UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 659
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā // (1)
Par.?
tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ // (2)
Par.?
yatra syād ubhayordoṣaḥ parihāraśca vā samaḥ / (3.2) Par.?
naikaḥ paryanuyoktavyas tādṛgarthaviniścaye // (3.3)
Par.?
iti naitad asmākameva codyam // (4)
Par.?
atha dhūmamātrasyaiva vahnimātrāvinābhāvalakṣaṇaḥ sambandho gṛhītaḥ tad ihāpi kāryamātrāt kartṛmātrānumānamaduṣṭam // (5)
Par.?
anyathā sarvānumānoccheda eva syāt // (6)
Par.?
sādhyasādhanasāmānyenāvinābhāvaniścayāt / (7.2)
Par.?
pravṛttiranumānasya tadabhāvas tadanyathā // (7.3)
Par.?
itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ // (9)
Par.?
tadidam uktaṃ tatrabhavadbṛhaspatipādaiḥ / (10.1)
Par.?
bhavabhoktṛbhogasādhanatadupādānādi yo vijānāti / (10.2)
Par.?
tamṛte bhaven nahīdaṃ puṃskarmāśayavipākajñam // (10.3)
Par.?
iti astu tarhi īśvaraḥ kartā sa tu na tāvadaśarīraḥ pratyetavyaḥ // (11)
Par.?
kāryaṃ śarīrayuktena kartrā vyāptaṃ sadaiva yat // (12)
Par.?
ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt // (13)
Par.?
Duration=0.035402059555054 secs.