
vedavikrayiṇaścānye tīrthavikrayiṇaḥ pare // (16.2) Par.?
āsanasthān dvijān dṛṣṭvā na calantyalpabuddhayaḥ / (17.1) Par.?
tāḍayanti dvijendrāṃśca śūdrā rājopajīvinaḥ // (17.2) Par.?
uccāsanasthāḥ śūdrāstu dvijamadhye parantapa / (18.1) Par.?
jñātvā na hiṃsate rājā kalau kālabalena tu // (18.2) Par.?
puṣpaiśca hasitaiścaiva tathānyairmaṅgalairdvijāḥ / (19.1) Par.?
śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ // (19.2) Par.?
na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa / (20.1) Par.?
sevāvasaramālokya dvāri tiṣṭhanti ca dvijāḥ // (20.2) Par.?
vāhanasthān samāvṛtya śūdrāñ śūdropajīvinaḥ / (21.1) Par.?
sevante brāhmaṇāstatra stuvanti stutibhiḥ kalau // (21.2) Par.?
adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ / (22.1) Par.?
paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ // (22.2) Par.?
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ / (23.1) Par.?
yatayaśca bhaviṣyanti śataśo 'tha sahasraśaḥ // (23.2) Par.?
nāśayanti hyadhītāni nādhigacchanti cānagha / (24.1) Par.?
gāyanti laukikairgānairdaivatāni narādhipa // (24.2) Par.?
vāmapāśupatācārāstathā vai pāñcarātrikāḥ / (25.1) Par.?
bhaviṣyanti kalau tasmin brāhmaṇāḥ kṣatriyāstathā // (25.2) Par.?
jñānakarmaṇyuparate loke niṣkriyatāṃ gate / (26.1) Par.?
kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān // (26.2) Par.?
kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai / (27.1) Par.?
dadhīcaśāpanirdagdhāḥ purā dakṣādhvare dvijāḥ // (27.2) Par.?
nindanti ca mahādevaṃ tamasāviṣṭacetasaḥ / (28.1) Par.?
vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike // (28.2) Par.?
ye cānye śāpanirdagdhā gautamasya mahātmanaḥ / (29.1) Par.?
sarve te ca bhaviṣyanti brāhmaṇādyāḥ svajātiṣu // (29.2) Par.?
vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ / (30.1) Par.?
vedabāhyavratācārā durācārā vṛthāśramāḥ // (30.2) Par.?
mohayanti janān sarvān darśayitvā phalāni ca / (31.1) Par.?
tamasāviṣṭamanaso baiḍālavṛttikādhamāḥ // (31.2) Par.?
kalau rudro mahādevo lokānāmīśvaraḥ paraḥ / (32.1) Par.?
na devatā bhavennṝṇāṃ devatānāṃ ca daivatam // (32.2) Par.?
kariṣyatyavatārāṇi śaṅkaro nīlalohitaḥ / (33.1) Par.?
śrautasmārtapratiṣṭhārthaṃ bhaktānāṃ hitakāmyayā // (33.2) Par.?
upadekṣyati tajjñānaṃ śiṣyāṇāṃ brahmasaṃjñitam / (34.1) Par.?
sarvavedāntasāraṃ hi dharmān vedanidarśitān // (34.2) Par.?
ye taṃ viprā niṣevante yena kenopacārataḥ / (35.1) Par.?
vijitya kalijān doṣān yānti te paramaṃ padam // (35.2) Par.?
anāyāsena sumahat puṇyamāpnoti mānavaḥ / (36.1) Par.?
anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ // (36.2) Par.?
tasmāt sarvaprayatnena prāpya māheśvaraṃ yugam / (37.1) Par.?
viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet // (37.2) Par.?
ye namanti virūpākṣamīśānaṃ kṛttivāsasam / (38.1) Par.?
prasannacetaso rudraṃ te yānti paramaṃ padam // (38.2) Par.?
yathā rudranamaskāraḥ sarvakarmaphalo dhruvam / (39.1) Par.?
anyadevanamaskārānna tatphalamavāpnuyāt // (39.2) Par.?
evaṃvidhe kaliyuge doṣāṇāmekaśodhanam / (40.1) Par.?
mahādevanamaskāro dhyānaṃ dānamiti śrutiḥ // (40.2) Par.?
tasmādanīśvarānanyān tyaktvā devaṃ maheśvaram / (41.1) Par.?
samāśrayed virūpākṣaṃ yadīcchet paramaṃ padam // (41.2) Par.?
nārcayantīha ye rudraṃ śivaṃ tridaśavanditam / (42.1) Par.?
teṣāṃ dānaṃ tapo yajño vṛthā jīvitameva ca // (42.2) Par.?
namo rudrāya mahate devadevāya śūline / (43.1) Par.?
tryambakāya trinetrāya yogināṃ gurave namaḥ // (43.2) Par.?
namo 'stu vāmadevāya mahādevāya vedhase / (44.1) Par.?
śaṃbhave sthāṇave nityaṃ śivāya parameṣṭhine / (44.2) Par.?
namaḥ somāya rudrāya mahāgrāsāya hetave // (44.3) Par.?
prapadye 'haṃ virūpākṣaṃ śaraṇyaṃ brahmacāriṇam / (45.1) Par.?
mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim // (45.2) Par.?
yogināṃ yogadātāraṃ yogamāyāsamāvṛtam / (46.1) Par.?
yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam // (46.2) Par.?
saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam / (47.1) Par.?
śāśvataṃ sarvagaṃ brahmaṇyaṃ brāhmaṇapriyam // (47.2) Par.?
kapardinaṃ kālamūrtimamūrtiṃ parameśvaram / (48.1) Par.?
ekamūrtiṃ mahāmūrtiṃ vedavedyaṃ divaspatim // (48.2) Par.?
nīlakaṇṭhaṃ viśvamūrtiṃ vyāpinaṃ viśvaretasam / (49.1) Par.?
kālāgniṃ kāladahanaṃ kāmadaṃ kāmanāśanam // (49.2) Par.?
namasye giriśaṃ devaṃ candrāvayavabhūṣaṇam / (50.1) Par.?
vilohitaṃ lelihānam ādityaṃ parameṣṭhinam / (50.2) Par.?
ugraṃ paśupatiṃ bhīmaṃ bhāskaraṃ tamasaḥ param // (50.3) Par.?
ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ / (51.1) Par.?
atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ // (51.2) Par.?
manvantareṇa caikena sarvāṇyevāntarāṇi vai / (52.1) Par.?
vyākhyātāni na saṃdehaḥ kalpaḥ kalpena caiva hi // (52.2) Par.?
manvantareṣu sarveṣu atītānāgateṣu vai / (53.1) Par.?
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // (53.2) Par.?
evamukto bhagavatā kirīṭī śvetavāhanaḥ / (54.1) Par.?
babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm // (54.2) Par.?
namaścakāra tamṛṣiṃ kṛṣṇadvaipāyanaṃ prabhum / (55.1) Par.?
sarvajñaṃ sarvakartāraṃ sākṣād viṣṇuṃ vyavasthitam // (55.2) Par.?
tamuvāca punarvyāsaḥ pārthaṃ parapuraṃjayam / (56.1) Par.?
karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ // (56.2) Par.?
dhanyo 'syanugṛhīto 'si tvādṛśo 'nyo na vidyate / (57.1) Par.?
trailokye śaṅkare nūnaṃ bhaktaḥ parapurañjaya // (57.2) Par.?
dṛṣṭavānasi taṃ devaṃ viśvākṣaṃ viśvatomukham / (58.1) Par.?
pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum // (58.2) Par.?
jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā / (59.1) Par.?
svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ // (59.2) Par.?
gaccha gaccha svakaṃ sthānaṃ na śokaṃ kartumarhasi / (60.1) Par.?
vrajasva parayā bhaktyā śaraṇyaṃ śaraṇaṃ śivam // (60.2) Par.?
evamuktvā sa bhagavānanugṛhyārjunaṃ prabhuḥ / (61.1) Par.?
jagāma śaṅkarapurīṃ samārādhayituṃ bhavam // (61.2) Par.?
pāṇḍaveyo 'pi tadvākyāt samprāpya śaraṇaṃ śivam / (62.1) Par.?
saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat // (62.2) Par.?
nārjunena samaḥ śaṃbhorbhaktyā bhūto bhaviṣyati / (63.1) Par.?
muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam // (63.2) Par.?
tasmai bhagavate nityaṃ namaḥ satyāya dhīmate / (64.1) Par.?
pārāśaryāya munaye vyāsāyāmitatejase // (64.2) Par.?
kṛṣṇadvaipāyanaḥ sākṣād viṣṇureva sanātanaḥ / (65.1) Par.?
ko hyanyastattvato rudraṃ vetti taṃ parameśvaram // (65.2) Par.?
namaḥ kurudhvaṃ tamṛṣiṃ kṛṣṇaṃ satyavatīsutam / (66.1) Par.?
pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam // (66.2) Par.?
evamuktāstu munayaḥ sarva eva samāhitāḥ / (67.1) Par.?
praṇemustaṃ mahātmānaṃ vyāsaṃ satyavatīsutam // (67.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ // (68.1) Par.?
Duration=0.34486293792725 secs.