Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
tapanasya sutā devī triṣu lokeṣu viśrutā / (1.2) Par.?
samāgatā mahābhāgā yamunā yatra nimnagā // (1.3) Par.?
yenaiva niḥsṛtā gaṅgā tenaiva yamunā gatā / (2.1) Par.?
yojanānāṃ sahasreṣu kīrtanāt pāpanāśanī // (2.2) Par.?
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira / (3.1) Par.?
sarvapāpavinirmuktaḥ punātyāsaptamaṃ kulam / (3.2) Par.?
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim // (3.3) Par.?
agnitīrthamiti khyātaṃ yamunādakṣiṇe taṭe / (4.1) Par.?
paścime dharmarājasya tīrthaṃ tvanarakaṃ smṛtam / (4.2) Par.?
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ // (4.3) Par.?
kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ / (5.1) Par.?
dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ // (5.2) Par.?
daśa tīrthasahasrāṇi triṃśatkoṭyastathāparāḥ / (6.1) Par.?
prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ // (6.2) Par.?
tisraḥ koṭyo 'rdhakoṭī ca tīrthānāṃ vāyurabravīt / (7.1) Par.?
divi bhūmyantarikṣe ca tatsarvaṃ jāhnavī smṛtā // (7.2) Par.?
yatra gaṅgā mahābhāgā sa deśastat tapovanam / (8.1) Par.?
siddhikṣetraṃ tu tajjñeyaṃ gaṅgātīrasamāśritam // (8.2) Par.?
yatra devo mahādevo devyā saha maheśvaraḥ / (9.1) Par.?
āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam // (9.2) Par.?
idaṃ satyaṃ dvijātīnāṃ sādhūnāmātmajasya ca / (10.1) Par.?
suhṛdāṃ ca japet karṇe śiṣyasyānugatasya tu // (10.2) Par.?
idaṃ dhanyamidaṃ svargyamidaṃ medhyamidaṃ sukham / (11.1) Par.?
idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam // (11.2) Par.?
maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam / (12.1) Par.?
atrādhītya dvijo 'dhyāyaṃ nirmalatvamavāpnuyāt // (12.2) Par.?
yaścedaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ / (13.1) Par.?
jātismaratvaṃ labhate nākapṛṣṭhe ca modate // (13.2) Par.?
prāpyante tāni tīrthāni sadbhiḥ śiṣṭānudarśibhiḥ / (14.1) Par.?
snāhi tīrtheṣu kauravya na ca vakramatirbhava // (14.2) Par.?
evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ / (15.1) Par.?
tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit // (15.2) Par.?
bhūsamudrādisaṃsthānaṃ pramāṇaṃ jyotiṣāṃ sthitam / (16.1) Par.?
pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ // (16.2) Par.?
ya idaṃ kalyamutthāya paṭhate 'tha śṛṇoti vā / (17.1) Par.?
mucyate sarvapāpebhyo rudralokaṃ sa gacchati // (17.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo 'dhyāyaḥ // (18.1) Par.?
Duration=0.1076831817627 secs.