Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7605
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ / (1.2) Par.?
yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ // (1.3) Par.?
parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam / (2.1) Par.?
nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama // (2.2) Par.?
ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ / (3.1) Par.?
māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ // (3.2) Par.?
yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā / (4.1) Par.?
ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ // (4.2) Par.?
rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham / (5.1) Par.?
airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham // (5.2) Par.?
ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ / (6.1) Par.?
śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām // (6.2) Par.?
munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ / (7.1) Par.?
vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ // (7.2) Par.?
parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ / (8.1) Par.?
vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham // (8.2) Par.?
ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ / (9.1) Par.?
āśramāṇāṃ ca gārhasthyam īśvarāṇāṃ maheśvaraḥ // (9.2) Par.?
mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham / (10.1) Par.?
kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ // (10.2) Par.?
prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām / (11.1) Par.?
vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham // (11.2) Par.?
mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca / (12.1) Par.?
vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam // (12.2) Par.?
sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham / (13.1) Par.?
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu // (13.2) Par.?
sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham / (14.1) Par.?
brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam // (14.2) Par.?
vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param / (15.1) Par.?
bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca // (15.2) Par.?
pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham / (16.1) Par.?
gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ // (16.2) Par.?
yaccānyadapi loke 'smin sattvaṃ tejobalādhikam / (17.1) Par.?
tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // (17.2) Par.?
ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ / (18.1) Par.?
teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ // (18.2) Par.?
māyāpāśena badhnāmi paśūnetān svalīlayā / (19.1) Par.?
māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ // (19.2) Par.?
māyāpāśena baddhānāṃ mocako 'nyo na vidyate / (20.1) Par.?
māmṛte paramātmānaṃ bhūtādhipatimavyayam // (20.2) Par.?
caturviṃśatitattvāni māyā karma guṇā iti / (21.1) Par.?
ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ // (21.2) Par.?
mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ / (22.1) Par.?
etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare // (22.2) Par.?
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam / (23.1) Par.?
pāyūpasthaṃ karau pādau vāk caiva daśamī matā // (23.2) Par.?
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca / (24.1) Par.?
trayoviṃśatiretāni tattvāni prākṛtāni tu // (24.2) Par.?
caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam / (25.1) Par.?
anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param // (25.2) Par.?
sattvaṃ rajastamaśceti guṇatrayamudāhṛtam / (26.1) Par.?
sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ // (26.2) Par.?
sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam / (27.1) Par.?
guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ // (27.2) Par.?
dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau / (28.1) Par.?
mayyarpitāni karmāṇi nibandhāya vimuktaye // (28.2) Par.?
avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam / (29.1) Par.?
kleśākhyānacalān prāhuḥ pāśānātmanibandhanān // (29.2) Par.?
eteṣāmeva pāśānāṃ māyā kāraṇamucyate / (30.1) Par.?
mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati // (30.2) Par.?
sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca / (31.1) Par.?
vikārā mahadādīni devadevaḥ sanātanaḥ // (31.2) Par.?
sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva / (32.1) Par.?
sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam // (32.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu saptamo 'dhyāyaḥ // (33.1) Par.?
Duration=0.12000679969788 secs.