Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5842
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
caturdaśasahasrāṇi yojanānāṃ mahāpurī / (1.2) Par.?
merorupari vikhyātā devadevasya vedhasaḥ // (1.3) Par.?
tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ / (2.1) Par.?
upāsyamāno yogīndrair munīndropendraśaṅkaraiḥ // (2.2) Par.?
tatra deveśvareśānaṃ viśvātmānaṃ prajāpatim / (3.1) Par.?
sanatkumāro bhagavānupāste nityameva hi // (3.2) Par.?
sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi / (4.1) Par.?
samāste yogayuktātmā pītvā tatparamāmṛtam // (4.2) Par.?
tatra devādidevasya śaṃbhoramitatejasaḥ / (5.1) Par.?
dīptamāyatanaṃ śubhraṃ purastād brahmaṇaḥ sthitam // (5.2) Par.?
divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam / (6.1) Par.?
maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam // (6.2) Par.?
devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ / (7.1) Par.?
ramate tatra viśveśaḥ pramathaiḥ pramatheśvaraḥ // (7.2) Par.?
tatra vedavidaḥ śāntā munayo brahmacāriṇaḥ / (8.1) Par.?
pūjayanti mahādevaṃ tāpasāḥ satyavādinaḥ // (8.2) Par.?
teṣāṃ sākṣānmahādevo munīnāṃ brahmavādinām / (9.1) Par.?
gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ // (9.2) Par.?
tatraiva parvatavare śakrasya paramā purī / (10.1) Par.?
nāmnāmarāvatī pūrve sarvaśobhāsamanvitā // (10.2) Par.?
tamindramapsaraḥsaṅghā gandharvā gītatatparāḥ / (11.1) Par.?
upāsate sahasrākṣaṃ devāstatra sahasraśaḥ // (11.2) Par.?
ye dhārmikā vedavido yāgahomaparāyaṇāḥ / (12.1) Par.?
teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham // (12.2) Par.?
tasya dakṣiṇadigbhāge vahneramitatejasaḥ / (13.1) Par.?
tejovatī nāma purī divyāścaryasamanvitā // (13.2) Par.?
tatrāste bhagavān vahnirbhrājamānaḥ svatejasā / (14.1) Par.?
japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam // (14.2) Par.?
dakṣiṇe parvatavare yamasyāpi mahāpurī / (15.1) Par.?
nāmnā saṃyamanī divyā siddhagandharvasevitā // (15.2) Par.?
tatra vaivasvataṃ devaṃ devādyāḥ paryupāsate / (16.1) Par.?
sthānaṃ tat satyasaṃdhānāṃ loke puṇyakṛtāṃ nṛṇām // (16.2) Par.?
tasyāstu paścime bhāge nirṛtestu mahātmanaḥ / (17.1) Par.?
rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā // (17.2) Par.?
tatra taṃ nirṛtiṃ devaṃ rākṣasāḥ paryupāsate / (18.1) Par.?
gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ // (18.2) Par.?
paścime parvatavare varuṇasya mahāpurī / (19.1) Par.?
nāmnā śuddhavatī puṇyā sarvakāmarddhisaṃyutā // (19.2) Par.?
tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ / (20.1) Par.?
āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ / (20.2) Par.?
tīrthayātrāparā nityaṃ ye ca loke 'ghamarṣiṇaḥ // (20.3) Par.?
tasyā uttaradigbhāge vāyorapi mahāpurī / (21.1) Par.?
nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ // (21.2) Par.?
apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ / (22.1) Par.?
prāṇāyāmaparā martyāḥ sthānaṃ tad yānti śāśvatam // (22.2) Par.?
tasyāḥ pūrveṇa digbhāge somasya paramā purī / (23.1) Par.?
nāmnā kāntimatī śubhrā tatra somo virājate // (23.2) Par.?
tatra ye bhoganiratāḥ svadharmaṃ paryupāsate / (24.1) Par.?
teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam // (24.2) Par.?
tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī / (25.1) Par.?
nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā // (25.2) Par.?
tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham / (26.1) Par.?
gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ // (26.2) Par.?
tatra bhogābhilipsūnāṃ bhaktānāṃ parameṣṭhinaḥ / (27.1) Par.?
nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā // (27.2) Par.?
viṣṇupādād viniṣkrāntā plāvayitvendumaṇḍalam / (28.1) Par.?
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ // (28.2) Par.?
sā tatra patitā dikṣu caturdhā hyabhavad dvijāḥ / (29.1) Par.?
sītā cālakanandā ca sucakṣurbhadranāmikā // (29.2) Par.?
pūrveṇa sītā śailāt tu śailaṃ yātyantarikṣataḥ / (30.1) Par.?
tataśca pūrvavarṣeṇa bhadrāśvenaiti cārṇavam // (30.2) Par.?
tathaivālakanandā ca dakṣiṇādetya bhāratam / (31.1) Par.?
prayāti sāgaraṃ bhittvā saptabhedā dvijottamāḥ // (31.2) Par.?
sucakṣuḥ paścimagirīnatītya sakalāṃstathā / (32.1) Par.?
paścimaṃ ketumālākhyaṃ varṣaṃ gatvaiti cārṇavam // (32.2) Par.?
bhadrā tathottaragirīnuttarāṃśca tathā kurūn / (33.1) Par.?
atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ // (33.2) Par.?
ā nīlaniṣadhāyāmau mālyavān gandhamādanaḥ / (34.1) Par.?
tayormadhyagato meruḥ karṇikākārasaṃsthitaḥ // (34.2) Par.?
bhāratāḥ ketumālāśca bhadrāśvāḥ kuravastathā / (35.1) Par.?
patrāṇi lokapadmasya maryādāśailabāhyataḥ // (35.2) Par.?
jaṭharo devakūṭaśca maryādāparvatāvubhau / (36.1) Par.?
dakṣiṇottaramāyāmāv ā nīlaniṣadhāyatau // (36.2) Par.?
gandhamādanakailāsau pūrvapaścāyatāvubhau / (37.1) Par.?
aśītiyojanāyāmāv arṇavāntarvyavasthitau // (37.2) Par.?
niṣadhaḥ pāriyātraśca maryādāparvatāvimau / (38.1) Par.?
meroḥ paścimadigbhāge yathāpūrvau tathā sthitau // (38.2) Par.?
triśṛṅgo jārudhis tadvad uttare varṣaparvatau / (39.1) Par.?
pūrvapaścāyatāvetau arṇavāntarvyavasthitau // (39.2) Par.?
maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ / (40.1) Par.?
jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ // (40.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ // (41.1) Par.?
Duration=0.21426796913147 secs.