Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśvara uvāca / (1.1) Par.?
ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham / (1.2) Par.?
yenātmānaṃ prapaśyanti bhānumantamiveśvaram // (1.3) Par.?
yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram / (2.1) Par.?
prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam // (2.2) Par.?
yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate / (3.1) Par.?
yogajñānābhiyuktasya prasīdati maheśvaraḥ // (3.2) Par.?
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā / (4.1) Par.?
ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ // (4.2) Par.?
yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ / (5.1) Par.?
aparastu mahāyogaḥ sarvayogottamottamaḥ // (5.2) Par.?
śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate / (6.1) Par.?
abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati // (6.2) Par.?
yatra paśyati cātmānaṃ nityānandaṃ nirañjanam / (7.1) Par.?
mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ // (7.2) Par.?
ye cānye yogināṃ yogāḥ śrūyante granthavistare / (8.1) Par.?
sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm // (8.2) Par.?
yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram / (9.1) Par.?
sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ // (9.2) Par.?
sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ / (10.1) Par.?
na te paśyanti māmekaṃ yogino yatamānasāḥ // (10.2) Par.?
prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā / (11.1) Par.?
samādhiśca muniśreṣṭhā yamo niyama āsanam // (11.2) Par.?
mayyekacittatāyogo vṛttyantaranirodhataḥ / (12.1) Par.?
tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu // (12.2) Par.?
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau / (13.1) Par.?
yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // (13.2) Par.?
karmaṇā manasā vācā sarvabhūteṣu sarvadā / (14.1) Par.?
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // (14.2) Par.?
ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham / (15.1) Par.?
vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā // (15.2) Par.?
satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam / (16.1) Par.?
yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ // (16.2) Par.?
paradravyāpaharaṇaṃ cauryād vātha balena vā / (17.1) Par.?
steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam // (17.2) Par.?
karmaṇā manasā vācā sarvāvasthāsu sarvadā / (18.1) Par.?
sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // (18.2) Par.?
dravyāṇāmapyanādānamāpadyapi yathecchayā / (19.1) Par.?
aparigraha ityāhustaṃ prayatnena pālayet // (19.2) Par.?
tapaḥsvādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam / (20.1) Par.?
samāsānniyamāḥ proktā yogasiddhipradāyinaḥ // (20.2) Par.?
upavāsaparākādikṛcchracāndrāyaṇādibhiḥ / (21.1) Par.?
śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // (21.2) Par.?
vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ / (22.1) Par.?
sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // (22.2) Par.?
svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ / (23.1) Par.?
uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ // (23.2) Par.?
yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam / (24.1) Par.?
svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam // (24.2) Par.?
oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ / (25.1) Par.?
upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ // (25.2) Par.?
yat padākṣarasaṃgatyā parispandanavarjitam / (26.1) Par.?
cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ // (26.2) Par.?
yadṛcchālābhato nityamalaṃ puṃso bhavediti / (27.1) Par.?
yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam // (27.2) Par.?
bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ / (28.1) Par.?
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram // (28.2) Par.?
stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ / (29.1) Par.?
suniścalā śive bhaktir etad īśvarapūjanam // (29.2) Par.?
yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata / (30.1) Par.?
prāṇaḥ svadehajo vāyurāyāmastannirodhanam // (30.2) Par.?
uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ / (31.1) Par.?
sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca // (31.2) Par.?
mātrādvādaśako mandaś caturviṃśatimātrikaḥ / (32.1) Par.?
madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśānmātrikottamaḥ // (32.2) Par.?
prasvedakampanotthānajanakatvaṃ yathākramam / (33.1) Par.?
mandamadhyamamukhyānām ānandād uttamottamaḥ // (33.2) Par.?
sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ / (34.1) Par.?
etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam // (34.2) Par.?
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha / (35.1) Par.?
trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate // (35.2) Par.?
recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ / (36.1) Par.?
procyate sarvaśāstreṣu yogibhiryatamānasaiḥ // (36.2) Par.?
recako 'jasraniśvāsāt pūrakastannirodhataḥ / (37.1) Par.?
sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate // (37.2) Par.?
indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ / (38.1) Par.?
nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ // (38.2) Par.?
hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake / (39.1) Par.?
evamādiṣu deśeṣu dhāraṇā cittabandhanam // (39.2) Par.?
deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ / (40.1) Par.?
vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ // (40.2) Par.?
ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ / (41.1) Par.?
pratyayo hyarthamātreṇa yogasādhanamuttamam // (41.2) Par.?
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ / (42.1) Par.?
dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate // (42.2) Par.?
āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā / (43.1) Par.?
sādhanānāṃ ca sarveṣāmetatsādhanamuttamam // (43.2) Par.?
ūrvorupari viprendrāḥ kṛtvā pādatale ubhe / (44.1) Par.?
samāsītātmanaḥ padmametadāsanamuttamam // (44.2) Par.?
ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ / (45.1) Par.?
āsītārdhāsanamidaṃ yogasādhanamuttamam // (45.2) Par.?
ubhe kṛtvā pādatale jānūrvorantareṇa hi / (46.1) Par.?
samāsītātmanaḥ proktamāsanaṃ svastikaṃ param // (46.2) Par.?
adheśakāle yogasya darśanaṃ hi na vidyate / (47.1) Par.?
agnyabhyāse jale vāpi śuṣkaparṇacaye tathā // (47.2) Par.?
jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe / (48.1) Par.?
saśabde sabhaye vāpi caityavalmīkasaṃcaye // (48.2) Par.?
aśubhe durjanākrānte maśakādisamanvite / (49.1) Par.?
nācared dehabādhe vā daurmanasyādisaṃbhave // (49.2) Par.?
sugupte suśaubhe deśe guhāyāṃ parvatasya tu / (50.1) Par.?
nadyāstīre puṇyadeśe devatāyatane tathā // (50.2) Par.?
gṛhe vā suśubhe ramye vijane jantuvarjite / (51.1) Par.?
yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ // (51.2) Par.?
namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam / (52.1) Par.?
guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ // (52.2) Par.?
āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā / (53.1) Par.?
nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ // (53.2) Par.?
kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat / (54.1) Par.?
svātmanyavasthitaṃ devaṃ cintayet parameśvaram // (54.2) Par.?
śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam / (55.1) Par.?
dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // (55.2) Par.?
aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam / (56.1) Par.?
cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam // (56.2) Par.?
sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam / (57.1) Par.?
oṅkāravācyamavyaktaṃ raśmijālasamākulam // (57.2) Par.?
cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram / (58.1) Par.?
tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ // (58.2) Par.?
dhyāyītākāśamadhyastham īśaṃ paramakāraṇam / (59.1) Par.?
tadātmā sarvago bhūtvā na kiṃcidapi cintayet // (59.2) Par.?
etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate / (60.1) Par.?
cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam // (60.2) Par.?
ātmānamatha kartāraṃ tatrānalasamatviṣam / (61.1) Par.?
madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam // (61.2) Par.?
cintayet paramātmānaṃ tanmadhye gaganaṃ param / (62.1) Par.?
oṅkārabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam // (62.2) Par.?
avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam / (63.1) Par.?
tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam // (63.2) Par.?
dhyāyīta tanmayo nityamekarūpaṃ maheśvaram / (64.1) Par.?
viśodhya sarvatattvāni praṇavenāthavā punaḥ // (64.2) Par.?
saṃsthāpya mayi cātmānaṃ nirmale parame pade / (65.1) Par.?
plāvayitvātmano dehaṃ tenaiva jñānavāriṇā // (65.2) Par.?
madātmā manmayo bhasma gṛhītvā hyagnihotrajam / (66.1) Par.?
tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ / (66.2) Par.?
cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam // (66.3) Par.?
eṣa pāśupato yogaḥ paśupāśavimuktaye / (67.1) Par.?
sarvavedāntasāro 'yamatyāśramamiti śrutiḥ // (67.2) Par.?
etat parataraṃ guhyaṃ matsāyujyopapādakam / (68.1) Par.?
dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām // (68.2) Par.?
brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ / (69.1) Par.?
saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ // (69.2) Par.?
ekenāpyatha hīnena vratamasya tu lupyate / (70.1) Par.?
tasmād ātmaguṇopeto madvrataṃ voḍhumarhati // (70.2) Par.?
vītarāgabhayakrodhā manmayā māmupāśritāḥ / (71.1) Par.?
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // (71.2) Par.?
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham / (72.1) Par.?
jñānayogena māṃ tasmād yajeta parameśvaram // (72.2) Par.?
athavā bhaktiyogena vairāgyeṇa pareṇa tu / (73.1) Par.?
cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ // (73.2) Par.?
sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ / (74.1) Par.?
prāpnoti mama sāyujyaṃ guhyametanmayoditam // (74.2) Par.?
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca / (75.1) Par.?
nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ // (75.2) Par.?
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ / (76.1) Par.?
mayyarpitamanobuddhir yo madbhaktaḥ sa me priyaḥ // (76.2) Par.?
yasmānnodvijate loko lokānnodvijate ca yaḥ / (77.1) Par.?
harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ // (77.2) Par.?
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ / (78.1) Par.?
sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ // (78.2) Par.?
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit / (79.1) Par.?
aniketaḥ sthiramatirmadbhakto māmupaiṣyati // (79.2) Par.?
sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ / (80.1) Par.?
matprasādādavāpnoti śāśvataṃ paramaṃ padam // (80.2) Par.?
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ / (81.1) Par.?
nirāśīr nirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet // (81.2) Par.?
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ / (82.1) Par.?
karmaṇyabhipravṛtto 'pi naiva tena nibadhyate // (82.2) Par.?
nirāśīr yatacittātmā tyaktasarvaparigrahaḥ / (83.1) Par.?
śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam // (83.2) Par.?
yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi / (84.1) Par.?
kurvato matprasādārthaṃ karma saṃsāranāśanam // (84.2) Par.?
manmanā mannamaskāro madyājī matparāyaṇaḥ / (85.1) Par.?
māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram // (85.2) Par.?
madbuddhayo māṃ satataṃ bodhayantaḥ parasparam / (86.1) Par.?
kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ // (86.2) Par.?
evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam / (87.1) Par.?
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā // (87.2) Par.?
madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ / (88.1) Par.?
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // (88.2) Par.?
ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ / (89.1) Par.?
teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam // (89.2) Par.?
ye cānyadevatābhaktāḥ pūjayantīha devatāḥ / (90.1) Par.?
madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ // (90.2) Par.?
tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ / (91.1) Par.?
māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam // (91.2) Par.?
tyaktvā putrādiṣu snehaṃ niḥśoko niṣparigrahaḥ / (92.1) Par.?
yajec ca ā maraṇāl liṅge viraktaḥ parameśvaram // (92.2) Par.?
ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ / (93.1) Par.?
ekena janmanā teṣāṃ dadāmi paramaiśvaram // (93.2) Par.?
parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam / (94.1) Par.?
jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam // (94.2) Par.?
ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ / (95.1) Par.?
yatra kvacana talliṅgamarcayanti maheśvaram // (95.2) Par.?
jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ / (96.1) Par.?
ratnādau bhāvayitveśamarcayelliṅgamaiśvaram // (96.2) Par.?
sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam / (97.1) Par.?
tasmālliṅge 'rcayed īśaṃ yatra kvacana śāśvatam // (97.2) Par.?
agnau kriyāvatām apsu vyomni sūrye manīṣiṇām / (98.1) Par.?
kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgaṃ tu yoginām // (98.2) Par.?
yady anutpannavijñāno viraktaḥ prītisaṃyutaḥ / (99.1) Par.?
yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ // (99.2) Par.?
athavā śatarudrīyaṃ japed ā maraṇād dvijaḥ / (100.1) Par.?
ekākī yatacittātmā sa yāti paramaṃ padam // (100.2) Par.?
vased vā ā maraṇād vipro vārāṇasyāṃ samāhitaḥ / (101.1) Par.?
so 'pīśvaraprasādena yāti tat paramaṃ padam // (101.2) Par.?
tatrotkramaṇakāle hi sarveṣāmeva dehinām / (102.1) Par.?
dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt // (102.2) Par.?
varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ / (103.1) Par.?
tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam // (103.2) Par.?
ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ / (104.1) Par.?
sarve taranti saṃsāramīśvarānugrahād dvijāḥ // (104.2) Par.?
kiṃtu vighnā bhaviṣyanti pāpopahatacetasām / (105.1) Par.?
dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ // (105.2) Par.?
etad rahasyaṃ vedānāṃ na deyaṃ yasya kasyacit / (106.1) Par.?
dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe // (106.2) Par.?
vyāsa uvāca / (107.1) Par.?
ityetaduktvā bhagavānātmayogamanuttamam / (107.2) Par.?
vyājahāra samāsīnaṃ nārāyaṇamanāmayam // (107.3) Par.?
mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām / (108.1) Par.?
dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam // (108.2) Par.?
uktvaivamatha yogīndrānabravīd bhagavānajaḥ / (109.1) Par.?
hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ // (109.2) Par.?
bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam / (110.1) Par.?
upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama // (110.2) Par.?
ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ / (111.1) Par.?
nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param // (111.2) Par.?
mamaiṣā paramā mūrtirnārāyaṇasamāhvayā / (112.1) Par.?
sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā // (112.2) Par.?
ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ / (113.1) Par.?
na te māṃ samprapaśyanti jāyante ca punaḥ punaḥ // (113.2) Par.?
ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram / (114.1) Par.?
ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ // (114.2) Par.?
tasmād anādinidhanaṃ viṣṇumātmānamavyayam / (115.1) Par.?
māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // (115.2) Par.?
ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram / (116.1) Par.?
te yānti narakān ghorān nāhaṃ teṣu vyavasthitaḥ // (116.2) Par.?
mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam / (117.1) Par.?
mocayāmi śvapākaṃ vā na nārāyaṇanindakam // (117.2) Par.?
tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ / (118.1) Par.?
arcanīyo namaskāryo matprītijananāya hi // (118.2) Par.?
evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk / (119.1) Par.?
antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām // (119.2) Par.?
nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam / (120.1) Par.?
jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ // (120.2) Par.?
jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ / (121.1) Par.?
sākṣādeva maheśasya jñānaṃ saṃsāranāśanam // (121.2) Par.?
gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ / (122.1) Par.?
pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ // (122.2) Par.?
idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye / (123.1) Par.?
vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ // (123.2) Par.?
evamuktvā sa viśvātmā yogināṃ yogavittamaḥ / (124.1) Par.?
nārāyaṇo mahāyogī jagāmādarśanaṃ svayam // (124.2) Par.?
te 'pi devādideveśaṃ namaskṛtya maheśvaram / (125.1) Par.?
nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire // (125.2) Par.?
sanatkumāro bhagavān saṃvartāya mahāmuniḥ / (126.1) Par.?
dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu // (126.2) Par.?
sanandano 'pi yogīndraḥ pulahāya maharṣaye / (127.1) Par.?
pradadau gautamāyātha pulaho 'pi prajāpatiḥ // (127.2) Par.?
aṅgirā vedaviduṣe bharadvājāya dattavān / (128.1) Par.?
jaigīṣavyāya kapilastathā pañcaśikhāya ca // (128.2) Par.?
parāśaro 'pi sanakāt pitā me sarvatattvadṛk / (129.1) Par.?
lebhe tat paramaṃ jñānaṃ tasmād vālmīkirāptavān // (129.2) Par.?
mamovāca purā devaḥ satīdehabhavāṅgajaḥ / (130.1) Par.?
vāmadevo mahāyogī rudraḥ kila pinākadhṛk // (130.2) Par.?
nārāyaṇo 'pi bhagavān devakītanayo hariḥ / (131.1) Par.?
arjunāya svayaṃ sākṣāt dattavānidamuttamam // (131.2) Par.?
yadahaṃ labdhavān rudrād vāmadevādanuttamam / (132.1) Par.?
viśeṣād giriśe bhaktistasmādārabhya me 'bhavat // (132.2) Par.?
śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ / (133.1) Par.?
bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam // (133.2) Par.?
bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam / (134.1) Par.?
prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // (134.2) Par.?
vartadhvaṃ tatprasādena karmayogena śaṅkaram / (135.1) Par.?
pūjayadhvaṃ mahādeva gopatiṃ bhūtibhūṣaṇam // (135.2) Par.?
evamukte 'tha munayaḥ śaunakādyā maheśvaram / (136.1) Par.?
praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam // (136.2) Par.?
abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum / (137.1) Par.?
sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram // (137.2) Par.?
bhavatprasādād acalā śaraṇye govṛṣadhvaje / (138.1) Par.?
idānīṃ jāyate bhaktiryā devairapi durlabhā // (138.2) Par.?
kathayasva muniśreṣṭha karmayogamanuttamam / (139.1) Par.?
yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ // (139.2) Par.?
tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ / (140.1) Par.?
tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham // (140.2) Par.?
yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā / (141.1) Par.?
pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane // (141.2) Par.?
śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam / (142.1) Par.?
munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ // (142.2) Par.?
ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ / (143.1) Par.?
sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate // (143.2) Par.?
śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān / (144.1) Par.?
yo vā vicārayedarthaṃ sa yāti paramāṃ gatim // (144.2) Par.?
yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ / (145.1) Par.?
sarvapāpavinirmukto brahmaloke mahīyate // (145.2) Par.?
tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ / (146.1) Par.?
śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā // (146.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ekādaśo 'dhyāyaḥ // (147.1) Par.?
Duration=1.0767199993134 secs.