UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7604
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1)
Par.?
śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ / (1.2)
Par.?
vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // (1.3)
Par.?
sarvalokaikanirmātā sarvalokaikarakṣitā / (2.1)
Par.?
sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // (2.2)
Par.?
sarveṣāmeva vastūnāmantaryāmī pitā hyaham / (3.1)
Par.?
madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // (3.2)
Par.?
bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam / (4.1)
Par.?
mamaiṣā hyupamā viprā māyayā darśitā mayā // (4.2)
Par.?
sarveṣāmeva bhāvānāmantarā samavasthitaḥ / (5.1)
Par.?
prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama // (5.2)
Par.?
yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca / (6.1)
Par.?
so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // (6.2)
Par.?
ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ / (7.1)
Par.?
saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // (7.2)
Par.?
ādimadhyāntanirmukto māyātattvapravartakaḥ / (8.1)
Par.?
kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // (8.2)
Par.?
tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam / (9.1)
Par.?
mahadādikrameṇaiva mama tejo vijṛmbhate // (9.2)
Par.?
yo hi sarvajagatsākṣī kālacakrapravartakaḥ / (10.1)
Par.?
hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // (10.2)
Par.?
tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam / (11.1)
Par.?
dattavānātmajān vedān kalpādau caturo dvijāḥ // (11.2)
Par.?
sa manniyogato devo brahmā madbhāvabhāvitaḥ / (12.1)
Par.?
divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // (12.2)
Par.?
sa sarvalokanirmātā manniyogena sarvavit / (13.1)
Par.?
bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // (13.2)
Par.?
yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ / (14.1)
Par.?
mamaiva paramā mūrtiḥ karoti paripālanam // (14.2)
Par.?
yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ / (15.1)
Par.?
madājñayāsau satataṃ saṃhariṣyati me tanuḥ // (15.2)
Par.?
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi / (16.1)
Par.?
pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // (16.2)
Par.?
bhuktamāhārajātaṃ ca pacate tadaharniśam / (17.1)
Par.?
vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // (17.2)
Par.?
yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ / (18.1)
Par.?
so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // (18.2)
Par.?
yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ / (19.1)
Par.?
madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // (19.2)
Par.?
yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ / (20.1)
Par.?
somaḥ sa manniyogena coditaḥ kila vartate // (20.2)
Par.?
yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā / (21.1)
Par.?
sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // (21.2)
Par.?
yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ / (22.1)
Par.?
yajvanāṃ phalado devo vartate 'sau madājñayā // (22.2)
Par.?
yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha / (23.1)
Par.?
yamo vaivasvato devo devadevaniyogataḥ // (23.2)
Par.?
yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ / (24.1)
Par.?
so 'pīśvaraniyogena kubero vartate sadā // (24.2)
Par.?
yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ / (25.1)
Par.?
manniyogādasau devo vartate nirṛtiḥ sadā // (25.2)
Par.?
vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ / (26.1)
Par.?
īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // (26.2) Par.?
yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ / (27.1)
Par.?
rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // (27.2)
Par.?
yaśca sarvajagatpūjyo vartate vighnakārakaḥ / (28.1)
Par.?
vināyako dharmanetā so 'pi madvacanāt kila // (28.2)
Par.?
yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ / (29.1)
Par.?
skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // (29.2)
Par.?
ye ca
prijānāṃ patayo marīcyādyā maharṣayaḥ / (30.1)
Par.?
sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // (30.2)
Par.?
yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam / (31.1)
Par.?
patnī nārāyaṇasyāsau vartate madanugrahāt // (31.2)
Par.?
vācaṃ dadāti vipulāṃ yā ca devī sarasvatī / (32.1)
Par.?
sāpīśvaraniyogena coditā sampravartate // (32.2)
Par.?
yāśeṣapuruṣān ghorānnarakāt tārayiṣyati / (33.1)
Par.?
sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // (33.2)
Par.?
pārvatī paramā devī brahmavidyāpradāyinī / (34.1)
Par.?
yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // (34.2)
Par.?
yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ / (35.1)
Par.?
dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // (35.2)
Par.?
yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ / (36.1)
Par.?
pibatyakhilamambhodhimīśvarasya niyogataḥ // (36.2)
Par.?
ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ / (37.1)
Par.?
pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // (37.2)
Par.?
ādityā vasavo rudrā marutaśca tathāśvinau / (38.1)
Par.?
anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // (38.2)
Par.?
gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ / (39.1)
Par.?
yakṣarakṣaḥpiśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // (39.2)
Par.?
kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ / (40.1)
Par.?
ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre
prajāpate // (40.2)
Par.?
yugamanvantarāṇye mama tiṣṭhanti śāsane / (41.1)
Par.?
parāścaiva parārdhāśca kālabhedāstathā pare // (41.2)
Par.?
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca / (42.1)
Par.?
niyogādeva vartante devasya paramātmanaḥ // (42.2)
Par.?
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt / (43.1)
Par.?
brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // (43.2)
Par.?
atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā / (44.1)
Par.?
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // (44.2)
Par.?
brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ / (45.1)
Par.?
vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // (45.2)
Par.?
bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca / (46.1)
Par.?
bhūtādirādiprakṛtirniyoge mama vartate // (46.2)
Par.?
yo 'śeṣajagatāṃ yonirmohinī sarvadehinām / (47.1)
Par.?
māyā vivartate nityaṃ sāpīśvaraniyogataḥ // (47.2)
Par.?
yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ / (48.1)
Par.?
ātmāsau vartate nityamīśvarasya niyogataḥ // (48.2)
Par.?
vidhūya mohakalilaṃ yayā paśyati tat padam / (49.1)
Par.?
sāpi vidyā maheśasya niyogavaśavartinī // (49.2)
Par.?
bahunātra kimuktena mama śaktyātmakaṃ jagat / (50.1)
Par.?
mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // (50.2)
Par.?
ahaṃ hi bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ / (51.1)
Par.?
paramātmāra paraṃ brahma matto hyanyanna vidyate // (51.2)
Par.?
ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā / (52.1)
Par.?
jñātvā vimucyate janturjanmasaṃsārabandhanāt // (52.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ṣaṣṭho 'dhyāyaḥ // (53.1)
Par.?
Duration=0.92219614982605 secs.