UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7617
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ / (1.2)
Par.?
āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // (1.3)
Par.?
nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ / (2.1)
Par.?
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // (2.2)
Par.?
pratiśravaṇasaṃbhāṣe śayāno na samācaret / (3.1)
Par.?
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // (3.2)
Par.?
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau / (4.1)
Par.?
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // (4.2)
Par.?
nodāharedasya nāma parokṣamapi kevalam / (5.1)
Par.?
na caivāsyānukurvīta gatibhāṣaṇaceṣṭitam // (5.2)
Par.?
guroryatra parīvādo nindā cāpi pravartate / (6.1)
Par.?
karṇau tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // (6.2)
Par.?
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ / (7.1)
Par.?
na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // (7.2)
Par.?
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā / (8.1)
Par.?
mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // (8.2)
Par.?
nāsya nirmālyaśayanaṃ pādukopānahāvapi / (9.1)
Par.?
ākramedāsanaṃ cāsya chāyādīn vā kadācana // (9.2)
Par.?
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet / (10.1)
Par.?
anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // (10.2)
Par.?
na pādau sārayedasya saṃnidhāne kadācana / (11.1)
Par.?
jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā / (11.2)
Par.?
varjayet sannidhau nityam
avasphocanam eva ca // (11.3)
Par.?
yathākālamadhīyīta yāvanna vimanā guruḥ / (12.1)
Par.?
āsītādho guroḥ kūrce phalake vā samāhitaḥ // (12.2)
Par.?
āsane śayane yāne naiva tiṣṭhet kadācana / (13.1)
Par.?
dhāvantamanudhāveta gacchantamanugacchati // (13.2)
Par.?
go'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca / (14.1)
Par.?
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // (14.2)
Par.?
jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ / (15.1)
Par.?
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // (15.2)
Par.?
gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam / (16.1)
Par.?
abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // (16.2)
Par.?
kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam / (17.1)
Par.?
ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā / (17.2)
Par.?
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // (17.3)
Par.?
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān / (18.1)
Par.?
āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // (18.2)
Par.?
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat / (19.1)
Par.?
anṛtyadarśo satataṃ bhaved gītādiniḥspṛhaḥ // (19.2)
Par.?
nādityaṃ vai samīkṣeta na cared dantadhāvanam / (20.1)
Par.?
ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // (20.2)
Par.?
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ / (21.1)
Par.?
kalāpakarṣaṇasnānaṃ nācareddhi kadācana // (21.2)
Par.?
na kuryānmānasaṃ vipro gurostyāge kadācana / (22.1)
Par.?
mohādvā yadi vā lobhāt tyaktena patito bhavet // (22.2)
Par.?
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca / (23.1)
Par.?
ādadīta yato jñānaṃ na taṃ druhyet kadācana // (23.2)
Par.?
gurorapyavaliptasya kāryākāryam ajānataḥ / (24.1)
Par.?
utpathapratipannasya manustyāgaṃ samabravīt // (24.2)
Par.?
gurorgurau saṃnihite guruvad bhaktimācaret / (25.1)
Par.?
na cātisṛṣṭo guruṇā svān gurūn abhivādayet // (25.2)
Par.?
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu / (26.1)
Par.?
pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // (26.2)
Par.?
śreyaḥsu guruvad vṛttiṃ nityameva samācaret / (27.1)
Par.?
guruputreṣu dāreṣu guroścaiva svabandhuṣu // (27.2)
Par.?
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi / (28.1)
Par.?
adhyāpayan gurusuto guruvanmānamarhati // (28.2)
Par.?
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane / (29.1)
Par.?
na kuryād guruputrasya pādayoḥ śaucameva ca // (29.2)
Par.?
guruvat paripūjyāstu savarṇā guruyoṣitaḥ / (30.1)
Par.?
asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // (30.2)
Par.?
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca / (31.1)
Par.?
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // (31.2)
Par.?
gurupatnī tu yuvatī nābhivādyeha pādayoḥ / (32.1)
Par.?
kurvīta vandanaṃ bhūmyāmasāvahamiti bruvan // (32.2)
Par.?
viproṣya pādagrahaṇamanvahaṃ cābhivādanam / (33.1)
Par.?
gurudāreṣu kurvīta satāṃ dharmamanusmaran // (33.2)
Par.?
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā / (34.1)
Par.?
saṃpūjyā gurupatnīva samāstā gurubhāryayā // (34.2)
Par.?
bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi / (35.1)
Par.?
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // (35.2)
Par.?
piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi / (36.1)
Par.?
mātṛvad vṛttim ātiṣṭhen
māttābhyo garīyasī // (36.2)
Par.?
evam ācārasampannam ātmavantam adāmbhikam / (37.1)
Par.?
vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // (37.2)
Par.?
saṃvatsaroṣite śiṣye gurur jñānam anirdiśan / (38.1)
Par.?
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // (38.2)
Par.?
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ / (39.1)
Par.?
śakto
'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ // (39.2)
Par.?
kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ / (40.1)
Par.?
āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ / (40.2)
Par.?
eteṣu
brahmaṇo dānamanyatra tu yathoditān // (40.3)
Par.?
ācamya saṃyato nityamadhīyīta udaṅmukhaḥ / (41.1)
Par.?
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham / (41.2)
Par.?
adhīṣva bho iti brūyād virāmo 'stviti cāramet // (41.3)
Par.?
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ / (42.1)
Par.?
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // (42.2)
Par.?
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ / (43.1)
Par.?
kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // (43.2)
Par.?
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam / (44.1)
Par.?
adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // (44.2)
Par.?
yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ / (45.1)
Par.?
prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // (45.2)
Par.?
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ / (46.1)
Par.?
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // (46.2)
Par.?
atharvāṅgiraso nityaṃ madhvāprīṇāti devatāḥ / (47.1)
Par.?
dharmāṅgāni purāṇāni māṃsaistarpayate surān // (47.2)
Par.?
apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ / (48.1)
Par.?
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // (48.2)
Par.?
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām / (49.1)
Par.?
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // (49.2)
Par.?
gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ / (50.1)
Par.?
ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // (50.2)
Par.?
oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram / (51.1)
Par.?
tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // (51.2)
Par.?
purākalpe samutpannā bhūr bhuvaḥsvaḥ sanātanāḥ / (52.1)
Par.?
mahāvyāhṛtayas tisraḥ sarvāśubhanibarhaṇāḥ // (52.2)
Par.?
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ / (53.1)
Par.?
sattvaṃ rajastamas tisraḥ kramād vyāhṛtayaḥ smṛtāḥ // (53.2)
Par.?
oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram / (54.1)
Par.?
eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // (54.2)
Par.?
yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram / (55.1)
Par.?
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // (55.2)
Par.?
gāyatrī vedajananī gāyatrī lokapāvanī / (56.1)
Par.?
na gāyatryāḥ paraṃ japyametad vijñāya mucyate // (56.2)
Par.?
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ / (57.1)
Par.?
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // (57.2)
Par.?
utsṛjya grāmanagaraṃ māsān vipro 'rdhapañcamān / (58.1)
Par.?
adhīyīta śucau deśe brahmacārī samāhitaḥ // (58.2)
Par.?
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ / (59.1)
Par.?
māghaśuklasya vā prāpte pūrvāhne prathame 'hani // (59.2)
Par.?
chandāṃsyūrdhvam
athobhyasyecchuklapakṣeṣu vai dvijaḥ / (60.1)
Par.?
vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // (60.2)
Par.?
imān nityam anadhyāyānadhīyāno vivarjayet / (61.1)
Par.?
adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // (61.2)
Par.?
karṇaśrave 'nile rātrau divā pāṃśusamūhane / (62.1)
Par.?
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave / (62.2)
Par.?
ākālikamanadhyāyameteṣvāha prajāpatiḥ // (62.3)
Par.?
etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu / (63.1)
Par.?
tadā vidyādanadhyāyamanṛtau cābhradarśane // (63.2)
Par.?
nirghāte bhūmicalane jyotiṣāṃ copasarjane / (64.1)
Par.?
etānākālikān vidyādanadhyāyānṛtāvapi // (64.2)
Par.?
prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane / (65.1)
Par.?
sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // (65.2)
Par.?
nityānadhyāya eva syād grāmeṣu nagareṣu ca / (66.1)
Par.?
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // (66.2)
Par.?
antaḥ śavagate grāme vṛṣalasya ca sannidhau / (67.1)
Par.?
anadhyāyo rudyamāne samavāye janasya ca // (67.2)
Par.?
udake madhyarātre ca viṇmūtre ca visarjane / (68.1)
Par.?
ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet // (68.2)
Par.?
pratigṛhya dvijo vidvān ekoddiṣṭasya ketanam / (69.1)
Par.?
tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // (69.2)
Par.?
yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati / (70.1)
Par.?
viprasya viduṣo dehe tāvad brahma na kīrtayet // (70.2)
Par.?
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām / (71.1)
Par.?
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // (71.2)
Par.?
nīhāre bāṇaśabde ca saṃdhyayorubhayorapi / (72.1)
Par.?
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // (72.2)
Par.?
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam / (73.1)
Par.?
aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // (73.2)
Par.?
mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca / (74.1)
Par.?
tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ // (74.2)
Par.?
śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca / (75.1)
Par.?
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // (75.2)
Par.?
samānavidye ca mṛte tathā sabrahmacāriṇi / (76.1)
Par.?
ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // (76.2)
Par.?
chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ / (77.1)
Par.?
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // (77.2)
Par.?
naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca / (78.1)
Par.?
upākarmaṇi karmānte homamantreṣu caiva hi // (78.2) Par.?
ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ / (79.1)
Par.?
aṣṭakādyāsvadhīyīta mārute cātivāyati // (79.2)
Par.?
anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ / (80.1)
Par.?
na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // (80.2)
Par.?
eṣa dharmaḥ samāsena kīrtito brahmacāriṇām / (81.1)
Par.?
brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // (81.2)
Par.?
yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ / (82.1)
Par.?
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // (82.2)
Par.?
na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ / (83.1)
Par.?
pāṭhamātrāvasannastu paṅke gauriva sīdati // (83.2)
Par.?
yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet / (84.1)
Par.?
sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // (84.2)
Par.?
yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau / (85.1)
Par.?
yuktaḥ paricaredenam ā śarīravimokṣaṇāt // (85.2)
Par.?
gatvā vanaṃ vā vidhivajjuhuyājjātavedasam / (86.1)
Par.?
adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // (86.2)
Par.?
sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ / (87.1)
Par.?
abhyaset satataṃ
yukte bhasmasnānaparāyaṇaḥ // (87.2)
Par.?
etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ / (88.1)
Par.?
purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ // (88.2)
Par.?
evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit / (89.1)
Par.?
mohajālamapahāya so 'mṛto yāti tat padamanāmayaṃ śivam // (89.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ // (90.1)
Par.?
Duration=0.46619606018066 secs.