Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athopalabhya dehādi vastu kāryatvadharmakam / (1.1) Par.?
kartāramasya jānīmaḥ // (1.2) Par.?
ityādinā tāvadīśvarasya sattā sādhitā // (2) Par.?
nityaṃ kālānavacchedādvaitatyān na pradeśagam / (3.1) Par.?
kramākramasamutpatteḥ kramādyutpattiśaktimat // (3.2) Par.?
iti tatsvarūpamuktam // (4) Par.?
karaṇaṃ ca na śaktyanyacchaktir nācetanā citaḥ // (5) Par.?
ityanena karaṇaṃ kathitam // (6) Par.?
viniyogaphalaṃ muktirbhuktir apyanuṣaṅgataḥ // (7) Par.?
ityamunārthaḥ prayojanamupavarṇitam // (8) Par.?
jagajjanmasthitidhvaṃsatirobhāvavimuktayaḥ / (9.1) Par.?
kṛtyam // (9.2) Par.?
ityanena pañcavidhaṃ vidheyamuktam // (10) Par.?
dṛkca asya jñānam / (11.1) Par.?
nādhyakṣaṃ nāpi tallaiṅgam / (11.2) Par.?
ityādinā nirṇītamiti // (11.3) Par.?
etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā // (12) Par.?
ātmaivedaṃ sarvam / (13.1) Par.?
puruṣa evedaṃ sarvam // (13.2) Par.?
ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt // (14) Par.?
tathāvidheśvarāvabodhāt paramocanaṃ sakalalokopahāsāvahaṃ yataḥ // (15) Par.?
paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ // (16) Par.?
Duration=0.037636041641235 secs.