Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam // (1) Par.?
tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ // (2) Par.?
tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ // (3) Par.?
tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt // (4) Par.?
na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt // (5) Par.?
cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ // (6) Par.?
na caitat kāryamanarthakaṃ kartṛgauravāt // (7) Par.?
sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ // (8) Par.?
tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam // (9) Par.?
Duration=0.024756908416748 secs.