Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5803
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ / (1.2) Par.?
trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu // (1.3) Par.?
bhūrloko 'tha bhuvarlokaḥ svarloko 'tha mahastataḥ / (2.1) Par.?
janastapaśca satyaṃ ca lokāstvaṇḍodbhavā matāḥ // (2.2) Par.?
sūryācandramasoryāvat kiraṇairavabhāsate / (3.1) Par.?
tāvad bhūrloka ākhyātaḥ purāṇe dvijapuṅgavāḥ // (3.2) Par.?
yāvatpramāṇo bhūrloko vistarāt parimaṇḍalāt / (4.1) Par.?
bhuvarloko 'pi tāvānsyānmaṇḍalād bhāskarasya tu // (4.2) Par.?
ūrdhvaṃ yanmaṇḍalād vyoma dhruvo yāvad vyavasthitaḥ / (5.1) Par.?
svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ // (5.2) Par.?
āvahaḥ pravahaścaiva tathaivānuvahaḥ paraḥ / (6.1) Par.?
saṃvaho vivahaścātha tadūrdhvaṃ syāt parāvahaḥ // (6.2) Par.?
tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ / (7.1) Par.?
bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam // (7.2) Par.?
lakṣe divākarasyāpi maṇḍalaṃ śaśinaḥ smṛtam / (8.1) Par.?
nakṣatramaṇḍalaṃ kṛtsnaṃ tallakṣeṇa prakāśate // (8.2) Par.?
dve lakṣe hyuttare viprā budho nakṣatramaṇḍalāt / (9.1) Par.?
tāvatpramāṇabhāge tu budhasyāpyuśanāḥ sthitaḥ // (9.2) Par.?
aṅgārako 'pi śukrasya tatpramāṇo vyavasthitaḥ / (10.1) Par.?
lakṣadvayena bhaumasya sthito devapurohitaḥ // (10.2) Par.?
saurir dvilakṣeṇa guror grahāṇāmatha maṇḍalam / (11.1) Par.?
saptarṣimaṇḍalaṃ tasmāllakṣamātre prakāśate // (11.2) Par.?
ṛṣīṇāṃ maṇḍalādūrdhvaṃ lakṣamātre sthito dhruvaḥ / (12.1) Par.?
meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ / (12.2) Par.?
tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ // (12.3) Par.?
navayojanasāhasro viṣkambhaḥ savituḥ smṛtaḥ / (13.1) Par.?
triguṇastasya vistāro maṇḍalasya pramāṇataḥ // (13.2) Par.?
dviguṇastasya vistārād vistāraḥ śaśinaḥ smṛtaḥ / (14.1) Par.?
tulyastayostu svarbhānurbhūtvādhastāt prasarpati // (14.2) Par.?
uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ / (15.1) Par.?
svarbhānostu bṛhat sthānaṃ tṛtīyaṃ yat tamomayam // (15.2) Par.?
candrasya ṣoḍaśo bhāgo bhārgavasya vidhīyate / (16.1) Par.?
bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ // (16.2) Par.?
bṛhaspateḥ pādahīnau vakrasaurāvubhau smṛtau / (17.1) Par.?
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ // (17.2) Par.?
tārānakṣatrarūpāṇi vapuṣmantīha yāni vai / (18.1) Par.?
budhena tāni tulyāni vistārānmaṇḍalāt tathā // (18.2) Par.?
tārānakṣatrarūpāṇi hīnāni tu parasparāt / (19.1) Par.?
śatāni pañca catvāri trīṇi dve caiva yojane // (19.2) Par.?
sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu / (20.1) Par.?
yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate // (20.2) Par.?
upariṣṭāt trayasteṣāṃ grahā ye dūrasarpiṇaḥ / (21.1) Par.?
sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // (21.2) Par.?
tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ / (22.1) Par.?
sūryaḥ somo budhaścaiva bhārgavaścaiva śīghragāḥ // (22.2) Par.?
dakṣiṇāyanamārgastho yadā carati raśmimān / (23.1) Par.?
tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati // (23.2) Par.?
vistīrṇaṃ maṇḍalaṃ kṛtvā tasyordhvaṃ carate śaśī / (24.1) Par.?
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati // (24.2) Par.?
nakṣatrebhyo budhaścordhvaṃ budhādūrdhvaṃ tu bhārgavaḥ / (25.1) Par.?
vakrastu bhārgavādūrdhvaṃ vakrādūrdhvaṃ bṛhaspatiḥ // (25.2) Par.?
tasmācchanaiścaro 'pyūrdhvaṃ tasmāt saptarṣimaṇḍalam / (26.1) Par.?
ṛṣīṇāṃ caiva saptānāṃ dhruvaścordhvaṃ vyavasthitaḥ // (26.2) Par.?
chariot of the sun
yojanānāṃ sahasrāṇi bhāskarasya ratho nava / (27.1) Par.?
īṣādaṇḍastathaiva syād dviguṇo dvijasattamāḥ // (27.2) Par.?
sārdhakoṭistathā sapta niyutānyadhikāni tu / (28.1) Par.?
yojanānāṃ tu tasyākṣastatra cakraṃ pratiṣṭhitam // (28.2) Par.?
trinābhimati pañcāre ṣaṇneminy akṣayātmake / (29.1) Par.?
saṃvatsaramaye kṛtsnaṃ kālacakraṃ pratiṣṭhitam // (29.2) Par.?
catvāriṃśat sahasrāṇi dvitīyo 'kṣo vivasvataḥ / (30.1) Par.?
pañcānyāni tu sārdhāni syandanasya dvijottamāḥ // (30.2) Par.?
akṣapramāṇamubhayoḥ pramāṇaṃ tadyugārdhayoḥ / (31.1) Par.?
hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu // (31.2) Par.?
dvitīye 'kṣe tu taccakraṃ saṃsthitaṃ mānasācale / (32.1) Par.?
hayāśca sapta chandāṃsi tannāmāni nibodhata // (32.2) Par.?
gāyatrī ca bṛhatyuṣṇik jagatī paṅktireva ca / (33.1) Par.?
anaṣṭup triṣṭubityuktāśchandāṃsi harayo hareḥ // (33.2) Par.?
mānasopari māhendrī prācyāṃ diśi mahāpurī / (34.1) Par.?
dakṣiṇena yamasyātha varuṇasya tu paścime // (34.2) Par.?
uttareṇa tu somasya tannāmāni nibodhata / (35.1) Par.?
amarāvatī saṃyamanī sukhā caiva vibhā kramāt // (35.2) Par.?
kāṣṭhāṃ gato dakṣiṇataḥ kṣipteṣuriva sarpati / (36.1) Par.?
jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ // (36.2) Par.?
divasasya ravirmadhye sarvakālaṃ vyavasthitaḥ / (37.1) Par.?
saptadvīpeṣu viprendrā niśāmadhyasya saṃmukham // (37.2) Par.?
udayāstamane caiva sarvakālaṃ tu saṃmukhe / (38.1) Par.?
aśeṣāsu diśāsveva tathaiva vidiśāsu ca // (38.2) Par.?
kulālacakraparyanto bhramanneṣa yatheśvaraḥ / (39.1) Par.?
karotyahastathā rātriṃ vimuñcan medinīṃ dvijāḥ // (39.2) Par.?
divākarakarairetat pūritaṃ bhuvanatrayam / (40.1) Par.?
trailokyaṃ kathitaṃ sadbhirlokānāṃ munipuṅgavāḥ // (40.2) Par.?
ādityamūlamakhilaṃ trilokaṃ nātra saṃśayaḥ / (41.1) Par.?
bhavatyasmāt jagat kṛtsnaṃ sadevāsuramānuṣam // (41.2) Par.?
rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām / (42.1) Par.?
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam // (42.2) Par.?
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ / (43.1) Par.?
sūrya eva trilokasya mūlaṃ paramadaivatam // (43.2) Par.?
dvādaśānye tathādityā devāste ye 'dhikāriṇaḥ / (44.1) Par.?
nirvahanti padaṃ tasya tadaṃśā viṣṇumūrtayaḥ // (44.2) Par.?
sarve namasyanti sahasrabhānuṃ gandharvadevoragakinnarādyāḥ / (45.1) Par.?
yajanti yajñairvividhairdvijendrāśchandomayaṃ brahmamayaṃ purāṇam // (45.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ // (46.1) Par.?
Duration=0.28175115585327 secs.