Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5804
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
sa ratho 'dhiṣṭhito devairādityairvasubhistathā / (1.2) Par.?
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // (1.3) Par.?
dhātāryamātha mitraśca varuṇaḥ śakra eva ca / (2.1) Par.?
vivasvānatha pūṣā ca parjanyaścāṃśureva ca // (2.2) Par.?
bhagastvaṣṭā ca viṣṇuśca dvādaśaite divākarāḥ / (3.1) Par.?
āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt // (3.2) Par.?
pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ / (4.1) Par.?
bharadvājo gautamaśca kaśyapaḥ kratureva ca // (4.2) Par.?
jamadagniḥ kauśikaśca munayo brahmavādinaḥ / (5.1) Par.?
stuvanti devaṃ vividhaiśchandobhiste yathākramam // (5.2) Par.?
rathakṛcca rathaujāśca rathacitraḥ subāhukaḥ / (6.1) Par.?
rathasvano 'tha varuṇaḥ suṣeṇaḥ senajit tathā // (6.2) Par.?
tārkṣyaścāriṣṭanemiśca rathajit satyajit tathā / (7.1) Par.?
grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham // (7.2) Par.?
atha hetiḥ prahetiśca pauruṣeyo vadhastathā / (8.1) Par.?
sarpo vyāghrastathāpaśca vāto vidyud divākaraḥ // (8.2) Par.?
brahmopetaśca viprendrā yajñopetastathaiva ca / (9.1) Par.?
rākṣasapravarā hyete prayānti purataḥ kramāt // (9.2) Par.?
vāsukiḥ kaṅkanīraśca takṣakaḥ sarpapuṅgavaḥ / (10.1) Par.?
elāpatraḥ śaṅkhapālastathairāvatasaṃjñitaḥ // (10.2) Par.?
dhanañjayo mahāpadmastathā karkoṭako dvijāḥ / (11.1) Par.?
kambalāśvataraścaiva vahantyenaṃ yathākramam // (11.2) Par.?
tumbururnārado hāhā hūhūrviśvāvasustathā / (12.1) Par.?
ugraseno vasurucirarvāvasurathāparaḥ // (12.2) Par.?
citrasenastathorṇāyurdhṛtarāṣṭro dvijottamāḥ / (13.1) Par.?
sūryavarcā dvādaśaite gandharvā gāyatāṃ varāḥ / (13.2) Par.?
gāyanti vividhairgānairbhānuṃ ṣaḍjādibhiḥ kramāt // (13.3) Par.?
kratusthalāpsarovaryā tathānyā puñjikasthalā / (14.1) Par.?
menakā sahajanyā ca pramlocā ca dvijottamāḥ // (14.2) Par.?
anumlocā ghṛtācī ca viśvācī corvaśī tathā / (15.1) Par.?
anyā ca pūrvacittiḥ syādanyā caiva tilottamā // (15.2) Par.?
tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt / (16.1) Par.?
toṣayanti mahādevaṃ bhānumātmānamavyayam // (16.2) Par.?
evaṃ devā vasantyarke dvau dvau māsau krameṇa tu / (17.1) Par.?
sūryamāpyāyayantyete tejasā tejasāṃ nidhim // (17.2) Par.?
grathitaiḥ svairvacobhistu stuvanti munayo ravim / (18.1) Par.?
gandharvāpsarasaścainaṃ nṛtyageyairupāsate // (18.2) Par.?
grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham / (19.1) Par.?
sarpā vahanti deveśaṃ yātudhānāḥ prayānti ca // (19.2) Par.?
vālakhilyā nayantyastaṃ parivāryodayād ravim / (20.1) Par.?
ete tapanti varṣanti bhānti vānti sṛjanti ca / (20.2) Par.?
bhūtānāmaśubhaṃ karma vyapohantīha kīrtitāḥ // (20.3) Par.?
ete sahaiva sūryeṇa bhramanti divi sānugāḥ / (21.1) Par.?
vimāne ca sthito nityaṃ kāmage vātaraṃhasi // (21.2) Par.?
varṣantaśca tapantaśca hlādayantaśca vai prajāḥ / (22.1) Par.?
gopayantīha bhūtāni sarvāṇīhāyugakṣayāt // (22.2) Par.?
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ / (23.1) Par.?
yathāyogaṃ yathāsattvaṃ sa eṣa tapati prabhuḥ // (23.2) Par.?
ahorātravyavasthānakāraṇaṃ sa prajāpatiḥ / (24.1) Par.?
pitṛdevamanuṣyādīn sa sadāpyāyayed raviḥ // (24.2) Par.?
tatra devo mahādevo bhāsvān sākṣānmaheśvaraḥ / (25.1) Par.?
bhāsate vedaviduṣāṃ nīlagrīvaḥ sanātanaḥ // (25.2) Par.?
sa eṣa devo bhagavān parameṣṭhī prajāpatiḥ / (26.1) Par.?
sthānaṃ tad vidurādityaṃ vedajñā vedavigraham // (26.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo 'dhyāyaḥ // (27.1) Par.?
Duration=0.1224000453949 secs.