UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7582
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jambūdvīpasya vistārād dviguṇena samantataḥ / (1.2)
Par.?
saṃveṣṭayitvā kṣārodaṃ plakṣadvīpo vyavasthitaḥ // (1.3)
Par.?
plakṣadvīpe ca viprendrāḥ saptāsan kulaparvatāḥ / (2.1)
Par.?
ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ // (2.2)
Par.?
gomedaḥ prathamasteṣāṃ dvitīyaścandra ucyate / (3.1)
Par.?
nārādo dundubhiścaiva somaśca ṛṣabhastathā / (3.2)
Par.?
vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ // (3.3)
Par.?
tatra devarṣigandharvaiḥ siddhaiśca bhagavānajaḥ / (4.1)
Par.?
upāsyate sa viśvātmā sākṣī sarvasya viśvasṛk // (4.2)
Par.?
teṣu puṇyā janapadā nādhayo vyādhayo na ca / (5.1)
Par.?
na tatra pāpakartāraḥ puruṣā vā kathañcana // (5.2)
Par.?
teṣāṃ nadyaśca saptaiva varṣāṇāṃ tu samudragāḥ / (6.1)
Par.?
tāsu brahmarṣayo nityaṃ pitāmaham upāsate // (6.2)
Par.?
anutaptā śikhī caiva vipāpā tridivā kṛtā / (7.1)
Par.?
amṛtā sukṛtā caiva nāmataḥ parikīrtitāḥ // (7.2)
Par.?
kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi / (8.1)
Par.?
na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ // (8.2)
Par.?
āryakāḥ kuravāścaiva vidaśā bhāvinastathā / (9.1)
Par.?
brahmakṣatriyaviṭśūdrāstasmin dvīpe prakīrtitāḥ // (9.2)
Par.?
ijyate bhagavān somo varṇaistatra nivāsibhiḥ / (10.1)
Par.?
teṣāṃ ca somasāyujyaṃ sārūpyaṃ munipuṅgavāḥ // (10.2)
Par.?
sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ / (11.1)
Par.?
pañcavarṣasahasrāṇi jīvanti ca nirāmayāḥ // (11.2)
Par.?
plakṣadvīpapramāṇaṃ tu dviguṇena samantataḥ / (12.1)
Par.?
saṃveṣṭyekṣurasāmbhodhiṃ śālmaliḥ saṃvyavasthitaḥ // (12.2)
Par.?
sapta varṣāṇi tatrāpi saptaiva kulaparvatāḥ / (13.1)
Par.?
ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ // (13.2)
Par.?
kumudaśconnataścaiva tṛtīyaśca balāhakaḥ / (14.1)
Par.?
droṇaḥ kaṅkastu mahiṣaḥ kakudvān sapta parvatāḥ // (14.2)
Par.?
yonī toyā vitṛṣṇā ca candrā śuklā vimocanī / (15.1)
Par.?
nivṛttiśceti tā nadyaḥ smṛtāḥ pāpaharā nṛṇām // (15.2)
Par.?
na teṣu vidyate lobhaḥ krodho vā dvijasattamāḥ / (16.1)
Par.?
na caivāsti yugāvasthā janā jīvantyanāmayāḥ // (16.2)
Par.?
yajanti satataṃ tatra varṇā vāyuṃ sanātanam / (17.1)
Par.?
teṣāṃ tasyātha sāyujyaṃ sārūpyaṃ ca salokatā // (17.2)
Par.?
kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā / (18.1)
Par.?
pītā vaiśyāḥ smṛtāḥ kṛṣṇā dvīpe 'smin vṛṣalā dvijāḥ // (18.2)
Par.?
śālmalasya tu vistārād dviguṇena samantataḥ / (19.1)
Par.?
saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ // (19.2)
Par.?
vidrumaścaiva hemaśca dyutimān puṣpavāṃstathā / (20.1)
Par.?
kuśeśayo hariścātha mandaraḥ sapta parvatāḥ // (20.2)
Par.?
dhutapāpā śivā caiva pavitrā saṃmatā tathā / (21.1)
Par.?
vidyudambhā mahī ceti nadyastatra jalāvahāḥ // (21.2)
Par.?
anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ / (22.1)
Par.?
tāsu brahmāṇamīśānaṃ devādyāḥ paryupāsate // (22.2)
Par.?
brāhmaṇā
draviṇo viprāḥ kṣatriyāḥ śuṣmiṇastathā / (23.1)
Par.?
vaiśyāḥ snehāstu mandehāḥ śūdrāstatra prakīrtitāḥ // (23.2)
Par.?
sarve vijñānasampannā maitrādiguṇasaṃyutāḥ / (24.1)
Par.?
yathoktakāriṇaḥ sarve sarve bhūtahite ratāḥ // (24.2) Par.?
yajanti vividhairyajñairbrahmāṇaṃ parameṣṭhinam / (25.1)
Par.?
teṣāṃ ca brahmasāyujyaṃ sārūpyaṃ ca salokatā // (25.2)
Par.?
kuśadvīpasya vistārād dviguṇena samantataḥ / (26.1)
Par.?
krauñcadvīpastato viprā veṣṭayitvā ghṛtodadhim // (26.2)
Par.?
krauñco vāmanakaścaiva tṛtīyaścāndhakārakaḥ / (27.1)
Par.?
devāvṛcca vivindaśca puṇḍarīkastathaiva ca / (27.2)
Par.?
nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ // (27.3)
Par.?
gaurī
kumudvitī caiva saṃdhyā rātrirmanojavā / (28.1)
Par.?
khyātiśca puṇḍarīkā ca nadyaḥ prādhānyataḥ smṛtāḥ // (28.2)
Par.?
puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai / (29.1)
Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva dvijottamāḥ // (29.2)
Par.?
arcayanti mahādevaṃ yajñadānasamādhibhiḥ / (30.1)
Par.?
vratopavāsairvividhairhemaiḥ svādhyāyatarpaṇaiḥ // (30.2)
Par.?
teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham / (31.1)
Par.?
salokatā ca sāmīpyaṃ jāyate tatprasādataḥ // (31.2)
Par.?
krauñcadvīpasya vistārād dviguṇena samantataḥ / (32.1)
Par.?
śākadvīpaḥ sthito viprā āveṣṭya dadhisāgaram // (32.2)
Par.?
udayo raivataścaiva śyāmāko 'stagiristathā / (33.1)
Par.?
āmbikeyastathā ramyaḥ keśarī ceti parvatāḥ // (33.2)
Par.?
sukumārī kumārī ca nalinī reṇukā tathā / (34.1)
Par.?
ikṣukā dhenukā caiva gabhastiśceti nimnagāḥ // (34.2)
Par.?
āsāṃ pibantaḥ salilaṃ jīvante tatra mānavāḥ / (35.1)
Par.?
anāmayā hyaśokāśca rāgadveṣavivarjitāḥ // (35.2)
Par.?
magāśca magadhāścaiva mānavā mandagāstathā / (36.1)
Par.?
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścātra krameṇa tu // (36.2)
Par.?
yajanti satataṃ devaṃ sarvalokaikasākṣiṇam / (37.1)
Par.?
vratopavāsairvividhairdevadevaṃ divākaram // (37.2)
Par.?
teṣāṃ sūryeṇa sāyujyaṃ sāmīpyaṃ ca sarūpatā / (38.1)
Par.?
salokatā ca viprendrā jāyate tatprasādataḥ // (38.2)
Par.?
śākadvīpaṃ samāvṛtya kṣīrodaḥ sāgaraḥ sthitaḥ / (39.1)
Par.?
śvetadvīpaśca tanmadhye nārāyaṇaparāyaṇāḥ // (39.2)
Par.?
tatra puṇyā janapadā nānāścaryasamanvitāḥ / (40.1)
Par.?
śvetāstatra narā nityaṃ jāyante viṣṇutatparāḥ // (40.2)
Par.?
nādhayo vyādhayastatra jarāmṛtyubhayaṃ na ca / (41.1)
Par.?
krodhalobhavinirmuktā māyāmātsaryavarjitāḥ // (41.2)
Par.?
nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ / (42.1)
Par.?
nārāyaṇaparāḥ sarve nārāyaṇaparāyaṇāḥ // (42.2)
Par.?
kecid dhyānaparā nityaṃ yoginaḥ saṃyatendriyāḥ / (43.1)
Par.?
kecijjapanti tapyanti kecid vijñānino 'pare // (43.2)
Par.?
anye
nirbojayogena brahmabhāvena bhāvitāḥ / (44.1)
Par.?
dhyāyanti tat paraṃ vyoma vāsudevaṃ paraṃ padam // (44.2)
Par.?
ekāntino nirālambā mahābhāgavatāḥ pare / (45.1)
Par.?
paśyanti paramaṃ brahma viṣṇvākhyaṃ tamasaḥ paraṃ // (45.2)
Par.?
sarve caturbhujākārāḥ śaṅkhacakragadādharāḥ / (46.1)
Par.?
supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ // (46.2)
Par.?
anye maheśvaraparāstripuṇḍrāṅkitamastakāḥ / (47.1)
Par.?
svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ // (47.2)
Par.?
sarvaśaktisamāyuktā nityānandāśca nirmalāḥ / (48.1)
Par.?
vasanti tatra puruṣā viṣṇorantaracāriṇaḥ // (48.2)
Par.?
tatra nārāyaṇasyānyad durgamaṃ duratikramam / (49.1)
Par.?
nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam // (49.2)
Par.?
hemaprākārasaṃyuktaṃ sphāṭikairmaṇḍapairyutam / (50.1)
Par.?
prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam / (50.2)
Par.?
harmyaprākārasaṃyuktamaṭṭālakasamākulam // (50.3)
Par.?
hemagopurasāhasrair nānāratnopaśobhitaiḥ / (51.1)
Par.?
śubhrāstaraṇasaṃyuktaṃ vicitraiḥ samalaṃkṛtam // (51.2)
Par.?
nandanairvividhākāraiḥ sravantībhiśca śobhitam / (52.1)
Par.?
sarobhiḥ sarvato yuktaṃ vīṇāveṇunināditam // (52.2)
Par.?
patākābhirvicitrābhiranekābhiśca śobhitam / (53.1)
Par.?
vīthībhiḥ sarvato yuktaṃ sopānai ratnabhūṣitaiḥ // (53.2)
Par.?
nārīśatasahasrāḍhyaṃ
divyagoyasamanvitam / (54.1)
Par.?
haṃsakāraṇḍavākīrṇaṃ cakravākopaśobhitam / (54.2)
Par.?
caturdvāramanaupamyamagamyaṃ devavidviṣām // (54.3)
Par.?
tatra
tatrāpsaraḥṣaṇḍhair nṛtyadbhir upaśobhitam / (55.1)
Par.?
nānāgītavidhānajñairdevānāmapi durlabhaiḥ // (55.2)
Par.?
nānāvilāsasampannaiḥ kāmukairatikomalaiḥ / (56.1)
Par.?
prabhūtacandravadanair nūpurārāvasaṃyutaiḥ // (56.2)
Par.?
īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ / (57.1)
Par.?
aśeṣavibhavopetairbhūṣitaistanumadhyamaiḥ // (57.2)
Par.?
surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ / (58.1)
Par.?
saṃlāpālāpakuśalair divyābharaṇabhūṣitaiḥ // (58.2)
Par.?
stanabhāravinamraiśca madaghūrṇitalocanaiḥ / (59.1)
Par.?
nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ // (59.2)
Par.?
praphullakusumodyānairitaścetaśca śobhitam / (60.1)
Par.?
asaṃkhyeyaguṇaṃ śuddham
āgamyaṃ tridaśairapi // (60.2)
Par.?
śrīmatpavitraṃ devasya śrīpateramitaujasaḥ / (61.1)
Par.?
tasya madhye 'titejaskamuccaprākāratoraṇam // (61.2)
Par.?
sthānaṃ
pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham / (62.1)
Par.?
tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ / (62.2)
Par.?
śete 'śeṣajagatsūtiḥ śeṣāhiśayane hariḥ // (62.3)
Par.?
vicintyamāno yogīndraiḥ sanandanapurogamaiḥ / (63.1)
Par.?
svātmānandāmṛtaṃ pītvā paraṃ tat tamasaḥ param // (63.2)
Par.?
supītavasano 'nanto mahāmāyo mahābhujaḥ / (64.1)
Par.?
kṣīrodakanyayā nityaṃ gṛhītacaraṇadvayaḥ // (64.2)
Par.?
sā ca devī jagadvandyā pādamūle haripriyā / (65.1)
Par.?
samāste tanmanā nityaṃ pītvā nārāyaṇāmṛtam // (65.2)
Par.?
na tatrādhārmikā yānti na ca devāntarāśrayāḥ / (66.1)
Par.?
vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam // (66.2)
Par.?
na me 'tra bhavati prajñā kṛtsnaśastannirūpaṇe / (67.1)
Par.?
etāvacchakyate vaktuṃ nārāyaṇapuraṃ hi tat // (67.2)
Par.?
sa eva paramaṃ brahma vāsudevaḥ sanātanaḥ / (68.1)
Par.?
śete nārāyaṇaḥ śrīmān māyayā mohayañjagat // (68.2)
Par.?
nārāyaṇādidaṃ jātaṃ tasminneva vyavasthitam / (69.1)
Par.?
tamevābhyeti kalpānte sa eva paramā gatiḥ // (69.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo 'dhyāyaḥ // (70.1)
Par.?
Duration=0.19487714767456 secs.