Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5840
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
dhruvādūrdhvaṃ maharlokaḥ koṭiyojanavistṛtaḥ / (1.2) Par.?
kalpādhikāriṇastatra saṃsthitā dvijapuṅgavāḥ // (1.3) Par.?
janaloko maharlokāt tathā koṭidvayātmakaḥ / (2.1) Par.?
sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ // (2.2) Par.?
janalokāt tapolokaḥ koṭitrayasamanvitaḥ / (3.1) Par.?
vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ // (3.2) Par.?
prājāpatyāt satyalokaḥ koṭiṣaṭkena saṃyutaḥ / (4.1) Par.?
apunarmārakāstatra brahmalokastu sa smṛtaḥ // (4.2) Par.?
atra lokagururbrahmā viśvātmā viśvatomukhaḥ / (5.1) Par.?
āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param // (5.2) Par.?
viśanti yatayaḥ śāntā naiṣṭhikā brahmacāriṇaḥ / (6.1) Par.?
yoginastāpasāḥ siddhā jāpakāḥ parameṣṭhinam // (6.2) Par.?
dvāraṃ tadyogināmekaṃ gacchatāṃ paramaṃ padam / (7.1) Par.?
tatra gatvā na śocanti sa viṣṇuḥ sa ca śaṅkaraḥ // (7.2) Par.?
sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam / (8.1) Par.?
na me varṇayituṃ śakyaṃ jvālāmālāsamākulam // (8.2) Par.?
tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure / (9.1) Par.?
śete tatra hariḥ śrīmān māyī māyāmayaḥ paraḥ // (9.2) Par.?
sa viṣṇulokaḥ kathitaḥ punarāvṛttivarjitaḥ / (10.1) Par.?
yānti tatra mahātmāno ye prapannā janārdanam // (10.2) Par.?
ūrdhvaṃ tad brahmasadanāt puraṃ jyotirmayaṃ śubham / (11.1) Par.?
vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ // (11.2) Par.?
devyā saha mahādevaścintyamāno manīṣibhiḥ / (12.1) Par.?
yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ // (12.2) Par.?
tatra te yānti niyatā dvijā vai brahmacāriṇaḥ / (13.1) Par.?
mahādevaparāḥ śāntāstāpasā brahmavādinaḥ // (13.2) Par.?
nirmamā nirahaṅkārāḥ kāmakrodhavivarjitāḥ / (14.1) Par.?
drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ // (14.2) Par.?
ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ / (15.1) Par.?
mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ // (15.2) Par.?
the hells
mahātalaṃ ca pātālaṃ sarvaratnopaśobhitam / (16.1) Par.?
prāsādairvividhaiḥ śubhrairdevatāyatanairyutam // (16.2) Par.?
anantena ca saṃyuktaṃ mucukundena dhīmatā / (17.1) Par.?
nṛpeṇa balinā caiva pātālasvargavāsinā // (17.2) Par.?
śailaṃ rasātalaṃ viprāḥ śārkaraṃ hi talātalam / (18.1) Par.?
pītaṃ sutalamityuktaṃ nitalaṃ vidrumaprabham / (18.2) Par.?
sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram // (18.3) Par.?
suparṇena muniśreṣṭhāstathā vāsukinā śubham / (19.1) Par.?
rasātalamiti khyātaṃ tathānyaiśca niṣevitam // (19.2) Par.?
virocanahiraṇyākṣatakṣakādyaiśca sevitam / (20.1) Par.?
talātalamiti khyātaṃ sarvaśobhāsamanvitam // (20.2) Par.?
vainateyādibhiścaiva kālanemipurogamaiḥ / (21.1) Par.?
pūrvadevaiḥ samākīrṇaṃ sutalaṃ ca tathāparaiḥ // (21.2) Par.?
nitalaṃ yavanādyaiśca tārakāgnimukhaistathā / (22.1) Par.?
mahāntakādyairnāgaiśca prahlādenāsureṇa ca // (22.2) Par.?
vitalaṃ caiva vikhyātaṃ kambalāhīndrasevitam / (23.1) Par.?
mahājambhena vīreṇa hayagrīveṇa vai tathā // (23.2) Par.?
śaṅkukarṇena saṃbhinnaṃ tathā namucipūrvakaiḥ / (24.1) Par.?
tathānyair vividhair nāgaistalaṃ caiva suśobhanam // (24.2) Par.?
teṣāmadhastānnarakā māyādyāḥ parikīrtitāḥ / (25.1) Par.?
pāpinasteṣu pacyante na te varṇayituṃ kṣamāḥ // (25.2) Par.?
pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ / (26.1) Par.?
kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ // (26.2) Par.?
yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ / (27.1) Par.?
tadādhāramidaṃ sarvaṃ sa kālāgnimapāśritaḥ // (27.2) Par.?
tamāviśya mahāyogī kālastadvadanotthitaḥ / (28.1) Par.?
viṣajvālāmayo 'nte 'sau jagat saṃharati svayam // (28.2) Par.?
sahasramāyo 'pratimaḥ saṃhartā śaṅkarodbhavaḥ / (29.1) Par.?
tāmasī śāṃbhavī mūrtiḥ kālo lokaprakālanaḥ // (29.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ // (30.1) Par.?
Duration=0.14488482475281 secs.