UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7627
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1)
Par.?
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ / (1.2)
Par.?
piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // (1.3)
Par.?
pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam / (2.1)
Par.?
tīrthaṃ taddhavyakavyānāṃ pradāne cātithiḥ smṛtaḥ // (2.2)
Par.?
ye somapā virajaso dharmajñāḥ śāntacetasaḥ / (3.1)
Par.?
vratino niyamasthāśca ṛtukālābhigāminaḥ // (3.2)
Par.?
pañcāgnirapyadhīyāno yajurvedavideva ca / (4.1)
Par.?
bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // (4.2)
Par.?
triṇāciketacchandogo jyeṣṭhasāmaga eva ca / (5.1)
Par.?
atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // (5.2)
Par.?
agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit / (6.1)
Par.?
mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // (6.2)
Par.?
ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ / (7.1)
Par.?
brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // (7.2)
Par.?
cāndrāyaṇavratacaraḥ satyavādī purāṇavit / (8.1)
Par.?
gurudevāgnipūjāsu prasakto jñānatatparaḥ // (8.2)
Par.?
vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ / (9.1)
Par.?
mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // (9.2)
Par.?
ahiṃsānirato nityam apratigrahaṇastathā / (10.1)
Par.?
satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // (10.2)
Par.?
yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ / (11.1)
Par.?
sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // (11.2)
Par.?
kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ / (12.1) Par.?
agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // (12.2)
Par.?
mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ / (13.1)
Par.?
adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // (13.2)
Par.?
jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ / (14.1)
Par.?
śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // (14.2)
Par.?
vedavidyārataḥ snāto brahmacaryaparaḥ sadā / (15.1)
Par.?
atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // (15.2)
Par.?
asamānapravarako hyasagotrastathaiva ca / (16.1)
Par.?
asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // (16.2)
Par.?
bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim / (17.1)
Par.?
alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // (17.2)
Par.?
tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam / (18.1)
Par.?
sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // (18.2)
Par.?
prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ / (19.1)
Par.?
phalaṃ vedavidāṃ tasya sahasrādatiricyate // (19.2)
Par.?
tasmād yatnena yogīndramīśvarajñānatatparam / (20.1)
Par.?
bhojayeddhavyakavyeṣu alābhāditarān dvijān // (20.2)
Par.?
eṣa vai prathamaḥ kalpaḥ
pridāne havyakavyayoḥ / (21.1)
Par.?
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // (21.2)
Par.?
mātāmahaṃ mātulaṃ ca svasrīyaṃ śvaśuraṃ gurum / (22.1)
Par.?
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // (22.2)
Par.?
na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ / (23.1)
Par.?
paiśācī dakṣiṇā sā hi naivāmutra phalapradā // (23.2)
Par.?
kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim / (24.1)
Par.?
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // (24.2)
Par.?
brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati / (25.1)
Par.?
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // (25.2)
Par.?
yatheriṇe bījamuptvā na vaptā labhate phalam / (26.1)
Par.?
tathānṛce havirdattvā na dātā labhate phalam // (26.2)
Par.?
yāvato grasate piṇḍān havyakavyeṣvamantravit / (27.1)
Par.?
tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // (27.2)
Par.?
api vidyākulairyuktā hīnavṛttā narādhamāḥ / (28.1)
Par.?
yatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ // (28.2)
Par.?
yasya vedaśca vedī ca vicchidyete
tripūruṣam / (29.1)
Par.?
sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // (29.2)
Par.?
śūdrapreṣyo
bhṛto rājño vṛṣalo grāmayājakaḥ / (30.1)
Par.?
badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // (30.2)
Par.?
dattānuyogān vṛttyarthaṃ patitān manurabravīt / (31.1)
Par.?
vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ // (31.2)
Par.?
śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ / (32.1)
Par.?
asamānān yājayanti patitāste prakīrtitāḥ // (32.2)
Par.?
asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye / (33.1)
Par.?
adhīyate tathā vedān patitāste prakīrtitāḥ // (33.2)
Par.?
vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ / (34.1)
Par.?
kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // (34.2)
Par.?
yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ / (35.1)
Par.?
na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // (35.2)
Par.?
anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ / (36.1)
Par.?
mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // (36.2)
Par.?
duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ / (37.1)
Par.?
viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // (37.2)
Par.?
madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ / (38.1)
Par.?
āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // (38.2)
Par.?
parivettā tathā hiṃsraḥ parivittirnirākṛtiḥ / (39.1)
Par.?
paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // (39.2)
Par.?
gītavāditranirato vyādhitaḥ kāṇa eva ca / (40.1)
Par.?
hīnāṅgaścātiriktāṅgo hy
avakīrṇis tathaiva ca // (40.2)
Par.?
kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ / (41.1)
Par.?
mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // (41.2)
Par.?
mātāpitrorgurostyāgī dāratyāgī tathaiva ca / (42.1)
Par.?
gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // (42.2)
Par.?
anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ / (43.1)
Par.?
samudrayāyī kṛtahā tathā samayabhedakaḥ // (43.2)
Par.?
devanindāparaścaiva vedanindāratastathā / (44.1)
Par.?
dvijanindārataścaite varjyāḥ śrāddhādikarmasu // (44.2)
Par.?
kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ / (45.1)
Par.?
mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // (45.2)
Par.?
sarve punar abhojyānnās tv adānārhāśca karmasu / (46.1)
Par.?
brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // (46.2)
Par.?
śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ / (47.1)
Par.?
mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // (47.2)
Par.?
adhītanāśanaścaiva snānahomavivarjitaḥ / (48.1)
Par.?
tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // (48.2)
Par.?
bahunātra kimuktena vihitān ye na kurvate / (49.1)
Par.?
ninditānācarantyete varjanīyāḥ prayatnataḥ // (49.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekaviṃśo 'dhyāyaḥ // (50.1)
Par.?
Duration=0.18048477172852 secs.