Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5799
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
ṣaṣṭistīrthasahasrāṇi ṣaṣṭistīrthaśatāni ca / (1.2) Par.?
māghamāse gamiṣyanti gaṅgāyamunasaṃgamam // (1.3) Par.?
gavāṃ śatasahasrasya samyag dattasya yat phalam / (2.1) Par.?
prayāge māghamāse tu tryahaṃ snātasya tat phalam // (2.2) Par.?
gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet / (3.1) Par.?
ahīnāṅgo 'pyarogaśca pañcendriyasamanvitaḥ // (3.2) Par.?
yāvanti romakūpāṇi tasya gātreṣu mānada / (4.1) Par.?
tāvad varṣasahasrāṇi svargaloke mahīyate // (4.2) Par.?
tataḥ svargāt paribhraṣṭo jambūdvīpapatirbhavet / (5.1) Par.?
sa bhuktvā vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // (5.2) Par.?
jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute / (6.1) Par.?
rāhugrasto yathā somo vimuktaḥ sarvapātakaiḥ // (6.2) Par.?
somalokamavāpnoti somena saha modate / (7.1) Par.?
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca // (7.2) Par.?
svargataḥ śakraloke 'sau munigandharvasevitaḥ / (8.1) Par.?
tato bhraṣṭastu rājendra samṛddhe jāyate kule // (8.2) Par.?
adhaḥśirās tvayodhārām ūrdhvapādaḥ pibennaraḥ / (9.1) Par.?
śataṃ varṣasahasrāṇi svargaloke mahīyate // (9.2) Par.?
tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ / (10.1) Par.?
bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // (10.2) Par.?
yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati / (11.1) Par.?
vihagairupabhuktasya śṛṇu tasyāpi yatphalam // (11.2) Par.?
śataṃ varṣasahasrāṇi somaloke mahīyate / (12.1) Par.?
tatastasmāt paribhraṣṭo rājā bhavati dhārmikaḥ // (12.2) Par.?
guṇavān rūpasampanno vidvān supriyavākyavān / (13.1) Par.?
bhuktvā tu vipulān bhogāṃstat tīrthaṃ bhajate punaḥ // (13.2) Par.?
uttare yamunātīre prayāgasya tu dakṣiṇe / (14.1) Par.?
ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam // (14.2) Par.?
ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate / (15.1) Par.?
sūryalokamavāpnoti anṛṇaśca sadā bhavet // (15.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ // (16.1) Par.?
Duration=0.054710865020752 secs.