Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ / (1.2) Par.?
dvāpare prathame vyāso manuḥ svāyaṃbhuvo mataḥ // (1.3) Par.?
bibheda bahudhā vedaṃ niyogād brahmaṇaḥ prabhoḥ / (2.1) Par.?
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ // (2.2) Par.?
tṛtīye cośanā vyāsaścaturthe syād bṛhaspatiḥ / (3.1) Par.?
savitā pañcame vyāsaḥ ṣaṣṭhe mṛtyuḥ prakīrtitaḥ // (3.2) Par.?
saptame ca tathaivendro vasiṣṭhaścāṣṭame mataḥ / (4.1) Par.?
sārasvataśca navame tridhāmā daśame smṛtaḥ // (4.2) Par.?
ekādaśe tu trivṛṣaḥ śatatejāstataḥ paraḥ / (5.1) Par.?
trayodaśe tathā dharmastarakṣustu caturdaśe // (5.2) Par.?
tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ / (6.1) Par.?
kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ // (6.2) Par.?
tato vyāso bharadvājastasmādūrdhvaṃ tu gautamaḥ / (7.1) Par.?
rājaśravāścaikaviṃśastasmācchuṣmāyaṇaḥ paraḥ // (7.2) Par.?
tṛṇabindustrayoviṃśe vālmīkistatparaḥ smṛtaḥ / (8.1) Par.?
pañcaviṃśe tathā śaktiḥ ṣaḍviṃśe tu parāśaraḥ // (8.2) Par.?
saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ / (9.1) Par.?
aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ / (9.2) Par.?
parāśarasuto vyāsaḥ kṛṣṇadvaipāyano 'bhavat // (9.3) Par.?
sa eva sarvavedānāṃ purāṇānāṃ pradarśakaḥ / (10.1) Par.?
pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ // (10.2) Par.?
ārādhya devamīśānaṃ dṛṣṭvā sāmbaṃ trilocanam / (11.1) Par.?
tatprasādādasau vyāsaṃ vedānāmakarot prabhuḥ // (11.2) Par.?
atha śiṣyān parijagrāha caturo vedapāragān / (12.1) Par.?
jaiminiṃ ca sumantuṃ ca vaiśampāyanameva ca / (12.2) Par.?
pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ // (12.3) Par.?
ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ / (13.1) Par.?
yajurvedapravaktāraṃ vaiśampāyanameva ca // (13.2) Par.?
jaiminiṃ sāmavedasya śrāvakaṃ so nvapadyata / (14.1) Par.?
tathaivātharvavedasya sumantumṛṣisattamam / (14.2) Par.?
itihāsapurāṇāni pravaktuṃ māmayojayat // (14.3) Par.?
eka āsīdyajurvedastaṃ caturdhā vyakalpayat / (15.1) Par.?
cāturhotram abhūd yasmiṃstena yajñamathākarot // (15.2) Par.?
ādhvaryavaṃ yajurbhiḥ syād ṛgbhir hetraṃ dvijottamāḥ / (16.1) Par.?
audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // (16.2) Par.?
tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ / (17.1) Par.?
yajūṃṣi ca yajurvedaṃ sāmavedaṃ ca sāmabhiḥ // (17.2) Par.?
ekaviṃśatibhedena ṛgvedaṃ kṛtavān purā / (18.1) Par.?
śākhānāṃ tu śatenaiva yajurvedamathākarot // (18.2) Par.?
sāmavedaṃ sahasreṇa śākhānāṃ prabibheda saḥ / (19.1) Par.?
atharvāṇamatho vedaṃ bibheda navakena tu // (19.2) Par.?
bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ / (20.1) Par.?
so 'yamekaścatuṣpādo vedaḥ pūrvaṃ purātanāt // (20.2) Par.?
oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ / (21.1) Par.?
vedavedyo hi bhagavān vāsudevaḥ sanātanaḥ // (21.2) Par.?
sa gīyate paro vede yo vedainaṃ sa vedavit / (22.1) Par.?
etat parataraṃ brahma jyotirānandamuttamam // (22.2) Par.?
vedavākyoditaṃ tattvaṃ vāsudevaḥ paraṃ padam / (23.1) Par.?
vedavedyamimaṃ vetti vedaṃ vedaparo muniḥ // (23.2) Par.?
avedaṃ paramaṃ vetti vedaniṣṭhaḥ sadeśvaraḥ / (24.1) Par.?
sa vedavedyo bhagavān vedamūrtir maheśvaraḥ / (24.2) Par.?
sa eva vedo vedyaśca tamevāśritya mucyate // (24.3) Par.?
ityedakṣaraṃ vedyam oṅkāraṃ vedamavyayam / (25.1) Par.?
avedaṃ ca vijānāti pārāśaryo mahāmuniḥ // (25.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ // (26.1) Par.?
Duration=0.096621036529541 secs.