Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7579
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
ketumāle narāḥ kālāḥ sarve panasabhojanāḥ / (1.2) Par.?
striyaścotpalapatrābhā jīvanti ca varṣāyutam // (1.3) Par.?
bhadrāśve puruṣāḥ śuklāḥ striyaścandrāṃśusannibhāḥ / (2.1) Par.?
daśavarṣasahasrāṇi jīvante āmrabhojanāḥ // (2.2) Par.?
ramyake puruṣā nāryo ramante rajataprabhāḥ / (3.1) Par.?
daśavarṣasahasrāṇi śatāni daśa pañca ca / (3.2) Par.?
jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ // (3.3) Par.?
hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ / (4.1) Par.?
ekādaśasahasrāṇi śatāni daśa pañca ca / (4.2) Par.?
jīvanti puruṣā nāryo devalokasthitā iva // (4.3) Par.?
trayodaśasahasrāṇi śatāni daśa pañca ca / (5.1) Par.?
jīvanti kuruvarṣe tu śyāmāṅgāḥ kṣīrabhojanāḥ // (5.2) Par.?
sarve mithunajātāśca nityaṃ sukhaniṣevinaḥ / (6.1) Par.?
candradvīpe mahādevaṃ yajanti satataṃ śivam // (6.2) Par.?
tathā kiṃpuruṣe viprā mānavā hemasannibhāḥ / (7.1) Par.?
daśavarṣasahasrāṇi jīvanti plakṣabhojanāḥ // (7.2) Par.?
yajanti satataṃ devaṃ caturmūrticaturmukham / (8.1) Par.?
dhyāne manaḥ samādhāya sādaraṃ bhaktisaṃyutāḥ // (8.2) Par.?
tathā ca harivarṣe tu mahārajatasannibhāḥ / (9.1) Par.?
daśavarṣasahasrāṇi jīvantīkṣurasāśinaḥ // (9.2) Par.?
tatra nārāyaṇaṃ devaṃ viśvayoniṃ sanātanam / (10.1) Par.?
upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ // (10.2) Par.?
tatra candraprabhaṃ śubhraṃ śuddhasphaṭikanirmitam / (11.1) Par.?
vimānaṃ vāsudevasya pārijātavanāśritam // (11.2) Par.?
caturdhāram anaupamyaṃ catustoraṇasaṃyutam / (12.1) Par.?
prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam // (12.2) Par.?
sphāṭikairmaṇḍapairyuktaṃ devarājagṛhopamam / (13.1) Par.?
svarṇastambhasahasraiśca sarvataḥ samalaṃkṛtam // (13.2) Par.?
hemasopānasaṃyuktaṃ nānāratnopaśobhitam / (14.1) Par.?
divyasiṃhāsanopetaṃ sarvaśobhāsamanvitam // (14.2) Par.?
sarobhiḥ svādupānīyairnadībhiścopaśobhitam / (15.1) Par.?
nārāyaṇaparaiḥ śuddhairvedādhyayanatatparaiḥ // (15.2) Par.?
yogibhiśca samākīrṇaṃ dhyāyadbhiḥ puruṣaṃ harim / (16.1) Par.?
stuvadbhiḥ satataṃ mantrairnamasyadbhiśca mādhavam // (16.2) Par.?
tatra devādidevasya viṣṇoramitatejasaḥ / (17.1) Par.?
rājānaḥ sarvakālaṃ tu mahimānaṃ prakurvate // (17.2) Par.?
gāyanti caiva nṛtyanti vilāsinyo manoramāḥ / (18.1) Par.?
striyo yauvanaśālinyaḥ sadā maṇḍanatatparāḥ // (18.2) Par.?
ilāvṛte padmavarṇā jambūphalarasāśinaḥ / (19.1) Par.?
trayodaśasahasrāṇi varṣāṇāṃ vai sthirāyuṣaḥ // (19.2) Par.?
bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ / (20.1) Par.?
nānādevārcane yuktā nānākarmāṇi kurvate / (20.2) Par.?
paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ // (20.3) Par.?
nānāhārāśca jīvanti puṇyapāpanimittataḥ / (21.1) Par.?
navayojanasāhasraṃ varṣametat prakīrtitam / (21.2) Par.?
karmabhūmiriyaṃ viprā narāṇāmadhikāriṇām // (21.3) Par.?
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ / (22.1) Par.?
vindhyaśca pāriyātraśca saptātra kulaparvatāḥ // (22.2) Par.?
indradyumnaḥ kaśerumāṃstāmravarṇo gabhastimān / (23.1) Par.?
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ // (23.2) Par.?
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ / (24.1) Par.?
yojanānāṃ sahasraṃ tu dvīpo 'yaṃ dakṣiṇottaraḥ // (24.2) Par.?
pūrve kirātāstasyānte paścime yavanāstathā / (25.1) Par.?
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāstathaiva ca // (25.2) Par.?
ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ / (26.1) Par.?
sravante pāvanā nadyaḥ parvatebhyo viniḥsṛtāḥ // (26.2) Par.?
śatadruścandrabhāgā ca sarayūryamunā tathā / (27.1) Par.?
irāvatī vitastā ca vipāśā devikā kuhūḥ // (27.2) Par.?
gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī / (28.1) Par.?
kauśikī lohitā caiva himavatpādaniḥsṛtāḥ // (28.2) Par.?
vedasmṛtirvedavatī vrataghnī tridivā tathā / (29.1) Par.?
parṇāśā vandanā caiva sadānīrā manoramā // (29.2) Par.?
carmaṇvatī tathā dūryā vidiśā vetravatyapi / (30.1) Par.?
śigruḥ svaśilpāpi tathā pāriyātrāśrayāḥ smṛtāḥ // (30.2) Par.?
narmadā surasā śoṇa daśārṇā ca mahānadī / (31.1) Par.?
mandākinī citrakūṭā tāmasī ca piśācikā // (31.2) Par.?
citrotpalā vipāśā ca mañjulā vāluvāhinī / (32.1) Par.?
ṛkṣavatpādajā nadyaḥ sarvapāpaharā nṛṇām // (32.2) Par.?
tāpī payoṣṇī nirvindhyā śīghrodā ca mahānadī / (33.1) Par.?
veṇyā vaitaraṇī caiva balākā ca kumudvatī // (33.2) Par.?
toyā caiva mahāgairī durgā cāntaḥśilā tathā / (34.1) Par.?
vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ // (34.2) Par.?
sodāvarī bhīmarathī kṛṣṇā varṇā ca matsarī / (35.1) Par.?
tuṅgabhadrā suprayogā kāverī ca dvijottamāḥ / (35.2) Par.?
dakṣiṇāpathagā nadyaḥ sahyapādaviniḥsṛtāḥ // (35.3) Par.?
ṛtumālā tāmraparṇo puṣpavatyutpalāvatī / (36.1) Par.?
malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ // (36.2) Par.?
ṛṣikulyā trisāmā ca mandagā mandagāminī / (37.1) Par.?
rūpā pālāsinī caiva ṛṣikā vaṃśakāriṇī / (37.2) Par.?
śuktimatpādasaṃjātāḥ sarvapāpaharā nṛṇām // (37.3) Par.?
āsāṃ nadyupanadyaśca śataśo dvijapuṅgavāḥ / (38.1) Par.?
sarvapāpaharāḥ puṇyāḥ snānadānādikarmasu // (38.2) Par.?
tāsvime kurupāñcālā madhyadeśādayo janāḥ / (39.1) Par.?
pūrvadeśādikāścaiva kāmarūpanivāsinaḥ // (39.2) Par.?
puṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāścakṛtsnaśaḥ / (40.1) Par.?
tathāparāntāḥ saurāṣṭrāḥ śūdrābhīrāstathārbudāḥ // (40.2) Par.?
mālakā mālavāścaiva pāriyātranivāsinaḥ / (41.1) Par.?
sauvīrāḥ saindhavā hūṇāḥ śālvāḥ kalpanivāsinaḥ // (41.2) Par.?
madrā rāmāstathāmbaṣṭhāḥ pārasīkāstathaiva ca / (42.1) Par.?
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā // (42.2) Par.?
catvāri bhārate varṣe yugāni kavayo 'bruvan / (43.1) Par.?
kṛtaṃ tretā dvāparaṃ ca kaliścānyatra na kvacit // (43.2) Par.?
yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ / (44.1) Par.?
na teṣu śoko nāyāso nodvegaḥ kṣudbhayaṃ na ca // (44.2) Par.?
svasthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ / (45.1) Par.?
ramanti vividhairbhāvaiḥ sarvāśca sthirayauvanāḥ // (45.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ // (46.1) Par.?
Duration=0.2885057926178 secs.