Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 659
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā // (1) Par.?
tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ // (2) Par.?
tataśca / (3.1) Par.?
yatra syād ubhayordoṣaḥ parihāraśca vā samaḥ / (3.2) Par.?
naikaḥ paryanuyoktavyas tādṛgarthaviniścaye // (3.3) Par.?
iti naitad asmākameva codyam // (4) Par.?
atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam // (5) Par.?
anyathā sarvānumānoccheda eva syāt // (6) Par.?
taduktam / (7.1) Par.?
sādhyasādhanasāmānyenāvinābhāvaniścayāt / (7.2) Par.?
pravṛttiranumānasya tadabhāvas tadanyathā // (7.3) Par.?
iti // (8) Par.?
itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ // (9) Par.?
tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ / (10.1) Par.?
bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti / (10.2) Par.?
tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam // (10.3) Par.?
iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ // (11) Par.?
kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat // (12) Par.?
ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt // (13) Par.?
tathāhi // (14) Par.?
Duration=0.035402059555054 secs.