Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
māhātmyamavimuktasya yathāvat tadudīritam / (1.2) Par.?
idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata // (1.3) Par.?
yāni tīrthāni tatraiva viśrutāni mahānti vai / (2.1) Par.?
idānīṃ kathayāsmākaṃ sūta sarvārthavid bhavān // (2.2) Par.?
sūta uvāca / (3.1) Par.?
śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ / (3.2) Par.?
prayāgasya ca māhātmyaṃ yatra devaḥ pitāmahaḥ // (3.3) Par.?
mārkaṇḍeyena kathitaṃ kaunteyāya mahātmane / (4.1) Par.?
yathā yudhiṣṭhirāyaitat tadvakṣye bhavatāmaham // (4.2) Par.?
nihatya kauravān sarvān bhrātṛbhiḥ saha pārthivaḥ / (5.1) Par.?
śokena mahatāviṣṭā mumoha sa yudhiṣṭhiraḥ // (5.2) Par.?
acireṇātha kālena mārkaṇḍeyo mahātapāḥ / (6.1) Par.?
samprāpto hāstinapuraṃ rājadvāre sa tiṣṭhati // (6.2) Par.?
dvārapālo 'pi taṃ dṛṣṭvā rājñaḥ kathitavān drutam / (7.1) Par.?
mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ // (7.2) Par.?
tvarito dharmaputrastu dvāram etyāha tatparam / (8.1) Par.?
svāgataṃ te mahāprājña svāgataṃ te mahāmune // (8.2) Par.?
adya me saphalaṃ janma adya me tāritaṃ kulam / (9.1) Par.?
adya me pitarastuṣṭāstvayi tuṣṭe mahāmune // (9.2) Par.?
siṃhāsanamupasthāpya pādaśaucārcanādibhiḥ / (10.1) Par.?
yudhiṣṭhiro mahātmeti pūjayāmāsa taṃ munim // (10.2) Par.?
mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram / (11.1) Par.?
kimarthaṃ muhyase vidvan sarvaṃ jñātvāhamāgataḥ // (11.2) Par.?
tato yudhiṣṭhiro rājā praṇamyāha mahāmunim / (12.1) Par.?
kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ // (12.2) Par.?
nihatā bahavo yuddhe puṃso niraparādhinaḥ / (13.1) Par.?
asmābhiḥ kauravaiḥ sārdhaṃ prasaṅgānmunipuṅgava // (13.2) Par.?
yena hiṃsāsamudbhūtājjanmāntarakṛtādapi / (14.1) Par.?
mucyate pātakādasmāt tad bhavān vaktumarhati // (14.2) Par.?
mārkaṇḍeya uvāca / (15.1) Par.?
śṛṇu rājan mahābhāga yanmāṃ pṛcchasi bhārata / (15.2) Par.?
prayāgagamanaṃ śreṣṭhaṃ narāṇāṃ pāpanāśanam // (15.3) Par.?
tatra devo mahādevo rudro viśvāmareśvaraḥ / (16.1) Par.?
samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ // (16.2) Par.?
yudhiṣṭhira uvāca / (17.1) Par.?
bhagavañchrotumicchāmi prayāgagamane phalam / (17.2) Par.?
mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam // (17.3) Par.?
ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam / (18.1) Par.?
bhavatā viditaṃ hyetat tanme brūhi namo 'stu te // (18.2) Par.?
mārkaṇḍeya uvāca / (19.1) Par.?
kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam / (19.2) Par.?
purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam // (19.3) Par.?
etat prajāpatikṣetraṃ triṣu lokeṣu viśrutam / (20.1) Par.?
atra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // (20.2) Par.?
tatra brahmādayo devā rakṣāṃ kurvanti saṃgatāḥ / (21.1) Par.?
bahūnyanyāni tīrthāni sarvapāpāpahāni tu // (21.2) Par.?
kathituṃ neha śaknomi bahuvarṣaśatairapi / (22.1) Par.?
saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam // (22.2) Par.?
ṣaṣṭirdhanuḥ sahasrāṇi yāni rakṣanti jāhnavīm / (23.1) Par.?
yamunāṃ rakṣati sadā savitā saptavāhanaḥ // (23.2) Par.?
prayāge tu viśeṣeṇa svayaṃ vasati vāsavaḥ / (24.1) Par.?
maṇḍalaṃ rakṣati hariḥ sarvadevaiśca saṃmitam // (24.2) Par.?
nyagrodhaṃ rakṣate nityaṃ śūlapāṇirmaheśvaraḥ / (25.1) Par.?
sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham // (25.2) Par.?
svakarmaṇāvṛto loko naiva gacchati tatpadam / (26.1) Par.?
svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa / (26.2) Par.?
prayāgaṃ smaramāṇasya sarvamāyāti saṃkṣayam // (26.3) Par.?
darśanāt tasya tīrthasya nāmasaṃkīrtanādapi / (27.1) Par.?
mṛttikālambhanād vāpi naraḥ pāpāt pramucyate // (27.2) Par.?
pañca kuṇḍāni rājendra yeṣāṃ madhye tu jāhnavī / (28.1) Par.?
prayāgaṃ viśataḥ puṃsaḥ pāpaṃ naśyati tatkṣaṇāt // (28.2) Par.?
yojanānāṃ sahasreṣu gaṅgāṃ yaḥ smarate naraḥ / (29.1) Par.?
api duṣkṛtakarmāsau labhate paramāṃ gatim // (29.2) Par.?
kīrtanānmucyate pāpād dṛṣṭvā bhadrāṇi paśyati / (30.1) Par.?
tathopaspṛśya rājendra svargaloke mahīyate // (30.2) Par.?
vyādhito yadi vā dīnaḥ kruddho vāpi bhavennaraḥ / (31.1) Par.?
gaṅgāyamunamāsādya tyajet prāṇān prayatnataḥ // (31.2) Par.?
dīptakāñcanavarṇābhair vimānair bhānuvarṇibhiḥ / (32.1) Par.?
īpsitāṃllabhate kāmān vadanti munipuṅgavāḥ // (32.2) Par.?
sarvaratnamayair divyair nānādhvajasamākulaiḥ / (33.1) Par.?
varāṅganāsamākīrṇairmodate śubhalakṣaṇaḥ // (33.2) Par.?
gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate / (34.1) Par.?
yāvanna smarate janma tāvat svarge mahīyate // (34.2) Par.?
tasmāt svargāt paribhraṣṭaḥ kṣīṇakarmā narottama / (35.1) Par.?
hiraṇyaratnasampūrṇe samṛddhe jāyate kule // (35.2) Par.?
tadeva smarate tīrthaṃ smaraṇāt tatra gacchati / (36.1) Par.?
deśastho yadi vāraṇye videśe yadi vā gṛhe // (36.2) Par.?
prayāgaṃ smaramāṇastu yastu prāṇān parityajet / (37.1) Par.?
brahmalokamavāpnoti vadanti munipuṅgavāḥ // (37.2) Par.?
sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī / (38.1) Par.?
ṛṣayo munayaḥ siddhāstatra loke sa gacchati // (38.2) Par.?
strīsahasrākule ramye mandākinyāstaṭe śubhe / (39.1) Par.?
modate munibhiḥ sārdhaṃ svakṛteneha karmaṇā // (39.2) Par.?
siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ / (40.1) Par.?
tataḥ svargāt paribhraṣṭo jambudvīpapatirbhavet // (40.2) Par.?
tataḥ śubhāni karmāṇi cintayānaḥ punaḥ punaḥ / (41.1) Par.?
guṇavān vittasampanno bhavatīha na saṃśayaḥ / (41.2) Par.?
karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ // (41.3) Par.?
gaṅgāyamunayormadhye yastu grāmaṃ pratīcchati / (42.1) Par.?
suvarṇamatha muktāṃ vā tathaivānyān pratigrahān // (42.2) Par.?
svakārye pitṛkārye vā devatābhyarcane 'pi vā / (43.1) Par.?
niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute // (43.2) Par.?
atastīrthe na gṛhṇīyāt puṇyeṣvāyataneṣu ca / (44.1) Par.?
nimitteṣu ca sarveṣu apramatto dvijo bhavet // (44.2) Par.?
kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati / (45.1) Par.?
svarṇaśṛṅgīṃ raupyakhurāṃ cailakaṇṭhāṃ payasvinīm // (45.2) Par.?
yāvad romāṇi tasyā vai santi gātreṣu sattama / (46.1) Par.?
tāvad varṣasahasrāṇi rudraloke mahīyate // (46.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo 'dhyāyaḥ // (47.1) Par.?
Duration=0.28888702392578 secs.