Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hṛdayamāśayo bodha iti paryāyaḥ // (1) Par.?
śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ // (2) Par.?
nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti // (3) Par.?
yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate // (4) Par.?
tathā coktam / (5.1) Par.?
viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn / (5.2) Par.?
rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ // (5.3) Par.?
vāmadevaguhyatvam abhidhatte // (6) Par.?
Duration=0.015053033828735 secs.