Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5794
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
samābhāṣya munīn dhīmān devadevasya śūlinaḥ / (1.2) Par.?
jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam // (1.3) Par.?
snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ / (2.1) Par.?
piśācamocane tīrthe pūjayāmāsa śūlinam // (2.2) Par.?
tatrāścaryamapaśyaṃste munayo guruṇā saha / (3.1) Par.?
menire kṣetramāhātmyaṃ praṇemurgiriśaṃ haram // (3.2) Par.?
kaścidabhyājagāmedaṃ śārdūlo ghorarūpadhṛk / (4.1) Par.?
mṛgīmekāṃ bhakṣayituṃ kapardeśvaramuttamam // (4.2) Par.?
tatra sā bhītahṛdayā kṛtvā kṛtvā pradakṣiṇam / (5.1) Par.?
dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā // (5.2) Par.?
tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ / (6.1) Par.?
jagāma cānyaṃ vijanaṃ deśaṃ dṛṣṭvā munīśvarān // (6.2) Par.?
mṛtamātrā ca sā bālā kapardeśāgrato mṛgī / (7.1) Par.?
adṛśyata mahājvālā vyomni sūryasamaprabhā // (7.2) Par.?
trinetrā nīlakaṇṭhā ca śaśāṅkāṅkitamūrdhajā / (8.1) Par.?
vṛṣādhirūḍhā puruṣaistādṛśaireva saṃvṛtā // (8.2) Par.?
puṣpavṛṣṭiṃ vimuñcanti khecarāstasya mūrdhani / (9.1) Par.?
gaṇeśvaraḥ svayaṃ bhūtvā na dṛṣṭastatkṣaṇāt tataḥ // (9.2) Par.?
dṛṣṭvaitadāścaryavaraṃ jaiminipramukhā dvijāḥ / (10.1) Par.?
kapardeśvaramāhātmyaṃ papracchurgurumacyutam // (10.2) Par.?
teṣāṃ provāca bhagavān devāgre copaviśya saḥ / (11.1) Par.?
kapardeśasya māhātmyaṃ praṇamya vṛṣabhadhvajam // (11.2) Par.?
idaṃ devasya talliṅgaṃ kapardeśvaram uttamam / (12.1) Par.?
smṛtvaivāśeṣapāpaughaṃ kṣipramasya vimuñcati // (12.2) Par.?
kāmakrodhādayo doṣā vārāṇasīnivāsinām / (13.1) Par.?
vighnāḥ sarve vinaśyanti kapardeśvarapūjanāt // (13.2) Par.?
tasmāt sadaiva draṣṭavyaṃ kapardeśvaramuttamam / (14.1) Par.?
pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ // (14.2) Par.?
dhyāyatāmatra niyataṃ yogināṃ śāntacetasām / (15.1) Par.?
jāyate yogasaṃsiddhiḥ sā ṣaṇmāse na saṃśayaḥ // (15.2) Par.?
brahmahatyādayaḥ pāpā vinaśyantyasya pūjanāt / (16.1) Par.?
piśācamocane kuṇḍe snātasyātra samīpataḥ // (16.2) Par.?
Śaṅkhukarṇa and the Piśāca
asmin kṣetre purā viprāstapasvī śaṃsitavrataḥ / (17.1) Par.?
śaṅkukarṇa iti khyātaḥ pūjayāmāsa śaṅkaram / (17.2) Par.?
jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam // (17.3) Par.?
puṣpadhūpādibhiḥ stotrairnamaskāraiḥ pradakṣiṇaiḥ / (18.1) Par.?
uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm // (18.2) Par.?
kadācidāgataṃ pretaṃ paśyati sma kṣudhānvitam / (19.1) Par.?
asthicarmapinaddhāṅgaṃ niḥśvasantaṃ muhurmuhuḥ // (19.2) Par.?
taṃ dṛṣṭvā sa muniśreṣṭhaḥ kṛpayā parayā yutaḥ / (20.1) Par.?
provāca ko bhavān kasmād deśād deśamimaṃśritaḥ // (20.2) Par.?
tasmai piśācaḥ kṣudhayā pīḍyamāno 'bravīd vacaḥ / (21.1) Par.?
pūrvajanmanyahaṃ vipro dhanadhānyasamanvitaḥ / (21.2) Par.?
putrapautrādibhiryuktaḥ kuṭumbabharaṇotsukaḥ // (21.3) Par.?
na pūjitā mayā devā gāvo 'pyatithayastathā / (22.1) Par.?
na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā // (22.2) Par.?
ekadā bhagavān devo govṛṣeśvaravāhanaḥ / (23.1) Par.?
viśveśvaro vārāṇasyāṃ dṛṣṭaḥ spṛṣṭo namaskṛtaḥ // (23.2) Par.?
tadācireṇa kālena pañcatvamahamāgataḥ / (24.1) Par.?
na dṛṣṭaṃ tanmayā ghoraṃ yamasya vadanaṃ mune // (24.2) Par.?
īdṛśīṃ yonimāpannaḥ paiśācīṃ kṣudhayānvitaḥ / (25.1) Par.?
pipāsayādhunākrānto na jānāmi hitāhitam // (25.2) Par.?
yadi kaṃcit samuddhartumupāyaṃ paśyasi prabho / (26.1) Par.?
kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ // (26.2) Par.?
ityuktaḥ śaṅkukarṇo 'tha piśācamidamabravīt / (27.1) Par.?
tvādṛśo na hi loke 'smin vidyate puṇyakṛttamaḥ // (27.2) Par.?
yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ / (28.1) Par.?
saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi // (28.2) Par.?
tena karmavipākena deśametaṃ samāgataḥ / (29.1) Par.?
snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ / (29.2) Par.?
yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi // (29.3) Par.?
sa evamukto muninā piśāco dayālunā devavaraṃ trinetram / (30.1) Par.?
smṛtvā kapardeśvaramīśitāraṃ cakre samādhāya mano 'vagāham // (30.2) Par.?
tadāvagāḍho munisaṃnidhāne mamāra divyābharaṇopapannaḥ / (31.1) Par.?
adṛśyatārkapratime vimāne śaśāṅkacihnāṅkitacārumauliḥ // (31.2) Par.?
vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ / (32.1) Par.?
savālakhilyādibhireṣa devo yathodaye bhānuraśeṣadevaḥ // (32.2) Par.?
stuvanti siddhā divi devasaṅghā nṛtyanti divyāpsaraso 'bhirāmāḥ / (33.1) Par.?
muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ // (33.2) Par.?
saṃstūyamāno 'tha munīndrasaṅghairavāpya bodhaṃ bhagavatprasādāt / (34.1) Par.?
samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ // (34.2) Par.?
dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam / (35.1) Par.?
vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam // (35.2) Par.?
śaṅkukarṇa uvāca / (36.1) Par.?
kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam / (36.2) Par.?
vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham // (36.3) Par.?
tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam / (37.1) Par.?
vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram // (37.2) Par.?
sahasrapādākṣiśiro'bhiyuktaṃ sahasrabāhuṃ namasaḥ parastāt / (38.1) Par.?
tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram // (38.2) Par.?
yataḥ prasūtirjagato vināśo yenāvṛtaṃ sarvamidaṃ śivena / (39.1) Par.?
taṃ brahmapāraṃ bhagavantamīśaṃ praṇamya nityaṃ śaraṇaṃ prapadye // (39.2) Par.?
aliṅgamālokavihīnarūpaṃ svayaṃprabhaṃ citpatimekarudram / (40.1) Par.?
taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti // (40.2) Par.?
yaṃ yoginastyaktasabījayogā labdhvā samādhiṃ paramārthabhūtāḥ / (41.1) Par.?
paśyanti devaṃ praṇato 'smi nityaṃ taṃ brahmapāraṃ bhavataḥ svarūpam // (41.2) Par.?
na yatra nāmādiviśeṣakᄆptir na saṃdṛśe tiṣṭhati yatsvarūpam / (42.1) Par.?
taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye // (42.2) Par.?
yad vedavādābhiratā videhaṃ sabrahmavijñānamabhedamekam / (43.1) Par.?
paśyantyanekaṃ bhavataḥ svarūpaṃ sabrahmapāraṃ praṇato 'smi nityam // (43.2) Par.?
yataḥ pradhānaṃ puruṣaḥ purāṇo vivartate yaṃ praṇamanti devāḥ / (44.1) Par.?
namāmi taṃ jyotiṣi saṃniviṣṭaṃ kālaṃ bṛhantaṃ bhavataḥ svarūpam // (44.2) Par.?
vrajāmi nityaṃ śaraṇaṃ guheśaṃ sthāṇuṃ prapadye giriśaṃ purārim / (45.1) Par.?
śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi // (45.2) Par.?
stutvaivaṃ śaṅkukarṇo 'sau bhagavantaṃ kapardinam / (46.1) Par.?
papāta daṇḍavad bhūmau proccaran praṇavaṃ param // (46.2) Par.?
tatkṣaṇāt paramaṃ liṅgaṃ prādurbhūtaṃ śivātmakam / (47.1) Par.?
jñānamānandamadvaitaṃ koṭikālāgnisannibham // (47.2) Par.?
śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ / (48.1) Par.?
nililye vimale liṅge tad adbhutamivābhavat // (48.2) Par.?
etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ / (49.1) Par.?
na kaścid vetti tamasā vidvānapyatra muhyati // (49.2) Par.?
ya imāṃ śṛṇuyānnityaṃ kathāṃ pāpapraṇāśinīm / (50.1) Par.?
bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt // (50.2) Par.?
paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam / (51.1) Par.?
prātarmadhyāhnasamaye sa yogaṃ prāpnuyāt param // (51.2) Par.?
ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam / (52.1) Par.?
drakṣyāmaḥ satataṃ devaṃ pūjayāmo 'tha śūlinam // (52.2) Par.?
ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ / (53.1) Par.?
uvāsa tatra yuktātmā pūjayan vai kapardinam // (53.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekatriṃśo 'dhyāyaḥ // (54.1) Par.?
Duration=0.16386699676514 secs.