Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5798
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
kathayiṣyāmi te vatsa tīrthayātrāvidhikramam / (1.2) Par.?
ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam // (1.3) Par.?
prayāgatīrthayātrārtho yaḥ prayāti naraḥ kvacit / (2.1) Par.?
balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam // (2.2) Par.?
narake vasate ghore samāḥ kalpaśatāyutam / (3.1) Par.?
tato nivartate ghoro gavāṃ krodho hi dāruṇaḥ / (3.2) Par.?
salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ // (3.3) Par.?
yastu putrāṃstathā bālān snāpayet pāyayet tathā / (4.1) Par.?
yathātmanā tathā sarvān dānaṃ vipreṣu dāpayet // (4.2) Par.?
aiśvaryāllobhamohād vā gacched yānena yo naraḥ / (5.1) Par.?
niṣphalaṃ tasya tat tīrthaṃ tasmād yānaṃ vivarjayet // (5.2) Par.?
gaṅgāyamunayormadhye yastu kanyāṃ prayacchati / (6.1) Par.?
ārṣeṇa tu vivāhena yathā vibhavavistaram // (6.2) Par.?
na sa paśyati taṃ ghoraṃ narakaṃ tena karmaṇā / (7.1) Par.?
uttarān sa kurūn gatvā modate kālamakṣayam // (7.2) Par.?
vaṭamūlaṃ samāśritya yastu prāṇān parityajet / (8.1) Par.?
sarvalokānatikramya rudralokaṃ sa gacchati // (8.2) Par.?
tatra brahmādayo devā diśaśca sadigīśvarāḥ / (9.1) Par.?
lokapālāśca siddhāśca pitaro lokasaṃmatāḥ // (9.2) Par.?
sanatkumārapramukhāstathā brahmarṣayo 'pare / (10.1) Par.?
nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate / (10.2) Par.?
hariśca bhagavānāste prajāpatipuraskṛtaḥ // (10.3) Par.?
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam / (11.1) Par.?
prayāgaṃ rājaśārdūla triṣu lokeṣu viśrutam // (11.2) Par.?
tatrābhiṣekaṃ yaḥ kuryāt saṃgame saṃśitavrataḥ / (12.1) Par.?
tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ // (12.2) Par.?
na mātṛvacanāt tāta na lokavacanādapi / (13.1) Par.?
matirutkramaṇīyā te prayāgagamanaṃ prati // (13.2) Par.?
daśa tīrthasahasrāṇi ṣaṣṭikoṭyastathāpare / (14.1) Par.?
teṣāṃ sānnidhyamatraiva tīrthānāṃ kurunandana // (14.2) Par.?
yā gatiryogayuktasya sattvasthasya manīṣiṇaḥ / (15.1) Par.?
sā gatistyajataḥ prāṇān gaṅgāyamunasaṃgame // (15.2) Par.?
na te jīvanti loke 'smin yatra tatra yudhiṣṭhira / (16.1) Par.?
ye prayāgaṃ na samprāptāstriṣu lokeṣu viśrutam // (16.2) Par.?
evaṃ dṛṣṭvā tu tat tīrthaṃ prayāgaṃ paramaṃ padam / (17.1) Par.?
mucyate sarvapāpebhyaḥ śaśāṅka iva rāhuṇā // (17.2) Par.?
kambalāśvatarau nāgau yamunādakṣiṇe taṭe / (18.1) Par.?
tatra snātvā ca pītvā ca mucyate sarvapātakaiḥ // (18.2) Par.?
tatra gatvā naraḥ sthānaṃ mahādevasya dhīmataḥ / (19.1) Par.?
ātmānaṃ tārayet pūrvaṃ daśātītān daśāparān // (19.2) Par.?
kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet / (20.1) Par.?
svargalokamavāpnoti yāvadāhūtasaṃplavam // (20.2) Par.?
pūrvapārśve tu gaṅgāyāstrailokyakhyātimān nṛpa / (21.1) Par.?
avaṭaḥ sarvasāmudraḥ pratiṣṭhānaṃ ca viśrutam // (21.2) Par.?
brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati / (22.1) Par.?
sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet // (22.2) Par.?
uttareṇa pratiṣṭhānaṃ bhāgīrathyāstu savyataḥ / (23.1) Par.?
haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam // (23.2) Par.?
aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate / (24.1) Par.?
yāvaccandraśca sūryaśca tāvat svarge mahīyate // (24.2) Par.?
urvaśīpuline ramye vipule haṃsapāṇḍure / (25.1) Par.?
parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam // (25.2) Par.?
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca / (26.1) Par.?
āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa // (26.2) Par.?
atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ / (27.1) Par.?
naraḥ śucirupāsīta brahmalokamavāpnuyāt // (27.2) Par.?
koṭitīrthaṃ samāśritya yastu prāṇān parityajet / (28.1) Par.?
koṭivarṣasahasrāṇi svargaloke mahīyate // (28.2) Par.?
yatra gaṅgā mahābhāgā bahutīrthatapovanā / (29.1) Par.?
siddhakṣetraṃ hi tajjñeyaṃ nātra kāryā vicāraṇā // (29.2) Par.?
kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ / (30.1) Par.?
divi tārayate devāṃstena tripathagā smṛtā // (30.2) Par.?
yāvadasthīni gaṅgāyāṃ tiṣṭhanti puruṣasya tu / (31.1) Par.?
tāvad varṣasahasrāṇi svargaloke mahīyate // (31.2) Par.?
tīrthānāṃ paramaṃ tīrthaṃ nadīnāṃ paramā nadī / (32.1) Par.?
mokṣadā sarvabhūtānāṃ mahāpātakināmapi // (32.2) Par.?
sarvatra sulabhā gaṅgā triṣu sthāneṣu durlabhā / (33.1) Par.?
gaṅgādvāre prayāge ca gaṅgāsāgarasaṃgame // (33.2) Par.?
sarveṣāmeva bhūtānāṃ pāpopahatacetasām / (34.1) Par.?
gatimanveṣamāṇānāṃ nāsti gaṅgāsamā gatiḥ // (34.2) Par.?
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam / (35.1) Par.?
māheśvarāt paribhraṣṭā sarvapāpaharā śubhā // (35.2) Par.?
kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param / (36.1) Par.?
dvāpare tu kurukṣetraṃ kalau gaṅgā viśiṣyate // (36.2) Par.?
gaṅgāmeva niṣeveta prayāge tu viśeṣataḥ / (37.1) Par.?
nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam // (37.2) Par.?
akāmo vā sakāmo vā gaṅgāyāṃ yo vipadyate / (38.1) Par.?
sa mṛto jāyate svarge narakaṃ ca na paśyati // (38.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ // (39.1) Par.?
Duration=0.22585701942444 secs.