Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīkūrma uvāca / (1.1) Par.?
evamuktāstu munayo naimiṣīyā mahāmatim / (1.2) Par.?
papracchuruttaraṃ sūtaṃ pṛthivyādivinirṇayam // (1.3) Par.?
ṛṣaya ūcuḥ / (2.1) Par.?
kathito bhavatā sūta sargaḥ svayaṃbhuvaḥ śubhaḥ / (2.2) Par.?
idānīṃ śrotumicchāmastrilokasyāsya maṇḍalam // (2.3) Par.?
yāvantaḥ sāgarā dvīpāstathā varṣāṇi parvatāḥ / (3.1) Par.?
vanāni saritaḥ sūryagrahāṇāṃ sthitireva ca // (3.2) Par.?
yadādhāramidaṃ kṛtsnaṃ yeṣāṃ pṛthvī purā tviyam / (4.1) Par.?
nṛpāṇāṃ tatsamāsena sūta vaktumihārhasi // (4.2) Par.?
sūta uvāca / (5.1) Par.?
vakṣye devādidevāya viṣṇave prabhaviṣṇave / (5.2) Par.?
namaskṛtvāprameyāya yaduktaṃ tena dhīmatā // (5.3) Par.?
svāyaṃbhuvasya tu manoḥ prāgukto yaḥ priyavrataḥ / (6.1) Par.?
putrastasyābhavan putrāḥ prajāpatisamā daśa // (6.2) Par.?
agnīdhraścāgnibāhuśca vapuṣmān dyutimāṃstathā / (7.1) Par.?
medhā medhātithirhavyaḥ savanaḥ putra eva ca // (7.2) Par.?
jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ / (8.1) Par.?
dhārmiko dānanirataḥ sarvabhūtānukampakaḥ // (8.2) Par.?
medhāgnibāhuputrāstu trayo yogaparāyaṇāḥ / (9.1) Par.?
jātismarā mahābhāgā na rājye dadhire matim // (9.2) Par.?
priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān / (10.1) Par.?
jambudvīpeśvaraṃ putramagnīdhramakaronnṛpaḥ // (10.2) Par.?
plakṣadvīpeśvaraścaiva tena medhātithiḥ kṛtaḥ / (11.1) Par.?
śālmaleśaṃ vapuṣmantaṃ narendramabhiṣiktavān // (11.2) Par.?
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavān prabhuḥ / (12.1) Par.?
dyutimantaṃ ca rājānaṃ krauñcadvīpe samādiśat // (12.2) Par.?
śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ / (13.1) Par.?
puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ // (13.2) Par.?
puṣkare savanasyāpi mahāvītaḥ suto 'bhavat / (14.1) Par.?
dhātakiścaiva dvāvetau putrau putravatāṃ varau // (14.2) Par.?
mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ / (15.1) Par.?
nāmnā tu dhātakeścāpi dhātakīkhaṇḍamucyate // (15.2) Par.?
śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ / (16.1) Par.?
jaladaśca kumāraśca sukumāro maṇīcakaḥ / (16.2) Par.?
kusumottaro 'tha modākiḥ saptamaḥ syānmahādrumaḥ // (16.3) Par.?
jaladaṃ jaladasyātha varṣaṃ prathamamucyate / (17.1) Par.?
kumārasya tu kaumāraṃ tṛtīyaṃ sukumārakam // (17.2) Par.?
maṇīcakaṃ caturthaṃ tu pañcamaṃ kusumottaram / (18.1) Par.?
modākaṃ ṣaṣṭhamityuktaṃ saptamaṃ tu mahādrumam // (18.2) Par.?
krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan / (19.1) Par.?
kuśalaḥ prathamasteṣāṃ dvitīyastu manoharaḥ // (19.2) Par.?
uṣṇastṛtīyaḥ samproktaścaturthaḥ pravaraḥ smṛtaḥ / (20.1) Par.?
andhakāro muniścaiva dundubhiścaiva saptamaḥ / (20.2) Par.?
teṣāṃ svanāmabhirdeśāḥ krauñcadvīpāśrayāḥ śubhāḥ // (20.3) Par.?
jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ / (21.1) Par.?
udbhedo veṇumāṃścaivāśvaratho lambano dhṛtiḥ / (21.2) Par.?
ṣaṣṭhaḥ prabhākaraścāpi saptamaḥ kapilaḥ smṛtaḥ // (21.3) Par.?
svanāmacihnitānyatra tathā varṣāṇi suvratāḥ / (22.1) Par.?
jñeyāni sapta tānyeṣu dvīpeṣvevaṃ na yo mataḥ // (22.2) Par.?
śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ / (23.1) Par.?
śvetaśca haritaścaiva jīmūto rohitastathā / (23.2) Par.?
vaidyuto mānasaścaiva saptamaḥ suprabho mataḥ // (23.3) Par.?
plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ / (24.1) Par.?
jyeṣṭhaḥ śāntabhayasteṣāṃ śiśiraśca sukhodayaḥ / (24.2) Par.?
ānandaśca śivaścaiva kṣemakaśca dhruvastathā // (24.3) Par.?
plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai / (25.1) Par.?
varṇāśramavibhāgena svadharmo muktaye dvijāḥ // (25.2) Par.?
jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ / (26.1) Par.?
agnīdhrasya dvijaśreṣṭhāstannāmāni nibodhata // (26.2) Par.?
nābhiḥ kiṃpuruṣaścaiva tathā haririlāvṛtaḥ / (27.1) Par.?
ramyo hiraṇvāṃśca kururbhadrāśvaḥ ketumālakaḥ // (27.2) Par.?
jambudvīpeśvaro rājā sa cāgnīdhro mahāmatiḥ / (28.1) Par.?
vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ // (28.2) Par.?
nābhestu dakṣiṇaṃ varṣaṃ himāhvaṃ pradadau punaḥ / (29.1) Par.?
hemakūṭaṃ tato varṣaṃ dadau kiṃpuruṣāya tu // (29.2) Par.?
tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā / (30.1) Par.?
ilāvṛtāya pradadau merumadhyamilāvṛtam // (30.2) Par.?
nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā / (31.1) Par.?
śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate // (31.2) Par.?
yaduttaraṃ śṛṅgavato varṣaṃ tat kurave dadau / (32.1) Par.?
meroḥ pūrveṇa yad varṣaṃ bhadrāśvāya nyavedayat / (32.2) Par.?
gandhamādanavarṣaṃ tu ketumālāya dattavān // (32.3) Par.?
varṣeṣveteṣu tān putrānabhiṣicya narādhipaḥ / (33.1) Par.?
saṃsārakaṣṭatāṃ jñātvā tapastepe vanaṃ gataḥ // (33.2) Par.?
himāhvayaṃ tu yasyaitannābherāsīnmahātmanaḥ / (34.1) Par.?
tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ // (34.2) Par.?
ṛṣabhād bharato jajñe vīraḥ putraśatāgrajaḥ / (35.1) Par.?
so 'bhiṣicyarṣabhaḥ putraṃ bharataṃ pṛthivīpatiḥ / (35.2) Par.?
vānaprasthāśramaṃ gatvā tapastepe yathāvidhi // (35.3) Par.?
tapasā karṣito 'tyarthaṃ kṛśo dhamanisaṃtataḥ / (36.1) Par.?
jñānayogarato bhūtvā mahāpāśupato 'bhavat // (36.2) Par.?
sumatirbharatasyābhūt putraḥ paramadhārmikaḥ / (37.1) Par.?
sumates taijasas tasmād indradyumno vyajāyata // (37.2) Par.?
parameṣṭhī sutastasmāt pratīhārastadanvayaḥ / (38.1) Par.?
pratiharteti vikhyāta utpannastasya cātmajaḥ // (38.2) Par.?
bhavastasmādathodgīthaḥ prastāvastatsuto 'bhavat / (39.1) Par.?
pṛthustatas tato rakto raktasyāpi gayaḥ sutaḥ // (39.2) Par.?
naro gayasya tanayastasya putro virāḍabhūt / (40.1) Par.?
tasya putro mahāvīryo dhīmāṃstasmādajāyata // (40.2) Par.?
mahānto 'pi tataścābhūd bhauvanastatsuto 'bhavat / (41.1) Par.?
tvaṣṭā tvaṣṭuśca virajo rajastasyāpyabhūt sutaḥ // (41.2) Par.?
śatajid rajasastasya jajñe putraśataṃ dvijāḥ / (42.1) Par.?
teṣāṃ pradhāno balavān viśvajyotiriti smṛtaḥ // (42.2) Par.?
ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam / (43.1) Par.?
asūta putraṃ dharmajñaṃ mahābāhumarindamam // (43.2) Par.?
ete purastād rājāno mahāsattvā mahaujasaḥ / (44.1) Par.?
eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā // (44.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ // (45.1) Par.?
Duration=0.30877208709717 secs.