UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 758
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kāryatvaṃ tāvatkṣityādereva saṃniveśādimattvena prāk kathitam // (1)
Par.?
tasya ca kartā prāguktābhiryuktibhirīśaḥ siddhaḥ // (2)
Par.?
tattu kāryaṃ tadupayogi vā syāt svopayogi anupayogi anyopayogi veti catvāraḥ pakṣāḥ // (3)
Par.?
tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt // (4) Par.?
na ca tat kṣityādi kāryaṃ kṣityādyarthameva kriyate teṣāmācaitanyāt karaṇīyasyābhāvāt // (5)
Par.?
cetanasya hi dharmādicaturvargaprepsoḥ karaṇīyaṃ sambhavati na paṭādeḥ // (6)
Par.?
na caitat kāryamanarthakaṃ kartṛgauravāt // (7)
Par.?
sāmānyenāpi kartrā yatkāryaṃ kriyate tan nānarthakaṃ bhavati kiṃ punaḥ parameśvaravyāpāritair jagatkartṛbhirbrahmādibhiḥ // (8)
Par.?
tatkāryakaraṇe ca na prayojanaṃ prāk pradarśitam // (9)
Par.?
Duration=0.044970035552979 secs.