Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7606
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ / (1.2) Par.?
yenāsau tarate janturghoraṃ saṃsārasāgaram // (1.3) Par.?
ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ / (2.1) Par.?
ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ // (2.2) Par.?
mama yonirmahad brahma tatra garbhaṃ dadhāmyaham / (3.1) Par.?
mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat // (3.2) Par.?
pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca / (4.1) Par.?
tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire // (4.2) Par.?
tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham / (5.1) Par.?
tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ // (5.2) Par.?
ye cānye bahavo jīvā manmayāḥ sarva eva te / (6.1) Par.?
na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ // (6.2) Par.?
yāśca yoniṣu sarvāsu sambhavanti hi mūrtayaḥ / (7.1) Par.?
tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ // (7.2) Par.?
yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum / (8.1) Par.?
sa dhīraḥ sarvalokeṣu na mohamadhigacchati // (8.2) Par.?
īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ / (9.1) Par.?
oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ // (9.2) Par.?
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram / (10.1) Par.?
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // (10.2) Par.?
samaṃ paśyan hi sarvatra samavasthitamīśvaram / (11.1) Par.?
na hinastyātmanātmānaṃ tato yāti parāṃ gatim // (11.2) Par.?
viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram / (12.1) Par.?
pradhānaviniyogajñaḥ paraṃ brahmādhigacchati // (12.2) Par.?
sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ / (13.1) Par.?
anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya // (13.2) Par.?
tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni / (14.1) Par.?
yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena // (14.2) Par.?
yā sā śaktiḥ prakṛtau līnarūpā vedeṣūktā kāraṇaṃ brahmayoniḥ / (15.1) Par.?
tasyā ekaḥ parameṣṭhī parastānmaheśvaraḥ puruṣaḥ satyarūpaḥ // (15.2) Par.?
brahmā yogī paramātmā mahīyān vyomavyāpī vedavedyaḥ purāṇaḥ / (16.1) Par.?
eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva // (16.2) Par.?
tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ / (17.1) Par.?
aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ // (17.2) Par.?
evam hi yo veda guhāśayaṃ paraṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam / (18.1) Par.?
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sabuddhimān buddhimatītya tiṣṭhati // (18.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu aṣṭamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.080785036087036 secs.