UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7615
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam / (1.2)
Par.?
karmayogaṃ brāhmaṇānāmātyantikaphalapradam // (1.3)
Par.?
āmnāyasiddhamakhilaṃ brahmaṇānupradarśitam / (2.1)
Par.?
ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ // (2.2)
Par.?
sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam / (3.1)
Par.?
samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama // (3.2)
Par.?
kṛtopanayano vedānadhīyīta dvijottamāḥ / (4.1)
Par.?
garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ // (4.2)
Par.?
daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ / (5.1)
Par.?
bhikṣāhāro guruhito vīkṣamāṇo
gurur mukham // (5.2)
Par.?
kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā / (6.1)
Par.?
brāhmaṇānāṃ
trivit sūtraṃ kauśaṃ vā vastrameva vā // (6.2)
Par.?
sadopavītī caiva syāt sadā baddhaśikho dvijaḥ / (7.1)
Par.?
anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam // (7.2)
Par.?
vased avikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam / (8.1)
Par.?
tadeva paridhānīyaṃ śuklamacchidramuttamam // (8.2)
Par.?
uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham / (9.1)
Par.?
abhāve gavyamajinaṃ rauravaṃ vā vidhīyate // (9.2)
Par.?
uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam / (10.1)
Par.?
upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane // (10.2) Par.?
savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ / (11.1)
Par.?
prācīnāvītamityuktaṃ pitrye karmaṇi yojayet // (11.2)
Par.?
agnyagāre gavāṃ goṣṭhe home japye tathaiva ca / (12.1)
Par.?
svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau // (12.2)
Par.?
upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame / (13.1)
Par.?
upavītī bhavennityaṃ vidhireṣa sanātanaḥ // (13.2)
Par.?
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā / (14.1)
Par.?
muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ // (14.2)
Par.?
dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ / (15.1)
Par.?
yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca // (15.2)
Par.?
sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ / (16.1)
Par.?
kāmāllobhād bhayānmohāt tyaktena patito bhavet // (16.2)
Par.?
agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ / (17.1)
Par.?
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā // (17.2)
Par.?
devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ / (18.1)
Par.?
abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ // (18.2)
Par.?
asāvahaṃ bho nāmeti samyak praṇatipūrvakam / (19.1)
Par.?
āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // (19.2)
Par.?
āyuṣmān bhava saumyeti vācyo vipro 'bhivādane / (20.1)
Par.?
akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // (20.2)
Par.?
na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam / (21.1)
Par.?
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // (21.2)
Par.?
vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ / (22.1)
Par.?
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // (22.2)
Par.?
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā / (23.1)
Par.?
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // (23.2)
Par.?
nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā / (24.1)
Par.?
evaṃvidhāni cānyāni na daivādyeṣu karmasu // (24.2)
Par.?
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam / (25.1)
Par.?
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // (25.2)
Par.?
upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ / (26.1)
Par.?
mātulaḥ śvaśurastrātā mātāmahapitāmahau / (26.2)
Par.?
varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ // (26.3)
Par.?
mātā mātāmahī
gurvo piturmātuśca sodarāḥ / (27.1)
Par.?
śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ // (27.2)
Par.?
ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ / (28.1)
Par.?
anuvartanameteṣāṃ manovākkāyakarmabhiḥ // (28.2)
Par.?
guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ / (29.1)
Par.?
naitairupaviśet sārdhaṃ vivadennātmakāraṇāt // (29.2)
Par.?
jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam / (30.1)
Par.?
udito 'pi guṇairanyairgurudveṣī patatyadhaḥ // (30.2)
Par.?
gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ / (31.1)
Par.?
teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā // (31.2)
Par.?
yo bhāvayati yā sūte yena vidyopadiśyate / (32.1)
Par.?
jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ // (32.2)
Par.?
ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ / (33.1)
Par.?
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā // (33.2)
Par.?
yāvat pitā ca mātā ca dvāvetau nirvikāriṇau / (34.1)
Par.?
tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // (34.2)
Par.?
pitā mātā ca suprītau syātāṃ putraguṇairyadi / (35.1)
Par.?
sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā // (35.2)
Par.?
nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ / (36.1)
Par.?
tayoḥ pratyupakāro 'pi na kathañcana vidyate // (36.2)
Par.?
tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā / (37.1)
Par.?
na tābhyāmananujñāto dharmamanyaṃ samācaret // (37.2)
Par.?
varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā / (38.1)
Par.?
dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ // (38.2)
Par.?
samyagārādhya vaktāraṃ visṛṣṭastadanujñayā / (39.1)
Par.?
śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi // (39.2)
Par.?
yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate / (40.1)
Par.?
tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati // (40.2)
Par.?
puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā / (41.1)
Par.?
yāti dātari loke 'smin upakārāddhi gauravam // (41.2)
Par.?
yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi / (42.1)
Par.?
teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // (42.2)
Par.?
mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn / (43.1)
Par.?
asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ // (43.2)
Par.?
avācyo dīkṣito nāmnā yavīyānapi yo bhavet / (44.1)
Par.?
bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // (44.2)
Par.?
abhivādyāśca pūjyaśca śirasā vandya eva ca / (45.1)
Par.?
brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā // (45.2)
Par.?
nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana / (46.1)
Par.?
jñānakarmaguṇopetā yadyapyete bahuśrutāḥ // (46.2)
Par.?
brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ / (47.1)
Par.?
savarṇeṣu savarṇānāṃ kāryamevābhivādanam // (47.2)
Par.?
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ / (48.1)
Par.?
patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // (48.2)
Par.?
vidyā karma vayo bandhurvittaṃ bhavati pañcamam / (49.1)
Par.?
mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // (49.2)
Par.?
pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca / (50.1)
Par.?
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // (50.2)
Par.?
panthā deyo brāhmaṇāya
striyai rājñe hy acakṣuṣe / (51.1)
Par.?
vṛddhāya bhārabhugnāya rogiṇe durbalāya ca // (51.2)
Par.?
bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham / (52.1)
Par.?
nivedya gurave 'śnīyād vāgyatastadanujñayā // (52.2)
Par.?
bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ / (53.1)
Par.?
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // (53.2)
Par.?
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām / (54.1)
Par.?
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // (54.2)
Par.?
sajātīyagṛheṣveva sārvavarṇikameva vā / (55.1)
Par.?
bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // (55.2)
Par.?
vedayajñairahīnānāṃ praśastānāṃ svakarmasu / (56.1)
Par.?
brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // (56.2)
Par.?
guroḥ kule na bhikṣeta na jñātikulabandhuṣu / (57.1)
Par.?
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // (57.2)
Par.?
sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave / (58.1)
Par.?
niyamya prayato vācaṃ diśastvanavalokayan // (58.2)
Par.?
samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā / (59.1)
Par.?
bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ // (59.2)
Par.?
bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī / (60.1)
Par.?
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // (60.2)
Par.?
pūjayedaśanaṃ nityamadyāccaitadakutsayan / (61.1)
Par.?
dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ // (61.2)
Par.?
anārogyamanāyuṣyamasvargyaṃ cātibhojanam / (62.1)
Par.?
apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // (62.2)
Par.?
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā / (63.1)
Par.?
nādyād udaṅmukho nityaṃ vidhireṣa sanātanaḥ // (63.2)
Par.?
prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet / (64.1)
Par.?
śucau deśe samāsīno bhuktvā ca dvirupaspṛśet // (64.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ // (65.1)
Par.?
Duration=0.5888979434967 secs.