UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 678
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
hṛdayamāśayo bodha iti paryāyaḥ // (1)
Par.?
śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ // (2)
Par.?
nanu ghoram aśreyorūpaṃ yaducyate tadghorarūpatā kathaṃ devasyetyāha parigrahasya ghoratvād iti // (3)
Par.?
yeyaṃ parameśvarasya ghorarūpoktiḥ sā na vāstavī kiṃtu parigrahasya svaśaktyuttejitasāmarthyasyāśuddhādhvādhikārinikurambasya ghoratvād ghoraśaktirdeva upacārāducyate // (4)
Par.?
tathā coktam / (5.1)
Par.?
viṣayeṣveva saṃlīnān adho'dhaḥ pātayanty aṇūn / (5.2) Par.?
rudrāṇūn yāḥ samāliṅgya ghorataryo 'parāstu tāḥ // (5.3)
Par.?
vāmadevaguhyatvam abhidhatte // (6)
Par.?
Duration=0.015053033828735 secs.